Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
vidurastīrthayātrāyāṃ maitreyādātmano gatim |
jñātvāgāt hāstinapuraṃ tayāvāptavivitsitaḥ || 1 ||
[Analyze grammar]

yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ |
jātaikabhaktiḥ govinde tebhyaścopararāma ha || 2 ||
[Analyze grammar]

taṃ bandhumāgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ |
dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā || 3 ||
[Analyze grammar]

gāndhārī draupadī brahman subhadrā cottarā kṛpī |
anyāśca jāmayaḥ pāṇḍoḥ jñātayaḥ sasutāḥ striyaḥ || 4 ||
[Analyze grammar]

pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam |
abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ || 5 ||
[Analyze grammar]

mumucuḥ premabāṣpaughaṃ virahautkaṇṭhya kātarāḥ |
rājā tamarhayāṃ cakre kṛtāsana parigraham || 6 ||
[Analyze grammar]

taṃ bhuktavantaṃ viśrāntaṃ āsīnaṃ sukhamāsane |
praśrayāvanato rājā prāha teṣāṃ ca śrṛṇvatām || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
api smaratha no yuṣmat pakṣacchāyāsamedhitān |
vipad‍gaṇād viṣāgnyādeḥ mocitā yatsamātṛkāḥ || 8 ||
[Analyze grammar]

kayā vṛttyā vartitaṃ vaḥ caradbhiḥ kṣitimaṇḍalam |
tīrthāni kṣetramukhyāni sevitānīha bhūtale || 9 ||
[Analyze grammar]

bhavadvidhā bhāgavatāḥ tīrthabhūtāḥ svayaṃ vibho |
tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā || 10 ||
[Analyze grammar]

api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ |
dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukhamāsate || 11 ||
[Analyze grammar]

ityukto dharmarājena sarvaṃ tat samavarṇayat |
yathānubhūtaṃ kramaśo vinā yadukulakṣayam || 12 ||
[Analyze grammar]

nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayamupasthitam |
nāvedayat sakaruṇo duḥkhitān draṣṭumakṣamaḥ || 13 ||
[Analyze grammar]

kañcit kālamatha avātsīt satkṛto devavatsukham |
bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukhamāvahan || 14 ||
[Analyze grammar]

abibhradaryamā daṇḍaṃ yathāvat aghakāriṣu |
yāvad dadhāra śūdratvaṃ śāpāt varṣaśataṃ yamaḥ || 15 ||
[Analyze grammar]

yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulandharam |
bhrātṛbhirlokapālābhaiḥ mumude parayā śriyā || 16 ||
[Analyze grammar]

evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā |
atyakrāmat avijñātaḥ kālaḥ paramadustaraḥ || 17 ||
[Analyze grammar]

vidurastat abhipretya dhṛtarāṣṭraṃ abhāṣata |
rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayamāgatam || 18 ||
[Analyze grammar]

pratikriyā na yasyeha kutaścit karhicit prabho |
sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ || 19 ||
[Analyze grammar]

yena caivābhipanno'yaṃ prāṇaiḥ priyatamairapi |
janaḥ sadyo viyujyeta kimutānyaiḥ dhanādibhiḥ || 20 ||
[Analyze grammar]

pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayaḥ |
ātmā ca jarayā grastaḥ paragehamupāsase || 21 ||
[Analyze grammar]

aho mahīyasī jantoḥ jīvitāśā yayā bhavān |
bhīmāpavarjitaṃ piṇḍaṃ ādatte gṛhapālavat || 22 ||
[Analyze grammar]

agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ |
hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat || 23 ||
[Analyze grammar]

tasyāpi tava deho'yaṃ kṛpaṇasya jijīviṣoḥ |
paraityanicchato jīrṇo jarayā vāsasī iva || 24 ||
[Analyze grammar]

gatasvārthamimaṃ dehaṃ virakto muktabandhanaḥ |
avijñātagatiḥ jahyāt sa vai dhīra udāhṛtaḥ || 25 ||
[Analyze grammar]

yaḥ svakātparato veha jātanirveda ātmavān |
hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ || 26 ||
[Analyze grammar]

athodīcīṃ diśaṃ yātu svairajñāta gatirbhavān |
ito'rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ || 27 ||
[Analyze grammar]

evaṃ rājā vidureṇānujena |
prajñācakṣurbodhita ājamīḍhaḥ |
chittvā sveṣu snehapāśāndraḍhimno |
niścakrāma bhrātṛsandarśitādhvā || 28 ||
[Analyze grammar]

patiṃ prayāntaṃ subalasya putrī |
pativratā cānujagāma sādhvī |
himālayaṃ nyastadaṇḍapraharṣaṃ |
manasvināmiva satsamprahāraḥ || 29 ||
[Analyze grammar]

ajātaśatruḥ kṛtamaitro hutāgniḥ |
viprān natvā tilagobhūmirukmaiḥ |
gṛhaṃ praviṣṭo guruvandanāya |
na cāpaśyat pitarau saubalīṃ ca || 30 ||
[Analyze grammar]

tatra sañjayamāsīnaṃ papracchodvignamānasaḥ |
gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ || 31 ||
[Analyze grammar]

ambā ca hataputrā'rtā pitṛvyaḥ kva gataḥ suhṛt |
api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā |
āśaṃsamānaḥ śamalaṃ gaṅgāyāṃ duḥkhito'patat || 32 ||
[Analyze grammar]

pitaryuparate pāṇḍau sarvānnaḥ suhṛdaḥ śiśūn |
arakṣatāṃ vyasanataḥ pitṛvyau kva gatāvitaḥ || 33 ||
[Analyze grammar]

sūta uvāca |
kṛpayā snehavaiklavyāt sūto virahakarśitaḥ |
ātmeśvaramacakṣāṇo na pratyāhātipīḍitaḥ || 34 ||
[Analyze grammar]

vimṛjyāśrūṇi pāṇibhyāṃ viṣṭabhyātmānamātmanā |
ajātaśatruṃ pratyūce prabhoḥ pādāvanusmaran || 35 ||
[Analyze grammar]

sañjaya uvāca |
nāhaṃ veda vyavasitaṃ pitrorvaḥ kulanandana |
gāndhāryā vā mahābāho muṣito'smi mahātmabhiḥ || 37 ||
[Analyze grammar]

athājagāma bhagavān nāradaḥ sahatumburuḥ |
pratyutthāyābhivādyāha sānujo'bhyarcayan munim || 38 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nāhaṃ veda gatiṃ pitroḥ bhagavan kva gatāvitaḥ |
ambā vā hataputrārtā kva gatā ca tapasvinī || 39 ||
[Analyze grammar]

karṇadhāra ivāpāre bhagavān pāradarśakaḥ |
athābabhāṣe bhagavān nārado munisattamaḥ || 40 ||
[Analyze grammar]

nārada uvāca |
mā kañcana śuco rājan yadīśvaravaśaṃ jagat |
lokāḥ sapālā yasyeme vahanti balimīśituḥ |
sa saṃyunakti bhūtāni sa eva viyunakti ca || 40 ||
[Analyze grammar]

yathā gāvo nasi protāḥ tantyāṃ baddhāḥ svadāmabhiḥ |
vāktantyāṃ nāmabhirbaddhā vahanti balimīśituḥ || 41 ||
[Analyze grammar]

yathā krīḍopaskarāṇāṃ saṃyogavigamāviha |
icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṛṇām || 42 ||
[Analyze grammar]

yanmanyase dhruvaṃ lokaṃ adhruvaṃ vā na cobhayam |
sarvathā na hi śocyāste snehāt anyatra mohajāt || 43 ||
[Analyze grammar]

tasmājjahyaṅga vaiklavyaṃ ajñānakṛtamātmanaḥ |
kathaṃ tvanāthāḥ kṛpaṇā varteraṃste ca māṃ vinā || 44 ||
[Analyze grammar]

kālakarma guṇādhīno deho'yaṃ pāñcabhautikaḥ |
kathamanyāṃstu gopāyet sarpagrasto yathā param || 45 ||
[Analyze grammar]

ahastāni sahastānāṃ apadāni catuṣpadām |
phalgūni tatra mahatāṃ jīvo jīvasya jīvanam || 46 ||
[Analyze grammar]

tadidaṃ bhagavān rājan eka ātmātmanāṃ svadṛk |
antaro'nantaro bhāti paśya taṃ māyayorudhā || 47 ||
[Analyze grammar]

so'yamadya mahārāja bhagavān bhūtabhāvanaḥ |
kālarūpo'vatīrṇo'syāṃ abhāvāya suradviṣām || 48 ||
[Analyze grammar]

niṣpāditaṃ devakṛtyaṃ avaśeṣaṃ pratīkṣate |
tāvad yūyaṃ avekṣadhvaṃ bhaved yāvadiheśvaraḥ || 49 ||
[Analyze grammar]

dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā |
dakṣiṇena himavata ṛṣīṇāṃ āśramaṃ gataḥ || 50 ||
[Analyze grammar]

srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt |
saptānāṃ prītaye nānā saptasrotaḥ pracakṣate || 51 ||
[Analyze grammar]

snātvānusavanaṃ tasmin hutvā cāgnīnyathāvidhi |
abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ || 52 ||
[Analyze grammar]

jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ |
haribhāvanayā dhvastaḥ ajaḥsattvatamomalaḥ || 53 ||
[Analyze grammar]

vijñānātmani saṃyojya kṣetrajñe pravilāpya tam |
brahmaṇyātmānamādhāre ghaṭāmbaramivāmbare || 54 ||
[Analyze grammar]

dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ |
nivartitākhilāhāra āste sthāṇurivācalaḥ |
tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ || 55 ||
[Analyze grammar]

sa vā adyatanād rājan parataḥ pañcame'hani |
kalevaraṃ hāsyati svaṃ tacca bhasmībhaviṣyati || 56 ||
[Analyze grammar]

dahyamāne'gnibhirdehe patyuḥ pat‍nī sahoṭaje |
bahiḥ sthitā patiṃ sādhvī tamagnimanu vekṣyati || 57 ||
[Analyze grammar]

vidurastu tadāścaryaṃ niśāmya kurunandana |
harṣaśokayutastasmād gantā tīrthaniṣevakaḥ || 58 ||
[Analyze grammar]

ityuktvāthāruhat svargaṃ nāradaḥ sahatumburuḥ |
yudhiṣṭhiro vacastasya hṛdi kṛtvājahācchucaḥ || 59 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhyāne trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: