Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
samprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā |
jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam || 1 ||
[Analyze grammar]

vyatītāḥ katicinmāsāḥ tadā nāyāt tato'rjunaḥ |
dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ || 2 ||
[Analyze grammar]

kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ |
pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām || 3 ||
[Analyze grammar]

jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam |
pitṛmātṛsuhṛd‍bhrātṛ dampatīnāṃ ca kalkanam || 4 ||
[Analyze grammar]

nimittānyatyariṣṭāni kāle tu anugate nṛṇām |
lobhādi adharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sampreṣito dvārakāyāṃ jiṣṇurbandhu didṛkṣayā |
jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam || 6 ||
[Analyze grammar]

gatāḥ saptādhunā māsā bhīmasena tavānujaḥ |
nāyāti kasya vā hetoḥ nāhaṃ vededamañjasā || 7 ||
[Analyze grammar]

api devarṣiṇā'diṣṭaḥ sa kālo'yamupasthitaḥ |
yadā'tmano'ṅgamākrīḍaṃ bhagavān utsisṛkṣati || 8 ||
[Analyze grammar]

yasmānnaḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ |
āsan sapat‍navijayo lokāśca yadanugrahāt || 9 ||
[Analyze grammar]

paśyotpātān naravyāghra divyān bhaumān sadaihikān |
dāruṇānśaṃsato'dūrād bhayaṃ no buddhimohanam || 10 ||
[Analyze grammar]

ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ |
vepathuścāpi hṛdaye ārāt dāsyanti vipriyam || 11 ||
[Analyze grammar]

śivaiṣodyantaṃ ādityaṃ abhirauti analānanā |
māmaṅga sārameyo'yaṃ abhirebhatyabhīruvat || 12 ||
[Analyze grammar]

śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo'pare |
vāhāṃśca puruṣavyāghra lakṣaye rudato mama || 13 ||
[Analyze grammar]

mṛtyudūtaḥ kapoto'yaṃ ulūkaḥ kampayan manaḥ |
pratyulūkaśca kuhvānaiḥ anidrau śūnyamicchataḥ || 14 ||
[Analyze grammar]

dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ |
nirghātaśca mahāṃstāta sākaṃ ca stanayit‍nubhiḥ || 15 ||
[Analyze grammar]

vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ |
asṛg varṣanti jaladā bībhatsaṃ iva sarvataḥ || 16 ||
[Analyze grammar]

sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi |
sasaṅkulairbhūtagaṇaiḥ jvalite iva rodasī || 17 ||
[Analyze grammar]

nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca |
na jvalatyagnirājyena kālo'yaṃ kiṃ vidhāsyati || 18 ||
[Analyze grammar]

na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ |
rudantyaśrumukhā gāvo na hṛṣyanti ṛṣabhā vraje || 19 ||
[Analyze grammar]

daivatāni rudantīva svidyanti hyuccalanti ca |
ime janapadā grāmāḥ purodyānākarāśramāḥ |
bhraṣṭaśriyo nirānandāḥ kimaghaṃ darśayanti naḥ || 20 ||
[Analyze grammar]

manya etairmahotpātaiḥ nūnaṃ bhagavataḥ padaiḥ |
ananyapuruṣaśrībhiḥ hīnā bhūrhatasaubhagā || 21 ||
[Analyze grammar]

iti cintayatastasya dṛṣṭāriṣṭena cetasā |
rājñaḥ pratyāgamad brahman yadupuryāḥ kapidhvajaḥ || 22 ||
[Analyze grammar]

taṃ pādayoḥ nipatitaṃ ayathāpūrvamāturam |
adhovadanaṃ abbindūn sṛjantaṃ nayanābjayoḥ || 23 ||
[Analyze grammar]

vilokya udvignahṛdayo vicchāyaṃ anujaṃ nṛpaḥ |
pṛcchati sma suhṛt madhye saṃsmaran nāraderitam || 24 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kaccidānartapuryāṃ naḥ svajanāḥ sukhamāsate |
madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ || 25 ||
[Analyze grammar]

śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ |
mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ || 26 ||
[Analyze grammar]

sapta svasārastatpat‍nyo mātulānyaḥ sahātmajāḥ |
āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam || 27 ||
[Analyze grammar]

kaccit rājā'huko jīvati asatputro'sya cānujaḥ |
hṛdīkaḥ sasuto'krūro jayantagadasāraṇāḥ || 28 ||
[Analyze grammar]

āsate kuśalaṃ kaccit ye ca śatrujidādayaḥ |
kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ || 29 ||
[Analyze grammar]

pradyumnaḥ sarvavṛṣṇīnāṃ sukhamāste mahārathaḥ |
gambhīrarayo'niruddho vardhate bhagavānuta || 30 ||
[Analyze grammar]

suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ |
anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ || 31 ||
[Analyze grammar]

tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ |
sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ || 32 ||
[Analyze grammar]

api svastyāsate sarve rāmakṛṣṇa bhujāśrayāḥ |
api smaranti kuśalaṃ asmākaṃ baddhasauhṛdāḥ || 33 ||
[Analyze grammar]

bhagavānapi govindo brahmaṇyo bhaktavatsalaḥ |
kaccitpure sudharmāyāṃ sukhamāste suhṛdvṛtaḥ || 34 ||
[Analyze grammar]

maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca |
āste yadukulāmbhodhau ādyo'nantasakhaḥ pumān || 35 ||
[Analyze grammar]

yad‍bāhudaṇḍaguptāyāṃ svapuryāṃ yadavo'rcitāḥ |
krīḍanti paramānandaṃ mahāpauruṣikā iva || 36 ||
[Analyze grammar]

yat pādaśuśrūṣaṇamukhya karmaṇā |
satyādayo dvyaṣṭasahasrayoṣitaḥ |
nirjitya saṅkhye tridaśāṃstadāśiṣo |
haranti vajrāyudhavallabhocitāḥ || 37 ||
[Analyze grammar]

yad‍bāhudaṇḍābhyudayānujīvino |
yadupravīrā hyakutobhayā muhuḥ |
adhikramantyaṅghribhirāhṛtāṃ balāt |
sabhāṃ sudharmāṃ surasattamocitām || 38 ||
[Analyze grammar]

kaccitte'nāmayaṃ tāta bhraṣṭatejā vibhāsi me |
alabdhamāno'vajñātaḥ kiṃ vā tāta ciroṣitaḥ || 39 ||
[Analyze grammar]

kaccit nābhihato'bhāvaiḥ śabdādibhiramaṅgalaiḥ |
na dattamuktamarthibhya āśayā yatpratiśrutam || 40 ||
[Analyze grammar]

kaccittvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam |
śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ || 41 ||
[Analyze grammar]

kaccittvaṃ nāgamo'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam |
parājito vātha bhavān nottamairnāsamaiḥ pathi || 42 ||
[Analyze grammar]

api svitparyabhuṅkthāstvaṃ sambhojyān vṛddhabālakān |
jugupsitaṃ karma kiñcit kṛtavānna yadakṣamam || 43 ||
[Analyze grammar]

kaccitpreṣṭhatamenātha hṛdayenātmabandhunā |
śūnyo'smi rahito nityaṃ manyase te'nyathā na ruk || 44 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe yudhiṣṭiravitarko nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: