Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śaryātivaṃśaḥ sukanyākhyānaṃ revatakanyākhyānaṃ ca |
śrīśuka uvāca |
śaryātirmānavo rājā brahmiṣṭhaḥ saṃbabhūva ha |
yo vā aṃgirasāṃ satre dvitīyaṃ aha ūcivān || 1 ||
[Analyze grammar]

sukanyā nāma tasyāsīt kanyā kamalalocanā |
tayā sārdhaṃ vanagato hi agamat vyavanāśramam || 2 ||
[Analyze grammar]

sā sakhībhiḥ parivṛtā vicinvantyaṃghripān vane |
valmīkarandhre dadṛśe khadyote iva jyotiṣī || 3 ||
[Analyze grammar]

te daivacoditā bālā jyotiṣī kaṇṭakena vai |
avidhyan mugdhabhāvena susrāvāsṛk tato bahiḥ || 4 ||
[Analyze grammar]

śakṛt mūtranirodho'bhūt sainikānāṃ ca tatkṣaṇāt |
rājarṣiḥ taṃ upālakṣya puruṣān vismito'bravīt || 5 ||
[Analyze grammar]

apyabhadraṃ na yuṣmābhiḥ bhārgavasya viceṣṭitam |
vyaktaṃ kenāpi nastasya kṛtaṃ āśramadūṣaṇam || 6 ||
[Analyze grammar]

sukanyā prāha pitaraṃ bhītā kiñcit kṛtaṃ mayā |
dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai || 7 ||
[Analyze grammar]

duhitustad vacaḥ śrutvā śaryātirjātasādhvasaḥ |
muniṃ prasādayāmāsa valmīkāntarhitaṃ śanaiḥ || 8 ||
[Analyze grammar]

tad abhiprāyamājñāya prādād duhitaraṃ muneḥ |
kṛcchrāt muktaḥ tamāmaṃtrya puraṃ prāyāt samāhitaḥ || 9 ||
[Analyze grammar]

sukanyā cyavanaṃ prāpya patiṃ paramakopanam |
prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ || 10 ||
[Analyze grammar]

kasyacit tvatha kālasya nāsatyāvāśramāgatau |
tau pūjayitvā provāca vayo me dattamīśvarau || 11 ||
[Analyze grammar]

grahaṃ grahīṣye somasya yajñe vāmapyasomapoḥ |
kriyatāṃ me vayo rūpaṃ pramadānāṃ yadīpsitam || 12 ||
[Analyze grammar]

bāḍhaṃ iti ūcaturvipraṃ abhinandya bhiṣaktamau |
nimajjatāṃ bhavān asmin hrade siddhavinirmite || 13 ||
[Analyze grammar]

ityuktvā jarayā grasta deho dhamanisantataḥ |
hradaṃ praveśito'śvibhyāṃ valīpalita vipriyaḥ || 14 ||
[Analyze grammar]

puruṣāstraya uttasthuḥ apīvyā vanitāpriyāḥ |
padmasrajaḥ kuṇḍalinaḥ tulyarūpāḥ suvāsasaḥ || 15 ||
[Analyze grammar]

tān nirīkṣya varārohā sarūpān sūryavarcasaḥ |
ajānatī patiṃ sādhvī aśvinau śaraṇaṃ yayau || 16 ||
[Analyze grammar]

darśayitvā patiṃ tasyai pātivratyena toṣitau |
ṛṣimāmantrya yayatuḥ vimānena triviṣṭapam || 17 ||
[Analyze grammar]

yakṣyamāṇo'tha śaryātiḥ cyavanasyāśramaṃ gataḥ |
dadarśa duhituḥ pārśve puruṣaṃ sūryavarcasam || 18 ||
[Analyze grammar]

rājā duhitaraṃ prāha kṛtapādābhivandanām |
āśiṣaścāprayuñjāno nātiprītimanā iva || 19 ||
[Analyze grammar]

cikīrṣitaṃ te kimidaṃ patistvayā |
pralambhito lokanamaskṛto muniḥ |
yattvaṃ jarāgrastamasatyasammataṃ |
vihāya jāraṃ bhajase'mumadhvagam || 20 ||
[Analyze grammar]

kathaṃ matiste'vagatānyathā satāṃ |
kulaprasūte kuladūṣaṇaṃ tvidam |
bibharṣi jāraṃ yadapatrapā kulaṃ |
pituśca bhartuśca nayasyadhastamaḥ || 21 ||
[Analyze grammar]

evaṃ bruvāṇaṃ pitaraṃ smayamānā śucismitā |
uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ || 22 ||
[Analyze grammar]

śaśaṃsa pitre tat sarvaṃ vayorūpābhilambhanam |
vismitaḥ paramaprītaḥ tanayāṃ pariṣasvaje || 23 ||
[Analyze grammar]

somena yājayan vīraṃ grahaṃ somasya cāgrahīt |
asomapoḥ api aśvinoḥ cyavanaḥ svena tejasā || 24 ||
[Analyze grammar]

hantuṃ tamādade vajraṃ sadyo manyuramarṣitaḥ |
savajraṃ stambhayāmāsa bhujaṃ indrasya bhārgavaḥ || 25 ||
[Analyze grammar]

anvajānan tataḥ sarve grahaṃ somasya cāśvinoḥ |
bhiṣajāviti yat pūrvaṃ somāhutyā bahiṣkṛtau || 26 ||
[Analyze grammar]

uttānabarhirānarto bhūriṣeṇa iti trayaḥ |
śaryāterabhavan putrā ānartād revato'bhavat || 27 ||
[Analyze grammar]

so'ntaḥsamudre nagarīṃ vinirmāya kuśasthalīm |
āsthito'bhuṅkta viṣayān ānartādīn arindama || 28 ||
[Analyze grammar]

tasya putraśataṃ jajñe kakudmi jyeṣṭhamuttamam |
kakudmī revatīṃ kanyāṃ svāṃ ādāya vibhuṃ gataḥ || 29 ||
[Analyze grammar]

putryā varaṃ paripraṣṭuṃ brahmalokaṃ apāvṛtam |
āvartamāne gāndharve sthito'labdhakṣaṇaḥ kṣaṇam || 30 ||
[Analyze grammar]

tadanta ādyamānamya svābhiprāyaṃ nyavedayat |
tat śrutvā bhagavān brahmā prahasya tamuvāca ha || 31 ||
[Analyze grammar]

aho rājan niruddhāste kālena hṛdi ye kṛtāḥ |
tatputrapautra naptṝṇāṃ gotrāṇi ca na śrṛṇmahe || 32 ||
[Analyze grammar]

kālo'bhiyātastriṇava caturyugavikalpitaḥ |
tad‍gaccha devadevāṃśo baladevo mahābalaḥ || 33 ||
[Analyze grammar]

kanyārat‍namidaṃ rājan nararat‍nāya dehi bhoḥ |
bhuvo bhārāvatārāya bhagavān bhūtabhāvanaḥ || 34 ||
[Analyze grammar]

avatīrṇo nijāṃśena puṇyaśravaṇakīrtanaḥ |
ityādiṣṭo'bhivandyājaṃ nṛpaḥ svapuramāgataḥ |
tyaktaṃ puṇyajanatrāsād‍bhrātṛbhirdikṣvavasthitaiḥ || 35 ||
[Analyze grammar]

sutāṃ dattvānavadyāṅgīṃ balāya balaśāline |
badaryākhyaṃ gato rājā taptuṃ nārāyaṇāśramam || 36 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: