Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

ṛṣigaṇakṛtā bhagavatstutiḥ vasudevayajñotsavaḥ bandhūnāṃ prasthāpanādikaṃ ca |
śrīśuka uvāca |
śrutvā pṛthā subalaputryatha yājñasenī |
mādhavyatha kṣitipapat‍nya uta svagopyaḥ |
kṛṣṇe'khilātmani harau praṇayānubandhaṃ |
sarvā visismyuralamaśrukalākulākṣyaḥ || 1 ||
[Analyze grammar]

iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhirnṛṣu |
āyayurmunayastatra kṛṣṇarāmadidṛkṣayā || 2 ||
[Analyze grammar]

dvaipāyano nāradaśca cyavano devalo'sitaḥ |
viśvāmitraḥ śatānando bharadvājo'tha gautamaḥ || 3 ||
[Analyze grammar]

rāmaḥ saśiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ |
pulastyaḥ kaśyapo'triśca mārkaṇḍeyo bṛhaspatiḥ || 4 ||
[Analyze grammar]

dvitastritaścaikataśca brahmaputrāstathāṅgirāḥ |
agastyo yājñavalkyaśca vāmadevādayo'pare || 5 ||
[Analyze grammar]

tāndṛṣṭvā sahasotthāya prāgāsīnā nṛpādayaḥ |
pāṇḍavāḥ kṛṣṇarāmau ca praṇemurviśvavanditān || 6 ||
[Analyze grammar]

tān ānarcuryathā sarve saharāmo'cyuto'rcayat |
svāgatāsanapādyārghya mālyadhūpānulepanaiḥ || 7 ||
[Analyze grammar]

uvāca sukhamāsīnān bhagavān dharmaguptanuḥ |
sadasastasya mahato yatavāco'nuśrṛṇvataḥ || 8 ||
[Analyze grammar]

śrībhagavānuvāca |
aho vayaṃ janmabhṛto labdhaṃ kārtsnyena tatphalam |
devānāmapi duṣprāpaṃ yad yogeśvaradarśanam || 9 ||
[Analyze grammar]

kiṃ svalpatapasāṃ nṝṇāṃ arcāyāṃ devacakṣuṣām |
darśanasparśanapraśna prahvapādārcanādikam || 10 ||
[Analyze grammar]

na hyammayāni tīrthāni na devā mṛcchilāmayāḥ |
te punantyurukālena darśanādeva sādhavaḥ || 11 ||
[Analyze grammar]

nāgnirna sūryo na ca candratārakā |
na bhūrjalaṃ khaṃ śvasano'tha vāṅmanaḥ |
upāsitā bhedakṛto harantyaghaṃ |
vipaścito ghnanti muhūrtasevayā || 12 ||
[Analyze grammar]

yasyātmabuddhiḥ kuṇape tridhātuke |
svadhīḥ kalatrādiṣu bhauma ijyadhīḥ |
yattīrthabuddhiḥ salile na karhicit |
janeṣvabhijñeṣu sa eva gokharaḥ || 13 ||
[Analyze grammar]

śrīśuka uvāca |
niśamyetthaṃ bhagavataḥ kṛṣṇasyākuṇthamedhasaḥ |
vaco duranvayaṃ viprāḥ tūṣṇīmāsan bhramaddhiyaḥ || 14 ||
[Analyze grammar]

ciraṃ vimṛśya munaya īśvarasyeśitavyatām |
janasaṅgraha ityūcuḥ smayantastaṃ jagadgurum || 15 ||
[Analyze grammar]

śrīmunaya ūcuḥ |
yanmāyayā tattvaviduttamā vayaṃ |
vimohitā viśvasṛjāmadhīśvarāḥ |
yadīśitavyāyati gūḍha īhayā |
aho vicitraṃ bhagavad viceṣṭitam || 16 ||
[Analyze grammar]

anīha etad bahudhaika ātmanā |
sṛjatyavatyatti na badhyate yathā |
bhaumairhi bhūmirbahunāmarūpiṇī |
aho vibhūmnaścaritaṃ viḍambanam || 17 ||
[Analyze grammar]

athāpi kāle svajanābhiguptaye |
bibharṣi sattvaṃ khalanigrahāya ca |
svalīlayā vedapathaṃ sanātanaṃ |
varṇāśramātmā puruṣaḥ paro bhavān || 18 ||
[Analyze grammar]

brahma te hṛdayaṃ śuklaṃ tapaḥsvādhyāyasaṃyamaiḥ |
yatropalabdhaṃ sadvyaktaṃ avyaktaṃ ca tataḥ param || 19 ||
[Analyze grammar]

tasmād brahmakulaṃ brahman śāstrayonestvamātmanaḥ |
sabhājayasi saddhāma tad brahmaṇyāgraṇīrbhavān || 20 ||
[Analyze grammar]

adya no janmasāphalyaṃ vidyāyāstapaso dṛśaḥ |
tvayā saṅgamya sadgatyā yadantaḥ śreyasāṃ paraḥ || 21 ||
[Analyze grammar]

namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase |
svayogamāyayācchanna mahimne paramātmane || 22 ||
[Analyze grammar]

na yaṃ vidantyamī bhūpā ekārāmāśca vṛṣṇayaḥ |
māyājavanikācchannaṃ ātmānaṃ kālamīśvaram || 23 ||
[Analyze grammar]

yathā śayānaḥ puruṣa ātmānaṃ guṇatattvadṛk |
nāmamātrendriyābhātaṃ na veda rahitaṃ param || 24 ||
[Analyze grammar]

evaṃ tvā nāmamātreṣu viṣayeṣvindriyehayā |
māyayā vibhramaccitto na veda smṛtyupaplavāt || 25 ||
[Analyze grammar]

tasyādya te dadṛśimāṅghrimaghaughamarṣa |
tīrthāspadaṃ hṛdi kṛtaṃ suvipakvayogaiḥ |
utsiktabhaktyupahatāśaya jīvakośā |
āpurbhavadgatimathānugṛhāna bhaktān || 26 ||
[Analyze grammar]

śrīśuka uvāca |
ityanujñāpya dāśārhaṃ dhṛtarāṣṭraṃ yudhiṣṭhiram |
rājarṣe svāśramān gantuṃ munayo dadhire manaḥ || 27 ||
[Analyze grammar]

tad vīkṣya tānupavrajya vasudevo mahāyaśāḥ |
praṇamya copasaṅgṛhya babhāṣedaṃ suyantritaḥ || 28 ||
[Analyze grammar]

śrīvasudeva uvāca |
namo vaḥ sarvadevebhya ṛṣayaḥ śrotumarhatha |
karmaṇā karmanirhāro yathā syānnastaducyatām || 29 ||
[Analyze grammar]

śrīnārada uvāca |
nāticitramidaṃ viprā vasudevo bubhutsayā |
kṛṣṇaṃ matvārbhakaṃ yannaḥ pṛcchati śreya ātmanaḥ || 30 ||
[Analyze grammar]

sannikarṣo'tra martyānāṃ anādaraṇakāraṇam |
gāṅgaṃ hitvā yathānyāmbhaḥ tatratyo yāti śuddhaye || 31 ||
[Analyze grammar]

yasyānubhūtiḥ kālena layotpattyādināsya vai |
svato'nyasmācca guṇato na kutaścana riṣyati || 32 ||
[Analyze grammar]

taṃ kleśakarmaparipākaguṇapravāhaiḥ |
avyāhatānubhavamīśvaramadvitīyam |
prāṇādibhiḥ svavibhavairupagūḍhamanyo |
manyeta sūryamiva meghahimoparāgaiḥ || 33 ||
[Analyze grammar]

athocurmunayo rājan ābhāṣyānakaduṃdubhim |
sarveṣāṃ śrṛṇatāṃ rājñāṃ tathaivācyutarāmayoḥ || 34 ||
[Analyze grammar]

karmaṇā karmanirhāra eṣa sādhunirūpitaḥ |
yacchraddhayā yajed viṣṇuṃ sarvayajñeśvaraṃ makhaiḥ || 35 ||
[Analyze grammar]

cittasyopaśamo'yaṃ vai kavibhiḥ śāstracakṣuṣā |
darśitaḥ sugamo yogo dharmaścātmamudāvahaḥ || 36 ||
[Analyze grammar]

ayaṃ svastyayanaḥ panthā dvijātergṛhamedhinaḥ |
yacchraddhayā'ptavittena śuklenejyeta pūruṣaḥ || 37 ||
[Analyze grammar]

vittaiṣaṇāṃ yajñadānaiḥ gṛhairdārasutaiṣaṇām |
ātmalokaiṣaṇāṃ deva kālena visṛjedbudhaḥ |
grāme tyaktaiṣaṇāḥ sarve yayurdhīrāstapovanam || 38 ||
[Analyze grammar]

ṛṇaistribhirdvijo jāto devarṣipitṝṇāṃ prabho |
yajñādhyayanaputraistāni anistīrya tyajanpatet || 39 ||
[Analyze grammar]

tvaṃ tvadya mukto dvābhyāṃ vai ṛṣipitrormahāmate |
yajñairdevarṇamunmucya nirṛṇo'śaraṇo bhava || 40 ||
[Analyze grammar]

vasudeva bhavānnūnaṃ bhaktyā paramayā harim |
jagatāmīśvaraṃ prārcaḥ sa yadvāṃ putratāṃ gataḥ || 41 ||
[Analyze grammar]

śrīśuka uvāca |
iti tadvacanaṃ śrutvā vasudevo mahāmanāḥ |
tān ṛṣīn ṛtvijo vavre mūrdhnā'namya prasādya ca || 42 ||
[Analyze grammar]

ta enamṛṣayo rājan vṛtā dharmeṇa dhārmikam |
tasmin ayājayan kṣetre makhairuttamakalpakaiḥ || 43 ||
[Analyze grammar]

taddīkṣāyāṃ pravṛttāyāṃ vṛṣṇayaḥ puṣkarasrajaḥ |
snātāḥ suvāsaso rājan rājānaḥ suṣṭhvalaṅkṛtāḥ || 44 ||
[Analyze grammar]

tanmahiṣyaśca muditā niṣkakaṇṭhyaḥ suvāsasaḥ |
dīkṣāśālāmupājagmuḥ āliptā vastupāṇayaḥ || 45 ||
[Analyze grammar]

nedurmṛdaṅgapaṭaha śaṅkhabheryānakādayaḥ |
nanṛturnaṭanartakyaḥ tuṣṭuvuḥ sūtamāgadhāḥ |
jaguḥ sukaṇṭhyo gandharvyaḥ saṃgītaṃ sahabhartṛkāḥ || 46 ||
[Analyze grammar]

tamabhyaṣiñcan vidhivad aktaṃ abhyaktamṛtvijaḥ |
pat‍nībhiraṣṭādaśabhiḥ somarājamivoḍubhiḥ || 47 ||
[Analyze grammar]

tābhirdukūlavalayaiḥ hāranūpurakuṇḍalaiḥ |
svalaṅkṛtābhirvibabhau dīkṣito'jinasaṃvṛtaḥ || 48 ||
[Analyze grammar]

tasyartvijo mahārāja rat‍nakauśeyavāsasaḥ |
sasadasyā virejuste yathā vṛtrahaṇo'dhvare || 49 ||
[Analyze grammar]

tadā rāmaśca kṛṣṇaśca svaiḥ svaiḥ bandhubhiranvitau |
rejatuḥ svasutairdāraiḥ jīveśau svavibhūtibhiḥ || 50 ||
[Analyze grammar]

īje'nuyajñaṃ vidhinā agnihotrādilakṣaṇaiḥ |
prākṛtairvaikṛtairyajñaiḥ dravyajñānakriyeśvaram || 51 ||
[Analyze grammar]

athartvigbhyo'dadātkāle yathāmnātaṃ sa dakṣiṇāḥ |
svalaṅkṛtebhyo'laṅkṛtya gobhūkanyā mahādhanāḥ || 52 ||
[Analyze grammar]

pat‍nīsaṃyājāvabhṛthyaiḥ caritvā te maharṣayaḥ |
sasnū rāmahrade viprā yajamānapuraḥsarāḥ || 53 ||
[Analyze grammar]

snāto'laṅkāravāsāṃsi vandibhyo'dāttathā striyaḥ |
tataḥ svalaṅkṛto varṇān āśvabhyo'nnena pūjayat || 54 ||
[Analyze grammar]

bandhūn sadārān sasutān pāribarheṇa bhūyasā |
vidarbhakośalakurūn kāśikekaya sṛñjayān || 55 ||
[Analyze grammar]

sadasyartviksuragaṇān nṛbhūtapitṛcāraṇān |
śrīniketamanujñāpya śaṃsantaḥ prayayuḥ kratum || 56 ||
[Analyze grammar]

dhṛtarāṣṭro'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau |
nārado bhagavān vyāsaḥ suhṛtsaṃbaṃdhibāṃdhavāḥ || 57 ||
[Analyze grammar]

bandhūnpariṣvajya yadūn sauhṛdāklinnacetasaḥ |
yayurvirahakṛcchreṇa svadeśāṃścāpare janāḥ || 58 ||
[Analyze grammar]

nandastu saha gopālaiḥ bṛhatyā pūjayārcitaḥ |
kṛṣṇarāmograsenādyaiḥ nyavātsīdbandhuvatsalaḥ || 59 ||
[Analyze grammar]

vasudevo'ñjasottīrya manorathamahārṇavam |
suhṛdvṛtaḥ prītamanā nandamāha kare spṛśan || 60 ||
[Analyze grammar]

śrīvasudeva uvāca |
bhrātarīśakṛtaḥ pāśo nṛnāṃ yaḥ snehasaṃjñitaḥ |
taṃ dustyajamahaṃ manye śūrāṇāmapi yoginām || 61 ||
[Analyze grammar]

asmāsvapratikalpeyaṃ yatkṛtājñeṣu sattamaiḥ |
maitryarpitāphalā cāpi na nivarteta karhicit || 62 ||
[Analyze grammar]

prāgakalpācca kuśalaṃ bhrātarvo nācarāma hi |
adhunā śrīmadāndhākṣā na paśyāmaḥ puraḥ sataḥ || 63 ||
[Analyze grammar]

mā rājyaśrīrabhūtpuṃsaḥ śreyaskāmasya mānada |
svajanānuta bandhūn vā na paśyati yayāndhadṛk || 64 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ sauhṛdaśaithilya citta ānakadundubhiḥ |
ruroda tatkṛtāṃ maitrīṃ smaran aśruvilocanaḥ || 65 ||
[Analyze grammar]

nandastu sakhyuḥ priyakṛt premṇā govindarāmayoḥ |
adya śva iti māsāṃstrīn yadubhirmānito'vasat || 66 ||
[Analyze grammar]

tataḥ kāmaiḥ pūryamāṇaḥ savrajaḥ sahabāndhavaḥ |
parārdhyābharaṇakṣauma nānānarghyaparicchadaiḥ || 67 ||
[Analyze grammar]

vasudevograsenābhyāṃ kṛṣṇoddhavabalādibhiḥ |
dattamādāya pāribarhaṃ yāpito yadubhiryayau || 68 ||
[Analyze grammar]

nando gopāśca gopyaśca govindacaraṇāmbuje |
manaḥ kṣiptaṃ punarhartuṃ anīśā mathurāṃ yayuḥ || 69 ||
[Analyze grammar]

bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇadevatāḥ |
vīkṣya prāvṛṣamāsannād yayurdvāravatīṃ punaḥ || 70 ||
[Analyze grammar]

janebhyaḥ kathayāṃ cakruḥ yadudevamahotsavam |
yadāsīt tīrthayātrāyāṃ suhṛt saṃdarśanādikam || 71 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
tīrthayātrānuvarṇanaṃ nāma caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 84

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: