Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīnārada uvāca |
evaṃ daityasutaiḥ pṛṣṭo mahābhāgavato'suraḥ |
uvāca tānsmayamānaḥ smaranmadanubhāṣitam || 1 ||
[Analyze grammar]

śrīprahrāda uvāca |
pitari prasthite'smākaṃ tapase mandarācalam |
yuddhodyamaṃ paraṃ cakrurvibudhā dānavānprati || 2 ||
[Analyze grammar]

pipīlikairahiriva diṣṭyā lokopatāpanaḥ |
pāpena pāpo'bhakṣīti vadanto vāsavādayaḥ || 3 ||
[Analyze grammar]

teṣāmatibalodyogaṃ niśamyāsurayūthapāḥ |
vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam || 4 ||
[Analyze grammar]

kalatraputravittāptāngṛhānpaśuparicchadān |
nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ || 5 ||
[Analyze grammar]

vyalumpanrājaśibiramamarā jayakāṅkṣiṇaḥ |
indrastu rājamahiṣīṃ mātaraṃ mama cāgrahīt || 6 ||
[Analyze grammar]

nīyamānāṃ bhayodvignāṃ rudatīṃ kurarīmiva |
yadṛcchayāgatastatra devarṣirdadṛśe pathi || 7 ||
[Analyze grammar]

prāha naināṃ surapate netumarhasyanāgasam |
muñca muñca mahābhāga satīṃ paraparigraham || 8 ||
[Analyze grammar]

śrīindra uvāca |
āste'syā jaṭhare vīryamaviṣahyaṃ suradviṣaḥ |
āsyatāṃ yāvatprasavaṃ mokṣye'rthapadavīṃ gataḥ || 9 ||
[Analyze grammar]

śrīnārada uvāca |
ayaṃ niṣkilbiṣaḥ sākṣānmahābhāgavato mahān |
tvayā na prāpsyate saṃsthāmanantānucaro balī || 10 ||
[Analyze grammar]

ityuktastāṃ vihāyendro devarṣermānayanvacaḥ |
anantapriyabhaktyaināṃ parikramya divaṃ yayau || 11 ||
[Analyze grammar]

tato me mātaramṛṣiḥ samānīya nijāśrame |
āśvāsyehoṣyatāṃ vatse yāvatte bharturāgamaḥ || 12 ||
[Analyze grammar]

tathetyavātsīddevarṣerantike sākutobhayā |
yāvaddaityapatirghorāttapaso na nyavartata || 13 ||
[Analyze grammar]

ṛṣiṃ paryacarattatra bhaktyā paramayā satī |
antarvatnī svagarbhasya kṣemāyecchāprasūtaye || 14 ||
[Analyze grammar]

ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ |
dharmasya tattvaṃ jñānaṃ ca māmapyuddiśya nirmalam || 15 ||
[Analyze grammar]

tattu kālasya dīrghatvātstrītvānmātustirodadhe |
ṛṣiṇānugṛhītaṃ māṃ nādhunāpyajahātsmṛtiḥ || 16 ||
[Analyze grammar]

bhavatāmapi bhūyānme yadi śraddadhate vacaḥ |
vaiśāradī dhīḥ śraddhātaḥ strībālānāṃ ca me yathā || 17 ||
[Analyze grammar]

janmādyāḥ ṣaḍime bhāvā dṛṣṭā dehasya nātmanaḥ |
phalānāmiva vṛkṣasya kāleneśvaramūrtinā || 18 ||
[Analyze grammar]

ātmā nityo'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ |
avikriyaḥ svadṛgheturvyāpako'saṅgyanāvṛtaḥ || 19 ||
[Analyze grammar]

etairdvādaśabhirvidvānātmano lakṣaṇaiḥ paraiḥ |
ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajet || 20 ||
[Analyze grammar]

svarṇaṃ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt |
kṣetreṣu deheṣu tathātmayogairadhyātmavidbrahmagatiṃ labheta || 21 ||
[Analyze grammar]

aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ |
vikārāḥ ṣoḍaśācāryaiḥ pumānekaḥ samanvayāt || 22 ||
[Analyze grammar]

dehastu sarvasaṅghāto jagattasthuriti dvidhā |
atraiva mṛgyaḥ puruṣo neti netītyatattyajan || 23 ||
[Analyze grammar]

anvayavyatirekeṇa vivekenośatātmanā |
svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ || 24 ||
[Analyze grammar]

buddherjāgaraṇaṃ svapnaḥ suṣuptiriti vṛttayaḥ |
tā yenaivānubhūyante so'dhyakṣaḥ puruṣaḥ paraḥ || 25 ||
[Analyze grammar]

ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ |
svarūpamātmano budhyedgandhairvāyumivānvayāt || 26 ||
[Analyze grammar]

etaddvāro hi saṃsāro guṇakarmanibandhanaḥ |
ajñānamūlo'pārtho'pi puṃsaḥ svapna ivārpyate || 27 ||
[Analyze grammar]

tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ triguṇātmanām |
bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ || 28 ||
[Analyze grammar]

tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ |
yadīśvare bhagavati yathā yairañjasā ratiḥ || 29 ||
[Analyze grammar]

guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca |
saṅgena sādhubhaktānāmīśvarārādhanena ca || 30 ||
[Analyze grammar]

śraddhayā tatkathāyāṃ ca kīrtanairguṇakarmaṇām |
tatpādāmburuhadhyānāttalliṅgekṣārhaṇādibhiḥ || 31 ||
[Analyze grammar]

hariḥ sarveṣu bhūteṣu bhagavānāsta īśvaraḥ |
iti bhūtāni manasā kāmaistaiḥ sādhu mānayet || 32 ||
[Analyze grammar]

evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare |
vāsudeve bhagavati yayā saṃlabhyate ratiḥ || 33 ||
[Analyze grammar]

niśamya karmāṇi guṇānatulyānvīryāṇi līlātanubhiḥ kṛtāni |
yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati || 34 ||
[Analyze grammar]

yadā grahagrasta iva kvaciddhasatyākrandate dhyāyati vandate janam |
muhuḥ śvasanvakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ || 35 ||
[Analyze grammar]

tadā pumānmuktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ |
nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam || 36 ||
[Analyze grammar]

adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam |
tadbrahmanirvāṇasukhaṃ vidurbudhāstato bhajadhvaṃ hṛdaye hṛdīśvaram || 37 ||
[Analyze grammar]

ko'tiprayāso'surabālakā harerupāsane sve hṛdi chidra vatsataḥ |
svasyātmanaḥ sakhyuraśeṣadehināṃ sāmānyataḥ kiṃ viṣayopapādanaiḥ || 38 ||
[Analyze grammar]

rāyaḥ kalatraṃ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ |
sarve'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyatpriyaṃ calāḥ || 39 ||
[Analyze grammar]

evaṃ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ |
tasmādadṛṣṭaśrutadūṣaṇaṃ paraṃ bhaktyoktayeśaṃ bhajatātmalabdhaye || 40 ||
[Analyze grammar]

yadartha iha karmāṇi vidvanmānyasakṛnnaraḥ |
karotyato viparyāsamamoghaṃ vindate phalam || 41 ||
[Analyze grammar]

sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ |
sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ || 42 ||
[Analyze grammar]

kāmānkāmayate kāmyairyadarthamiha pūruṣaḥ |
sa vai dehastu pārakyo bhaṅguro yātyupaiti ca || 43 ||
[Analyze grammar]

kimu vyavahitāpatya dārāgāradhanādayaḥ |
rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ || 44 ||
[Analyze grammar]

kimetairātmanastucchaiḥ saha dehena naśvaraiḥ |
anarthairarthasaṅkāśairnityānandarasodadheḥ || 45 ||
[Analyze grammar]

nirūpyatāmiha svārthaḥ kiyāndehabhṛto'surāḥ |
niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ || 46 ||
[Analyze grammar]

karmāṇyārabhate dehī dehenātmānuvartinā |
karmabhistanute dehamubhayaṃ tvavivekataḥ || 47 ||
[Analyze grammar]

tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ |
bhajatānīhayātmānamanīhaṃ harimīśvaram || 48 ||
[Analyze grammar]

sarveṣāmapi bhūtānāṃ harirātmeśvaraḥ priyaḥ |
bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṃ jīvasaṃjñitaḥ || 49 ||
[Analyze grammar]

devo'suro manuṣyo vā yakṣo gandharva eva vā |
bhajanmukundacaraṇaṃ svastimānsyādyathā vayam || 50 ||
[Analyze grammar]

nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ |
prīṇanāya mukundasya na vṛttaṃ na bahujñatā || 51 ||
[Analyze grammar]

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca |
prīyate'malayā bhaktyā hariranyadviḍambanam || 52 ||
[Analyze grammar]

tato harau bhagavati bhaktiṃ kuruta dānavāḥ |
ātmaupamyena sarvatra sarvabhūtātmanīśvare || 53 ||
[Analyze grammar]

daiteyā yakṣarakṣāṃsi striyaḥ śūdrā vrajaukasaḥ |
khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṃ gatāḥ || 54 ||
[Analyze grammar]

etāvāneva loke'sminpuṃsaḥ svārthaḥ paraḥ smṛtaḥ |
ekāntabhaktirgovinde yatsarvatra tadīkṣaṇam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: