Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

cāṇūramuṣṭikādīnāṃ mallānāṃ nidhanaṃ kaṃsasya vadhaśca |
śrīśuka uvāca |
evaṃ carcitasaṅkalpo bhagavān madhusūdanaḥ |
āsasādātha caṇūraṃ muṣṭikaṃ rohiṇīsutaḥ || 1 ||
[Analyze grammar]

hastābhyāṃ hastayorbaddhvā pad‍bhyāmeva ca pādayoḥ |
vicakarṣaturanyonyaṃ prasahya vijigīṣayā || 2 ||
[Analyze grammar]

arat‍nī dve arat‍nibhyāṃ jānubhyāṃ caiva jānunī |
śiraḥ śīrṣṇorasorastau anyonyaṃ abhijaghnatuḥ || 3 ||
[Analyze grammar]

paribhrāmaṇavikṣepa parirambhāvapātanaiḥ |
utsarpaṇāpasarpaṇaiḥ cānyonyaṃ pratyarundhatām || 4 ||
[Analyze grammar]

utthāpanairunnayanaiḥ cālanaiḥ sthāpanairapi |
parasparaṃ jigīṣantau apacakraturātmanaḥ || 5 ||
[Analyze grammar]

tad‍balābalavad yuddhaṃ sametāḥ sarvayoṣitaḥ |
ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ || 6 ||
[Analyze grammar]

mahānayaṃ batādharma eṣāṃ rājasabhāsadām |
ye balābalavad yuddhaṃ rājño'nvicchanti paśyataḥ || 7 ||
[Analyze grammar]

kva vajrasārasarvāṅgau mallau śailendrasannibhau |
kva cātisukumārāṅgau kiśorau nāptayauvanau || 8 ||
[Analyze grammar]

dharmavyatikramo hyasya samājasya dhruvaṃ bhavet |
yatrādharmaḥ samuttiṣṭhet na stheyaṃ tatra karhicit || 9 ||
[Analyze grammar]

na sabhāṃ praviśet prājñaḥ sabhyadoṣān anusmaran |
abruvan vibruvannajño naraḥ kilbiṣamaśnute || 10 ||
[Analyze grammar]

valgataḥ śatrumabhitaḥ kṛṣṇasya vadanāmbujam |
vīkṣyatāṃ śramavāryuptaṃ padmakośamivāmbubhiḥ || 11 ||
[Analyze grammar]

kiṃ na paśyata rāmasya mukhamātāmralocanam |
muṣṭikaṃ prati sāmarṣaṃ hāsasaṃrambhaśobhitam || 12 ||
[Analyze grammar]

puṇyā bata vrajabhuvo yadayaṃ nṛliṅga |
gūḍhaḥ purāṇapuruṣo vanacitramālyaḥ |
gāḥ pālayansahabalaḥ kvaṇayaṃśca veṇuṃ |
vikrīdayāñcati giritraramārcitāṅghriḥ || 13 ||
[Analyze grammar]

gopyastapaḥ kimacaran yadamuṣya rūpaṃ |
lāvaṇyasāramasamordhvamananyasiddham |
dṛgbhiḥ pibantyanusavābhinavaṃ durāpam |
ekāntadhāma yaśasaḥ śrīya aiśvarasya || 14 ||
[Analyze grammar]

yā dohane'vahanane mathanopalepa |
preṅkheṅkhanārbharuditokṣaṇamārjanādau |
gāyanti cainamanuraktadhiyo'śrukaṇṭhyo |
dhanyā vrajastriya urukramacittayānāḥ || 15 ||
[Analyze grammar]

prātarvrajād vrajata āviśataśca sāyaṃ |
gobhiḥ samaṃ kvaṇayato'sya niśamya veṇum |
nirgamya tūrṇamabalāḥ pathi bhūripuṇyāḥ |
paśyanti sasmitamukhaṃ sadayāvalokam || 16 ||
[Analyze grammar]

evaṃ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ |
śatruṃ hantuṃ manaścakre bhagavān bharatarṣabha || 17 ||
[Analyze grammar]

sabhayāḥ strīgiraḥ śrutvā putrasnehaśucā'turau |
pitarau anvatapyetāṃ putrayorabudhau balam || 18 ||
[Analyze grammar]

taistairniyuddhavidhibhiḥ vividhairacyutetarau |
yuyudhāte yathānyonyaṃ tathaiva balamuṣṭikau || 19 ||
[Analyze grammar]

bhagavad‍gātraniṣpātaiḥ vajranīṣpeṣaniṣṭhuraiḥ |
cāṇūro bhajyamānāṅgo muhurglānimavāpa ha || 20 ||
[Analyze grammar]

sa śyenavega utpatya muṣṭīkṛtya karāvubhau |
bhagavantaṃ vāsudevaṃ kruddho vakṣasyabādhata || 21 ||
[Analyze grammar]

nācalat tatprahāreṇa mālāhata iva dvipaḥ |
bāhvornigṛhya cāṇūraṃ bahuśo bhrāmayan hariḥ || 22 ||
[Analyze grammar]

bhūpṛṣṭhe pothayāmāsa tarasā kṣīṇa jīvitam |
visrastākalpakeśasrag indradhvaja ivāpatat || 23 ||
[Analyze grammar]

tathaiva muṣṭikaḥ pūrvaṃ svamuṣṭyābhihatena vai |
balabhadreṇa balinā talenābhihato bhṛśam || 24 ||
[Analyze grammar]

pravepitaḥ sa rudhiraṃ udvaman mukhato'rditaḥ |
vyasuḥ papātorvyupasthe vātāhata ivāṅghripaḥ || 25 ||
[Analyze grammar]

tataḥ kūṭamanuprāptaṃ rāmaḥ praharatāṃ varaḥ |
avadhīt līlayā rājan sāvajñaṃ vāmamuṣṭinā || 26 ||
[Analyze grammar]

tarhyeva hi śalaḥ kṛṣṇa prapadāhataśīrṣakaḥ |
dvidhā vidīrṇastośalaka ubhāvapi nipetatuḥ || 27 ||
[Analyze grammar]

cāṇūre muṣṭike kūṭe śale tośalake hate |
śeṣāḥ pradudruvurmallāḥ sarve prāṇaparīpsavaḥ || 28 ||
[Analyze grammar]

gopān vayasyān ākṛṣya taiḥ saṃsṛjya vijahratuḥ |
vādyamāneṣu tūryeṣu valgantau rutanūpurau || 29 ||
[Analyze grammar]

janāḥ prajahṛṣuḥ sarve karmaṇā rāmakṛṣṇayoḥ |
ṛte kaṃsaṃ vipramukhyāḥ sādhavaḥ sādhu sādhviti || 30 ||
[Analyze grammar]

hateṣu mallavaryeṣu vidruteṣu ca bhojarāṭ |
nyavārayat svatūryāṇi vākyaṃ cedamuvāca ha || 31 ||
[Analyze grammar]

niḥsārayata durvṛttau vasudevātmajau purāt |
dhanaṃ harata gopānāṃ nandaṃ badhnīta durmatim || 32 ||
[Analyze grammar]

vasudevastu durmedhā hanyatāmāśvasattamaḥ |
ugrasenaḥ pitā cāpi sānugaḥ parapakṣagaḥ || 33 ||
[Analyze grammar]

evaṃ vikatthamāne vai kaṃse prakupito'vyayaḥ |
laghimnotpatya tarasā mañcamuttuṅgamāruhat || 34 ||
[Analyze grammar]

taṃ āviśantamālokya mṛtyumātmana āsanāt |
manasvī sahasotthāya jagṛhe so'sicarmaṇī || 35 ||
[Analyze grammar]

taṃ khaḍgapāṇiṃ vicarantamāśu |
śyenaṃ yathā dakṣiṇasavyamambare |
samagrahīd durviṣahogratejā |
yathoragaṃ tārkṣyasutaḥ prasahya || 36 ||
[Analyze grammar]

pragṛhya keśeṣu calatkirītaṃ |
nipātya raṅgopari tuṅgamañcāt |
tasyopariṣṭāt svatsvayamabjanābhaḥ |
papāta viśvāśraya ātmatantraḥ || 37 ||
[Analyze grammar]

taṃ samparetaṃ vicakarṣa bhūmau |
hariryathebhaṃ jagato vipaśyataḥ |
hā heti śabdaḥ sumahān tadābhūd |
udīritaḥ sarvajanairnarendra || 38 ||
[Analyze grammar]

sa nityadodvignadhiyā tamīśvaraṃ |
piban vadan vā vicaran svapanśvasan |
dadarśa cakrāyudhamagrato yataḥ |
tadeva rūpaṃ duravāpamāpa || 39 ||
[Analyze grammar]

tasyānujā bhrātaro'ṣṭau kaṃkanyagrodhakādayaḥ |
abhyadhāvan atikruddhā bhrāturnirveśakāriṇaḥ || 40 ||
[Analyze grammar]

tathātirabhasāṃstāṃstu saṃyattāt rohiṇīsutaḥ |
ahan parighamudyamya paśūniva mṛgādhipaḥ || 41 ||
[Analyze grammar]

nedurdundubhayo vyomni brahmeśādyā vibhūtayaḥ |
puṣpaiḥ kirantastaṃ prītāḥ śaśaṃsurnanṛtuḥ striyaḥ || 42 ||
[Analyze grammar]

teṣāṃ striyo mahārāja suhṛnmaraṇaduḥkhitāḥ |
tatrābhīyurvinighnantyaḥ śīrṣāṇyaśruvilocanāḥ || 43 ||
[Analyze grammar]

śayānān nvīraśayyāyāṃ patīn āliṅgya śocatīḥ |
vilepuḥ susvaraṃ nāryo visṛjantyo muhuḥ śucaḥ || 44 ||
[Analyze grammar]

hā nātha priya dharmajña karuṇānāthavatsala |
tvayā hatena nihatā vayaṃ te sagṛhaprajāḥ || 45 ||
[Analyze grammar]

tvayā virahitā patyā purīyaṃ puruṣarṣabha |
na śobhate vayamiva nivṛttotsavamaṅgalā || 46 ||
[Analyze grammar]

anāgasāṃ tvaṃ bhūtānāṃ kṛtavān drohamulbaṇam |
tenemāṃ bho daśāṃ nīto bhūtadhruk ko labheta śam || 47 ||
[Analyze grammar]

sarveṣāmiha bhūtānāṃ eṣa hi prabhavāpyayaḥ |
goptā ca tadavadhyāyī na kvacit sukhamedhate || 48 ||
[Analyze grammar]

śrīśuka uvāca |
rājayoṣita āśvāsya bhagavān lokabhāvanaḥ |
yāmāhurlaukikīṃ saṃsthāṃ hatānāṃ samakārayat || 49 ||
[Analyze grammar]

mātaraṃ pitaraṃ caiva mocayitvātha bandhanāt |
kṛṣṇarāmau vavandāte śirasā spṛśya pādayoḥ || 50 ||
[Analyze grammar]

devakī vasudevaśca vijñāya jagadīśvarau |
kṛtasaṃvandanau putrau sasvajāte na śaṅkitau || 51 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe kaṃsavadho nāma caturcatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 44

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: