Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

nabhagavaṃśavarṇanaṃ nābhāgacaritam aṃbarīṣopākhyānaṃ durvāsaḥ palāyanaṃ ca |
śrīśuka uvāca |
nābhāgo nabhagāpatyaṃ yaṃ tataṃ bhrātaraḥ kavim |
yaviṣṭhaṃ vyabhajan dāyaṃ brahmacāriṇamāgatam || 1 ||
[Analyze grammar]

bhrātaro'bhāṅkta kiṃ mahyaṃ bhajāma pitaraṃ tava |
tvāṃ mamāryāstatābhāṅkṣuḥ mā putraka tadādṛthāḥ || 2 ||
[Analyze grammar]

ime aṃgirasaḥ satraṃ āsate'dya sumedhasaḥ |
ṣaṣṭhaṃ ṣaṣṭhaṃ upetyāhaḥ kave muhyanti karmaṇi || 3 ||
[Analyze grammar]

tāṃn tvaṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ |
te svaryanto dhanaṃ satra pariśeṣitamātmanaḥ || 4 ||
[Analyze grammar]

dāsyanti te'tha tān gaccha tathā sa kṛtavān yathā |
tasmai dattvā yayuḥ svargaṃ te satrapariśeṣaṇam || 5 ||
[Analyze grammar]

taṃ kaścit svīkariṣyantaṃ puruṣaḥ kṛṣṇadarśanaḥ |
uvācottarato'bhyetya mamedaṃ vāstukaṃ vasu || 6 ||
[Analyze grammar]

mamedaṃ ṛṣibhiḥ dattaṃ iti tarhi sma mānavaḥ |
syānnau te pitari praśnaḥ pṛṣṭavān pitaraṃ yathā || 7 ||
[Analyze grammar]

yajñavāstugataṃ sarvaṃ ucchiṣṭaṃ ṛṣayaḥ kvacit |
cakrurvibhāgaṃ rudrāya sa devaḥ sarvamarhati || 8 ||
[Analyze grammar]

nābhāgastaṃ praṇamyāha taveśa kila vāstukam |
ityāha me pitā brahman śirasā tvāṃ prasādaye || 9 ||
[Analyze grammar]

yat te pitāvadad dharmaṃ tvaṃ ca satyaṃ prabhāṣase |
dadāmi te mantradṛśe jñānaṃ brahma sanātanam || 10 ||
[Analyze grammar]

gṛhāṇa draviṇaṃ dattaṃ matsatre pariśeṣitam |
ityuktvāntarhito rudro bhagavān satyavatsalaḥ || 11 ||
[Analyze grammar]

ya etat saṃsmaret prātaḥ sāyaṃ ca susamāhitaḥ |
kavirbhavati maṃtrajño gatiṃ caiva tathā'tmanaḥ || 12 ||
[Analyze grammar]

nābhāgād aṃbarīṣo'bhūt mahābhāgavataḥ kṛtī |
nāspṛśad brahmaśāpo'pi yaṃ na pratihataḥ kvacit || 13 ||
[Analyze grammar]

śrīrājovāca |
bhagavan śrotumicchāmi rājarṣeḥ tasya dhīmataḥ |
na prābhūd yatra nirmukto brahmadaṇḍo duratyayaḥ || 14 ||
[Analyze grammar]

śrīśuka uvāca |
aṃbarīṣo mahābhāgaḥ saptadvīpavatīṃ mahīm |
avyayāṃ ca śriyaṃ labdhvā vibhavaṃ cātulaṃ bhuvi || 15 ||
[Analyze grammar]

mene'tidurlabhaṃ puṃsāṃ sarvaṃ tat svapnasaṃstutam |
vidvān vibhavanirvāṇaṃ tamo viśati yat pumān || 16 ||
[Analyze grammar]

vāsudeve bhagavati tad‍bhakteṣu ca sādhuṣu |
prāpto bhāvaṃ paraṃ viśvaṃ yenedaṃ loṣṭavat smṛtam || 17 ||
[Analyze grammar]

sa vai manaḥ kṛṣṇapadāravindayoḥ |
vacāṃsi vaikuṇṭhaguṇānuvarṇane |
karau harermandiramārjanādiṣu |
śrutiṃ cakārācyutasatkathodaye || 18 ||
[Analyze grammar]

mukundaliṃgālayadarśane dṛśau |
tad‍bhṛtyagātrasparśeṅgasaṃgamam |
ghrāṇaṃ ca tatpādasarojasaurabhe |
śrīmat tulasyā rasanāṃ tadarpite || 19 ||
[Analyze grammar]

pādau hareḥ kṣetrapadānusarpaṇe |
śiro hṛṣīkeśa padābhivandane |
kāmaṃ ca dāsye na tu kāmakāmyayā |
yathottamaśloka janāśrayā ratiḥ || 20 ||
[Analyze grammar]

evaṃ sadā karmakalāpamātmanaḥ |
pare'dhiyajñe bhagavatyadhokṣaje |
sarvātmabhāvaṃ vidadhanmahīmimāṃ |
tanniṣṭhaviprābhihitaḥ śaśāsa ha || 21 ||
[Analyze grammar]

īje'śvamedhairadhiyajñamīśvaraṃ |
mahāvibhūtyopacitāṃgadakṣiṇaiḥ |
tatairvasiṣṭhāsitagautamādibhiḥ |
dhanvanyabhisrotamasau sarasvatīm || 22 ||
[Analyze grammar]

yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ |
tulyarūpāḥ cānimiṣā vyadṛśyanta suvāsasaḥ || 23 ||
[Analyze grammar]

svargo na prārthito yasya manujaiḥ amarapriyaḥ |
śrṛṇvadbhiḥ upagāyadbhiḥ uttamaślokaceṣṭitam || 24 ||
[Analyze grammar]

samarddhayanti tān kāmāḥ svārājyaparibhāvitāḥ |
durlabhā nāpi siddhānāṃ mukundaṃ hṛdi paśyataḥ || 25 ||
[Analyze grammar]

sa itthaṃ bhaktiyogena tapoyuktena pārthivaḥ |
svadharmeṇa hariṃ prīṇan saṃgān sarvān śanairjahau || 26 ||
[Analyze grammar]

gṛheṣu dāreṣu suteṣu bandhuṣu |
dvipottamasyandana vājivastuṣu |
akṣayyarat‍nābharaṇāmbarādiṣu |
anantakośeṣu akarot asan matim || 27 ||
[Analyze grammar]

tasmā adād hariścakraṃ pratyanīkabhayāvaham |
ekāntabhaktibhāvena prīto bhṛtyābhirakṣaṇam || 28 ||
[Analyze grammar]

ārirādhayiṣuḥ kṛṣṇaṃ mahiṣyā tulyaśīlayā |
yuktaḥ sāṃvatsaraṃ vīro dadhāra dvādaśīvratam || 29 ||
[Analyze grammar]

vratānte kārtike māsi trirātraṃ samupoṣitaḥ |
snātaḥ kadācit kālindyāṃ hariṃ madhuvane'rcayat || 30 ||
[Analyze grammar]

mahābhiṣekavidhinā sarvopaskarasampadā |
abhiṣicyāmbarākalpaiḥ gandhamālyārhaṇādibhiḥ || 31 ||
[Analyze grammar]

tad‍gatāntarabhāvena pūjayāmāsa keśavam |
brāhmaṇāṃśca mahābhāgān siddhārthānapi bhaktitaḥ || 32 ||
[Analyze grammar]

gavāṃ rukmaviṣāṇīnāṃ rūpyāṅghrīṇāṃ suvāsasām |
payaḥśīlavayorūpa vatsopaskarasaṃpadām || 33 ||
[Analyze grammar]

prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ |
bhojayitvā dvijānagre svādvannaṃ guṇavattamam || 34 ||
[Analyze grammar]

labdhakāmaiḥ anujñātaḥ pāraṇāyopacakrame |
tasya tarhyatithiḥ sākṣāt durvāsā bhagavānabhūt || 35 ||
[Analyze grammar]

taṃ ānarcātithiṃ bhūpaḥ pratyutthān āsanārhaṇaiḥ |
yayāce'bhyavahārāya pādamūlamupāgataḥ || 36 ||
[Analyze grammar]

pratinandya sa tāṃ yācñāṃ kartumāvaśyakaṃ gataḥ |
nimamajja bṛhad dhyāyan kālindīsalile śubhe || 37 ||
[Analyze grammar]

muhūrtārdhāvaśiṣṭāyāṃ dvādaśyāṃ pāraṇaṃ prati |
cintayāmāsa dharmajño dvijaiḥ tad dharmasaṃkaṭe || 38 ||
[Analyze grammar]

brāhmaṇātikrame doṣo dvādaśyāṃ yadapāraṇe |
yatkṛtvā sādhu me bhūyād adharmo vā na māṃ spṛśet || 39 ||
[Analyze grammar]

ambhasā kevalenātha kariṣye vratapāraṇam |
āhurabbhakṣaṇaṃ viprā hi aśitaṃ nāśitaṃ ca tat || 40 ||
[Analyze grammar]

ityapaḥ prāśya rājarṣiḥ cintayan manasācyutam |
pratyacaṣṭa kuruśreṣṭha dvija āgamanameva saḥ || 41 ||
[Analyze grammar]

durvāsā yamunākūlāt kṛta āvaśyaka āgataḥ |
rājñābhinanditastasya bubudhe ceṣṭitaṃ dhiyā || 42 ||
[Analyze grammar]

manyunā pracalad‍gātro bhrukuṭīkuṭilānanaḥ |
bubhukṣitaśca sutarāṃ kṛtāñjalimabhāṣata || 43 ||
[Analyze grammar]

aho asya nṛśaṃsasya śriyonmattasya paśyata |
dharmavyatikramaṃ viṣṇoḥ abhaktasya īśamāninaḥ || 44 ||
[Analyze grammar]

yo māṃ atithiṃ āyātaṃ ātithyena nimaṃtrya ca |
adattvā bhuktavān tasya sadyaste darśaye phalam || 45 ||
[Analyze grammar]

evaṃ bruvāṇa utkṛtya jaṭāṃ roṣapradīpitaḥ |
tayā sa nirmame tasmai kṛtyāṃ kālānalopamām || 46 ||
[Analyze grammar]

tāṃ āpatantīṃ jvalatīṃ asihastāṃ padā bhuvam |
vepayantīṃ samudvīkṣya na cacāla padānnṛpaḥ || 47 ||
[Analyze grammar]

prāg diṣṭaṃ bhṛtyarakṣāyāṃ puruṣeṇa mahātmanā |
dadāha kṛtyāṃ tāṃ cakraṃ kruddhāhimiva pāvakaḥ || 48 ||
[Analyze grammar]

tad abhidravad udvīkṣya svaprayāsaṃ ca niṣphalam |
durvāsā dudruve bhīto dikṣu prāṇaparīpsayā || 49 ||
[Analyze grammar]

tamanvadhāvad‍bhagavadrathāṃgaṃ |
dāvāgniḥ uddhūtaśikho yathāhim |
tathānuṣaktaṃ munirīkṣamāṇo |
guhāṃ vivikṣuḥ prasasāra meroḥ || 50 ||
[Analyze grammar]

diśo nabhaḥ kṣmāṃ vivarān samudrān |
lokān sapālān tridivaṃ gataḥ saḥ |
yato yato dhāvati tatra tatra |
sudarśanaṃ duṣprasahaṃ dadarśa || 51 ||
[Analyze grammar]

alabdhanāthaḥ sa sadā kutaścit |
saṃtrastacitto'raṇameṣamāṇaḥ |
devaṃ viriñcaṃ samagādvidhātaḥ |
trāhyātmayone'jitatejaso mām || 52 ||
[Analyze grammar]

śrībrahmovāca |
sthānaṃ madīyaṃ sahaviśvametat |
krīḍāvasāne dviparārdhasaṃjñe |
bhrūbhaṃgamātreṇa hi saṃdidhakṣoḥ |
kālātmano yasya tirobhaviṣyati || 53 ||
[Analyze grammar]

ahaṃ bhavo dakṣabhṛgupradhānāḥ |
prajeśabhūteśa sureśamukhyāḥ |
sarve vayaṃ yat niyamaṃ prapannā |
mūrdhnyarpitaṃ lokahitaṃ vahāmaḥ || 54 ||
[Analyze grammar]

pratyākhyāto viriñcena viṣṇucakropatāpitaḥ |
durvāsāḥ śaraṇaṃ yātaḥ śarvaṃ kailāsavāsinam || 55 ||
[Analyze grammar]

śrīrudra uvāca |
vayaṃ na tāta prabhavāma bhūmni |
yasmin pare'nye'pyajajīvakośāḥ |
bhavanti kāle na bhavanti hīdṛśāḥ |
sahasraśo yatra vayaṃ bhramāmaḥ || 56 ||
[Analyze grammar]

ahaṃ sanatkumāraśca nārado bhagavānajaḥ |
kapilo apāntaratamo devalo dharma āsuriḥ || 57 ||
[Analyze grammar]

marīcipramukhāścānye siddheśāḥ pāradarśanāḥ |
vidāma na vayaṃ sarve yanmāyāṃ māyayā'vṛtāḥ || 58 ||
[Analyze grammar]

tasya viśveśvarasyedaṃ śastraṃ durviṣahaṃ hi naḥ |
tamevaṃ śaraṇaṃ yāhi hariste śaṃ vidhāsyati || 59 ||
[Analyze grammar]

tato nirāśo durvāsāḥ padaṃ bhagavato yayau |
vaikuṇṭhākhyaṃ yadadhyāste śrīnivāsaḥ śriyā saha || 60 ||
[Analyze grammar]

sandahyamāno'jitaśastravahninā |
tatpādamūle patitaḥ savepathuḥ |
āhācyutānanta sadīpsita prabho |
kṛtāgasaṃ māva hi viśvabhāvana || 61 ||
[Analyze grammar]

ajānatā te paramānubhāvaṃ |
kṛtaṃ mayāghaṃ bhavataḥ priyāṇām |
vidhehi tasyāpacitiṃ vidhātaḥ |
mucyeta yannāmnyudite nārako'pi || 62 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ bhaktaparādhīno hi asvataṃtra iva dvija |
sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ || 63 ||
[Analyze grammar]

nāhaṃ ātmānamāśāse mad‍bhaktaiḥ sādhubhirvinā |
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatiḥ ahaṃ parā || 64 ||
[Analyze grammar]

ye dārāgāraputrāptān prāṇān vittamimaṃ param |
hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tān tyaktumutsahe || 65 ||
[Analyze grammar]

mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ |
vaśīkurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā || 66 ||
[Analyze grammar]

matsevayā pratītaṃ ca sālokyādi catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kālavidrutam || 67 ||
[Analyze grammar]

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tvaham |
madanyat te na jānanti nāhaṃ tebhyo manāgapi || 68 ||
[Analyze grammar]

upāyaṃ kathayiṣyāmi tava vipra śrṛṇuṣva tat |
ayaṃ hyātmābhicāraste yatastaṃ yāhi mā ciram |
sādhuṣu prahitaṃ tejaḥ prahartuḥ kurute'śivam || 69 ||
[Analyze grammar]

tapo vidyā ca viprāṇāṃ niḥśreyasakare ubhe |
te eva durvinītasya kalpete karturanyathā || 70 ||
[Analyze grammar]

brahman tad gaccha bhadraṃ te nābhāgatanayaṃ nṛpam |
kṣamāpaya mahābhāgaṃ tataḥ śāntirbhaviṣyati || 71 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: