Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīkṛṣṇasyāhnikakṛtyavarṇanaṃ yudhiṣṭhirasaṃdeśamādāya nāradasya |
jarāsaṃdhakārānibaddhanṛpāṇāṃ saṃdeśamādāya dūtasya cāgamanam |
śrīśuka uvāca |
athoṣasyupavṛttāyāṃ kukkuṭān kūjato'śapan |
gṛhītakaṇṭhyaḥ patibhiḥ bhādhavyo virahāturāḥ || 1 ||
[Analyze grammar]

vayāṃsyarūruvan kṛṣṇaṃ bodhayantīva vandinaḥ |
gāyatsvaliṣvanidrāṇi mandāravanavāyubhiḥ || 2 ||
[Analyze grammar]

muhūrtaṃ taṃ tu vaidarbhī nāmṛṣyad atiśobhanam |
parirambhaṇaviśleṣāt priyabāhvantaraṃ gatā || 3 ||
[Analyze grammar]

brāhme muhūrta utthāya vāryupaspṛśya mādhavaḥ |
dadhyau prasannakaraṇa ātmānaṃ tamasaḥ param || 4 ||
[Analyze grammar]

ekaṃ svayaṃjyotirananyamavyayaṃ |
svasaṃsthayā nityanirastakalmaṣam |
brahmākhyamasyodbhavanāśahetubhiḥ |
svaśaktibhirlakṣitabhāvanirvṛtim || 5 ||
[Analyze grammar]

athāpluto'mbhasyamale yathāvidhi |
kriyākalāpaṃ paridhāya vāsasī |
cakāra sandhyopagamādi sattamo |
hutānalo brahma jajāpa vāgyataḥ || 6 ||
[Analyze grammar]

upasthāyārkamudyantaṃ tarpayitvātmanaḥ kalāḥ |
devān ṛṣīn pitṝn vṛddhān viprānabhyarcya cātmavān || 7 ||
[Analyze grammar]

dhenūnāṃ rukmaśrṛṅgīṇāṃ sādhvīnāṃ mauktikasrajām |
payasvinīnāṃ gṛṣṭīnāṃ savatsānāṃ suvāsasām || 8 ||
[Analyze grammar]

dadau rūpyakhurāgrāṇāṃ kṣaumājinatilaiḥ saha |
alaṅkṛtebhyo viprebhyo badvaṃ badvaṃ dine dine || 9 ||
[Analyze grammar]

govipradevatāvṛddha gurūn bhūtāni sarvaśaḥ |
namaskṛtyātmasaṃbhūtīḥ maṅgalāni samaspṛśat || 10 ||
[Analyze grammar]

ātmānaṃ bhūṣayāmāsa naralokavibhūṣaṇam |
vāsobhirbhūṣaṇaiḥ svīyaiḥ divyasrag anulepanaiḥ || 11 ||
[Analyze grammar]

avekṣyājyaṃ tathā'darśaṃ govṛṣadvijadevatāḥ |
kāmāṃśca sarvavarṇānāṃ paurāntaḥpuracāriṇām |
pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata || 12 ||
[Analyze grammar]

saṃvibhajyāgrato viprān sraktāmbūlānulepanaiḥ |
suhṛdaḥ prakṛtīrdārān upāyuṅkta tataḥ svayam || 13 ||
[Analyze grammar]

tāvat sūta upānīya syandanaṃ paramādbhutam |
sugrīvādyairhayairyuktaṃ praṇamyāvasthito'grataḥ || 14 ||
[Analyze grammar]

gṛhītvā pāṇinā pāṇī sārathestamathāruhat |
sātyakyuddhavasaṃyuktaḥ pūrvādrimiva bhāskaraḥ || 15 ||
[Analyze grammar]

īkṣito'ntaḥpurastrīṇāṃ savrīḍapremavīkṣitaiḥ |
kṛcchrād visṛṣṭo niragāt jātahāso haran manaḥ || 16 ||
[Analyze grammar]

sudharmākhyāṃ sabhāṃ sarvaiḥ vṛṣṇibhiḥ parivāritaḥ |
prāviśad yanniviṣṭānāṃ na santyaṅga ṣaḍūrmayaḥ || 17 ||
[Analyze grammar]

tatropaviṣṭaḥ paramāsane vibhuḥ |
babhau svabhāsā kakubho'vabhāsayan |
vṛto nṛsiṃhairyadubhiryadūttamo |
yathoḍurājo divi tārakāgaṇaiḥ || 18 ||
[Analyze grammar]

tatropamaṃtriṇo rājan nānāhāsyarasairvibhum |
upatasthurnaṭācāryā nartakyastāṇḍavaiḥ pṛthak || 19 ||
[Analyze grammar]

mṛdaṅgavīṇāmuraja veṇutāladarasvanaiḥ |
nanṛturjagustuṣṭuvuśca sūtamāgadhavandinaḥ || 20 ||
[Analyze grammar]

tatrāhurbrāhmaṇāḥ kecit āsīnā brahmavādinaḥ |
pūrveṣāṃ puṇyayaśasāṃ rājñāṃ cākathayan kathāḥ || 21 ||
[Analyze grammar]

tatraikaḥ puruṣo rājan āgato'pūrvadarśanaḥ |
vijñāpito bhagavate pratīhāraiḥ praveśitaḥ || 22 ||
[Analyze grammar]

sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ |
rājñāmāvedayad dukhaṃ jarāsandhanirodhajam || 23 ||
[Analyze grammar]

ye ca digvijaye tasya sannatiṃ na yayurnṛpāḥ |
prasahya ruddhāstenāsan ayute dve girivraje || 24 ||
[Analyze grammar]

rājāna ūcuḥ |
kṛṣṇa kṛṣṇāprameyātman prapannabhayabhañjana |
vayaṃ tvāṃ śaraṇaṃ yāmo bhavabhītāḥ pṛthagdhiyaḥ || 25 ||
[Analyze grammar]

loko vikarmanirataḥ kuśale pramattaḥ |
karmaṇyayaṃ tvadudite bhavadarcane sve |
yastāvadasya balavāniha jīvitāśāṃ |
sadyaśchinattyanimiṣāya namo'stu tasmai || 26 ||
[Analyze grammar]

loke bhavāñjagadinaḥ kalayāvatīrṇaḥ |
sad rakṣaṇāya khalanigrahaṇāya cānyaḥ |
kaścit tvadīyamatiyāti nideśamīśa |
kiṃ vā janaḥ svakṛtamṛcchati tanna vidmaḥ || 27 ||
[Analyze grammar]

svapnāyitaṃ nṛpasukhaṃ parataṃtramīśa |
śaśvadbhayena mṛtakena dhuraṃ vahāmaḥ |
hitvā tadātmani sukhaṃ tvadanīhalabhyaṃ |
kliśyāmahe'tikṛpaṇāstava māyayeha || 28 ||
[Analyze grammar]

tanno bhavān praṇataśokaharāṅghriyugmo |
baddhān viyuṅkṣva magadhāhvayakarmapāśāt |
yo bhūbhujo'yutamataṅgajavīryameko |
bibhrad rurodha bhavane mṛgarāḍivāvīḥ || 29 ||
[Analyze grammar]

yo vai tvayā dvinavakṛtva udāttacakra |
bhagno mṛdhe khalu bhavantamanantavīryam |
jitvā nṛlokanirataṃ sakṛdūḍhadarpo |
yuṣmatprajā rujati no'jita tadvidhehi || 30 ||
[Analyze grammar]

dūta uvāca |
iti māgadhasaṃruddhā bhavaddarśanakāṅkṣiṇaḥ |
prapannāḥ pādamūlaṃ te dīnānāṃ śaṃ vidhīyatām || 31 ||
[Analyze grammar]

śrīśuka uvāca |
rājadūte bruvatyevaṃ devarṣiḥ paramadyutiḥ |
bibhrat piṅgajaṭābhāraṃ prādurāsīd yathā raviḥ || 32 ||
[Analyze grammar]

taṃ dṛṣṭvā bhagavān kṛṣṇaḥ sarvalokeśvareśvaraḥ |
vavanda utthitaḥ śīrṣṇā sasabhyaḥ sānugo mudā || 33 ||
[Analyze grammar]

sabhājayitvā vidhivat kṛtāsanaparigraham |
babhāṣe sunṛtairvākyaiḥ śraddhayā tarpayan munim || 34 ||
[Analyze grammar]

api svidadya lokānāṃ trayāṇāṃ akutobhayam |
nanu bhūyān bhagavato lokān paryaṭato guṇaḥ || 35 ||
[Analyze grammar]

na hi te'viditaṃ kiñcit lokeṣu īśvara kartṛṣu |
atha pṛcchāmahe yuṣmān pāṇḍavānāṃ cikīrṣitam || 36 ||
[Analyze grammar]

śrīnārada uvāca |
dṛṣṭā māyā te bahuśo duratyayā |
māyā vibho viśvasṛjaśca māyinaḥ |
bhūteṣu bhūmaṃścarataḥ svaśaktibhiḥ |
vahnerivacchannaruco na me'dbhutam || 37 ||
[Analyze grammar]

tavehitaṃ ko'rhati sādhu vedituṃ |
svamāyayedaṃ sṛjato niyacchataḥ |
yad vidyamānāt matayāvabhāsate |
tasmai namaste svavilakṣaṇātmane || 38 ||
[Analyze grammar]

jīvasya yaḥ saṃsarato vimokṣaṇaṃ |
na jānato'narthavahāccharīrataḥ |
līlāvatāraiḥ svayaśaḥ pradīpakaṃ |
prājvālayattvā tamahaṃ prapadye || 39 ||
[Analyze grammar]

athāpyāśrāvaye brahma naralokaviḍambanam |
rājñaḥ paitṛṣvaseyasya bhaktasya ca cikīrṣitam || 40 ||
[Analyze grammar]

yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ |
pārameṣṭhyakāmo nṛpatiḥ tadbhavānanumodatām || 41 ||
[Analyze grammar]

tasmin deva kratuvare bhavantaṃ vai surādayaḥ |
didṛkṣavaḥ sameṣyanti rājānaśca yaśasvinaḥ || 42 ||
[Analyze grammar]

śravaṇāt kīrtanād dhyānāt pūyante'ntevasāyinaḥ |
tava brahmamayasyeśa kimutekṣābhimarśinaḥ || 43 ||
[Analyze grammar]

yasyāmalaṃ divi yaśaḥ prathitaṃ rasāyāṃ |
bhūmau ca te bhuvanamaṅgala digvitānam |
mandākinīti divi bhogavatīti cādho |
gaṅgeti ceha caraṇāmbu punāti viśvam || 44 ||
[Analyze grammar]

śrīśuka uvāca |
tatra teṣvātmapakṣeṣva gṛhṇatsu vijigīṣayā |
vācaḥ peśaiḥ smayan bhṛtyamuddhavaṃ prāha keśavaḥ || 45 ||
[Analyze grammar]

śrībhagavānuvāca |
tvaṃ hi naḥ paramaṃ cakṣuḥ suhṛn maṃtrārthatattvavit |
athātra brūhyanuṣṭheyaṃ śraddadhmaḥ karavāma tat || 46 ||
[Analyze grammar]

ityupāmaṃtrito bhartrā sarvajñenāpi mugdhavat |
nideśaṃ śirasā'dhāya uddhavaḥ pratyabhāṣata || 47 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
bhagavadyānavicāre nāma saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 70

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: