Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīkṛṣṇabāṇāsurasaṃgrāmaḥ tatra māheśvarajvareṇa |
māheśvareṇa ca kṛtā bhagavat stutiḥ |
śrīśuka uvāca |
apaśyatāṃ cāniruddhaṃ tadbandhūnāṃ ca bhārata |
catvāro vārṣikā māsā vyatīyuranuśocatām || 1 ||
[Analyze grammar]

nāradāt tadupākarṇya vārtāṃ baddhasya karma ca |
prayayuḥ śoṇitapuraṃ vṛṣṇayaḥ kṛṣṇadaivatāḥ || 2 ||
[Analyze grammar]

pradyumno yuyudhānaśca gadaḥ sāmbo'tha sāraṇaḥ |
nandopanandabhadrādyā rāmakṛṣṇānuvartinaḥ || 3 ||
[Analyze grammar]

akṣauhiṇībhirdvādaśabhiḥ sametāḥ sarvato diśam |
rurudhurbāṇanagaraṃ samantāt sātvatarṣabhāḥ || 4 ||
[Analyze grammar]

bhajyamānapurodyāna prākārāṭṭālagopuram |
prekṣamāṇo ruṣāviṣṭaḥ tulyasainyo'bhiniryayau || 5 ||
[Analyze grammar]

bāṇārthe bhagavān rudraḥ sasutaḥ pramathairvṛtaḥ |
āruhya nandivṛṣabhaṃ yuyudhe rāmakṛṣṇayoḥ || 6 ||
[Analyze grammar]

āsīt sutumulaṃ yuddhaṃ adbhutaṃ romaharṣaṇam |
kṛṣṇaśaṅkarayo rājan pradyumnaguhayorapi || 7 ||
[Analyze grammar]

kumbhāṇḍakūpakarṇābhyāṃ balena saha saṃyugaḥ |
sāmbasya bāṇaputreṇa bāṇena saha sātyakeḥ || 8 ||
[Analyze grammar]

brahmādayaḥ surādhīśā munayaḥ siddhacāraṇāḥ |
gandharvāpsaraso yakṣā vimānairdraṣṭumāgaman || 9 ||
[Analyze grammar]

śaṅkarānucarān śauriḥ bhūtapramathaguhyakān |
ḍākinīryātudhānāṃśca vetālān savināyakān || 10 ||
[Analyze grammar]

pretamātṛpiśācāṃśca kuṣmāṇḍān brahmarākṣasān |
drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ || 11 ||
[Analyze grammar]

pṛthagvidhāni prāyuṅkta piṇākyastrāṇi śāṅrgiṇe |
pratyastraiḥ śamayāmāsa śārṅgapāṇiravismitaḥ || 12 ||
[Analyze grammar]

brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam |
āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca || 13 ||
[Analyze grammar]

mohayitvā tu giriśaṃ jṛmbhaṇāstreṇa jṛmbhitam |
bāṇasya pṛtanāṃ śauriḥ jaghānāsigadeṣubhiḥ || 14 ||
[Analyze grammar]

skandaḥ pradyumnabāṇaughaiḥ ardyamānaḥ samantataḥ |
asṛg vimuñcan gātrebhyaḥ śikhināpakramad raṇāt || 15 ||
[Analyze grammar]

kumbhāṇḍaḥ kūpakarṇaśca petaturmuṣalārditau |
dudruvustadanīkani hatanāthāni sarvataḥ || 16 ||
[Analyze grammar]

viśīryamāṇaṃ svabalaṃ dṛṣṭvā bāṇo'tyamarṣaṇaḥ |
kṛṣṇaṃ abhyadravat saṃkhye rathī hitvaiva sātyakim || 17 ||
[Analyze grammar]

dhanūṃṣyākṛṣya yugapad bāṇaḥ pañcaśatāni vai |
ekaikasmin śarau dvau dvau sandadhe raṇadurmadaḥ || 18 ||
[Analyze grammar]

tāni ciccheda bhagavān dhanūṃsi yugapaddhariḥ |
sārathiṃ rathamaśvāṃśca hatvā śaṅkhamapūrayat || 19 ||
[Analyze grammar]

tanmātā koṭarā nāma nagnā maktaśiroruhā |
puro'vatasthe kṛṣṇasya putraprāṇarirakṣayā || 20 ||
[Analyze grammar]

tatastiryaṅmukho nagnāṃ anirīkṣan gadāgrajaḥ |
bāṇaśca tāvad virathaḥ chinnadhanvāviśat puram || 21 ||
[Analyze grammar]

vidrāvite bhūtagaṇe jvarastu trīśirāstripāt |
abhyadhāvata dāśārhaṃ dahanniva diśo daśa || 22 ||
[Analyze grammar]

atha nārāyaṇaḥ devaḥ taṃ dṛṣṭvā vyasṛjajjvaram |
māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau || 23 ||
[Analyze grammar]

māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ |
alabdhvābhayamanyatra bhīto māheśvaro jvaraḥ |
śaraṇārthī hṛṣīkeśaṃ tuṣṭāva prayatāñjaliḥ || 24 ||
[Analyze grammar]

jvara uvāca |
namāmi tvānantaśaktiṃ pareśaṃ |
sarvātmānaṃ kevalaṃ jñaptimātram |
viśvotpattisthānasaṃrodhahetuṃ |
yattad brahma brahmaliṅgaṃ praśāntam || 25 ||
[Analyze grammar]

kālo daivaṃ karma jīvaḥ svabhāvo |
dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ |
tatsaṅghāto bījarohapravāhaḥ |
tvanmāyaiṣā tanniṣedhaṃ prapadye || 26 ||
[Analyze grammar]

nānābhāvairlīlayaivopapannaiḥ |
devān sādhūn lokasetūnbibharṣi |
haṃsyunmārgān hiṃsayā vartamānān |
janmaitatte bhārahārāya bhūmeḥ || 27 ||
[Analyze grammar]

tapto'haṃ te tejasā duḥsahena |
śāntogreṇātyulbaṇena jvareṇa |
tāvattāpo dehināṃ te'ṅghrimūlaṃ |
no severan yāvadāśānubaddhāḥ || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
triśiraste prasanno'smi vyetu te majjvarādbhayam |
yo nau smarati saṃvādaṃ tasya tvanna bhavedbhayam || 29 ||
[Analyze grammar]

ityukto'cyutamānamya gato māheśvaro jvaraḥ |
bāṇastu rathamārūḍhaḥ prāgādyotsyañjanārdanam || 30 ||
[Analyze grammar]

tato bāhusahasreṇa nānāyudhadharo'suraḥ |
mumoca paramakruddho bāṇāṃścakrāyudhe nṛpa || 31 ||
[Analyze grammar]

tasyāsyato'strāṇyasakṛt cakreṇa kṣuraneminā |
ciccheda bhagavānbāhūn śākhā iva vanaspateḥ || 32 ||
[Analyze grammar]

bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ |
bhaktānakampyupavrajya cakrāyudhamabhāṣata || 33 ||
[Analyze grammar]

śrīrudra uvāca |
tvaṃ hi brahma paraṃ jyotiḥ gūḍhaṃ brahmaṇi vāṅmaye |
yaṃ paśyantyamalātmāna ākāśamiva kevalam || 34 ||
[Analyze grammar]

nābhirnabho'gnirmukhamambu reto |
dyauḥ śīrṣamāśāḥ śrutiraṅghrirurvī |
candro mano yasya dṛgarka ātmā |
ahaṃ samudro jaṭharaṃ bhujendraḥ || 35 ||
[Analyze grammar]

romāṇi yasyauṣadhayo'mbuvāhāḥ |
keśā viriñco dhiṣaṇā visargaḥ |
prajāpatirhṛdayaṃ yasya dharmaḥ |
sa vai bhavān puruṣo lokakalpaḥ || 36 ||
[Analyze grammar]

tavāvatāro'yamakuṇṭhadhāman |
dharmasya guptyai jagato hitāya |
vayaṃ ca sarve bhavatānubhāvitā |
vibhāvayāmo bhuvanāni sapta || 37 ||
[Analyze grammar]

tvameka ādyaḥ puruṣo'dvitīyaḥ |
turyaḥ svadṛg heturaheturīśaḥ |
pratīyase'thāpi yathāvikāraṃ |
svamāyayā sarvaguṇaprasiddhyai || 38 ||
[Analyze grammar]

yathaiva sūryaḥ pihitaśchāyayā svayā |
chāyāṃ ca rūpāṇi ca sañcakāsti |
evaṃ guṇenāpihito guṇāṃstvam |
ātmapradīpo guṇinaśca bhūman || 39 ||
[Analyze grammar]

yanmāyāmohitadhiyaḥ putradāragṛhādiṣu |
unmajjanti nimajjanti prasaktā vṛjinārṇave || 40 ||
[Analyze grammar]

devadattamimaṃ labdhvā nṛlokamajitendriyaḥ |
yo nādriyeta tvatpādau sa śocyo hyātmavañcakaḥ || 41 ||
[Analyze grammar]

yastvāṃ visṛjate martya ātmānaṃ priyamīśvaram |
viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajan || 42 ||
[Analyze grammar]

ahaṃ brahmātha vibudhā munayaścāmalāśayāḥ |
sarvātmanā prapannāstvāṃ ātmānaṃ preṣṭhamīśvaram || 43 ||
[Analyze grammar]

taṃ tvā jagatsthityudayāntahetuṃ |
samaṃ praśāntaṃ suhṛdātmadaivam |
ananyamekaṃ jagadātmaketaṃ |
bhavāpavargāya bhajāma devam || 44 ||
[Analyze grammar]

ayaṃ mameṣṭo dayito'nuvartī |
mayābhayaṃ dattamamuṣya deva |
saṃpādyatāṃ tadbhavataḥ prasādo |
yathā hi te daityapatau prasādaḥ || 45 ||
[Analyze grammar]

śrībhagavānuvāca |
yadāttha bhagavan tvaṃ naḥ karavāma priyaṃ tava |
bhavato yadvyavasitaṃ tanme sādhvanumoditam || 46 ||
[Analyze grammar]

avadhyo'yaṃ mamāpyeṣa vairocanisuto'suraḥ |
prahrādāya varo datto na vadhyo me tavānvayaḥ || 47 ||
[Analyze grammar]

darpopaśamanāyāsya pravṛkṇā bāhavo mayā |
sūditaṃ ca balaṃ bhūri yacca bhārāyitaṃ bhuvaḥ || 48 ||
[Analyze grammar]

catvāro'sya bhujāḥ śiṣṭā bhaviṣyatyajarāmaraḥ |
pārṣadamukhyo bhavato na kutaścidbhayo'suraḥ || 49 ||
[Analyze grammar]

iti labdhvābhayaṃ kṛṣṇaṃ praṇamya śirasāsuraḥ |
prādyumniṃ rathamāropya savadhvā samupānayat || 50 ||
[Analyze grammar]

akṣauhiṇyā parivṛtaṃ suvāsaḥsamalaṅkṛtam |
sapat‍nīkaṃ puraskṛtya yayau rudrānumoditaḥ || 51 ||
[Analyze grammar]

svarājadhānīṃ samalaṅkṛtāṃ dhvajaiḥ |
satoraṇairukṣitamārgacatvarām |
viveśa śaṅkhānakadundubhisvanaiḥ |
abhyudyataḥ paurasuhṛddvijātibhiḥ || 52 ||
[Analyze grammar]

ya evaṃ kṛṣṇavijayaṃ śaṅkareṇa ca saṃyugam |
saṃsmaret prātarutthāya na tasya syāt parājayaḥ || 53 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
aniruddhānayanaṃ nāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 63

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: