Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātra rājñā'vikalpitaḥ |
nānāśaṃkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarṣitaḥ || 1 ||
[Analyze grammar]

śokena śuṣyadvadanahṛtsarojo hataprabhaḥ |
vibhuṃ tamevānudhyāyannāśakrotpratibhāṣitūma || 2 ||
[Analyze grammar]

kṛcchreṇa saṃstabhya śucaḥ pāṇinā'mṛjya netrayoḥ |
parokṣeṇa samunnaddhapraṇayautkaṇṭhyakātaraḥ || 3 ||
[Analyze grammar]

sakhya maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmarana |
nṛpamagrajamityāha bāṣpagadgadayā girā || 4 ||
[Analyze grammar]

arjuna uvāca |
vañcito'haṃ mahārāja hariṇā bandhurupiṇā |
yena me'pahṛtaṃ tejo devavismāpanaṃ mahata || 5 ||
[Analyze grammar]

yasya kṣaṇaviyogena loko hyapriyadarśanaḥ |
ukthena rahito hyeṣa mṛtakaḥ procyate yathā || 6 ||
[Analyze grammar]

yatsaṃśrayād drupadagehamupāgatānāṃ rājñā svayaṃvaramukhe smaradurmadānām |
tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣyādhigatā ca kṛṣṇā || 7 ||
[Analyze grammar]

yatsaṃnidhāvahamu khāṇḍavamagnaye'dāmindraṃ ca sāmaragaṇaṃ tarasā vijitya |
labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo'harannṛpatayo balimadhvare te || 8 ||
[Analyze grammar]

yattejasā nṛpaśiro'ṅghrimahanmakhārthe āryo'nujastava gajāyutasatvavīryaḥ |
tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balimadhvare te || 9 ||
[Analyze grammar]

pat‍nyāstavadhimakhaklṛptamahābhiṣekaś‍lāghiṣṭhancārukābaraṃ kitavaiḥ sabhāyāma |
spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo'kṛta hateśavimuktakeśāḥ || 10 ||
[Analyze grammar]

yo no jugopa vanametya durantakṛcchrāda durvāsaso'rivihatādayutāgrabhuga yaḥ |
śākānnaśiśaḥṭamupayujya yatāstrilokīṃ tṛptāmamaṃsta salile vinimaṃgnasaṃghaḥ || 11 ||
[Analyze grammar]

yattejasātha bhagavāna yudhi śulapāṇi rvismāpitaḥ sagirijo'stramadānnijaṃ me |
anye'pi cāhamamunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdhama || 12 ||
[Analyze grammar]

tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇamarātivadhāya devāḥ |
sendrā śritā yadanubhāvitamājamīḍha tenāhamadya muṣitaḥ puruṣeṇa bhūmra || 13 ||
[Analyze grammar]

yadvāndhavaḥ kurubalābdhimanantapāra meko rathena tatare'hamatāryasattvama |
pratyāhṛtaṃ bahu dhanaṃ ca mayo pareṣāṃ tejāspadaṃ maṇīmayaṃ ca hṛtaṃ śirobhyaḥ || 14 ||
[Analyze grammar]

yo bhīṣmakarṇaguruśalyamūṣvadabhra rajanyavaryarathamaṇḍalamanḍitāsu |
agrecaro mama vibho rathayūthapānā māyurmanāṃsi ca dṛśā saha oja ārcchata || 15 ||
[Analyze grammar]

yaddoṣṣu mā prāṇīhitaṃ gurubhiṣmakarṇa naptṛtrigartaśalasaindhavabāhnikādyeḥ |
astrāṇyamoghamāhimāni nirupitāne no paspṛśurnṛharidāsamivāsurāṇi || 16 ||
[Analyze grammar]

sautye vṛtaḥ kumatinā'tmadaṃ īśvaro me yatpādapadmamabhavāya bhajanti bhavyāḥ |
māṃ śrāntavāhamarayo rathino bhuviṣṭhaṃ na prāharana yadanubhāvanirastacistāḥ | \ || 17 ||
[Analyze grammar]

narmāṇyudārarucirasmitaśobhitāni he pārtha he'rjuna sakhe kurunandaneti |
saṃjalpitāni naradeva hṛdispṛśāni smartūrluṭhanti hṛdayaṃ mama mādhavasya || 18 ||
[Analyze grammar]

śayyāsanāṭanavikathanabhojanādi ṣvaikyādvayasya ṛtavāniti vipralabdhaḥ |
sakhyuḥ sakheva pitṛvattanayasya sarvaṃ sehe mahānmahitayā kumateraghaṃ me || 19 ||
[Analyze grammar]

so'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayane śunya |
adhvanyurukramaparigrahamaṃga rakṣana gopairasādbhibaleva vinirjito'smi || 20 ||
[Analyze grammar]

tadvai dhanusta iṣavaḥ sa ratho hayāste so'haṃ rathī nṝpatayo yata ānamanti |
sarva kṣaṇena tadabhudasadīśariktaṃ bhasmana hutaṃ kuhakārādbhamovotpamuṣyāma || 21 ||
[Analyze grammar]

rājaṃstvayābhiṣuṣṭāṃnā suhṛdāṃ na suhṛtpureḥ |
vipraśapavimuḍhāṃnā nighnatāṃ muṣṭibhirmithaḥ || 22 ||
[Analyze grammar]

vāruṇīṃ madirāṃ pītvā madonmathitacetasāma |
ajānatāmivyānyonya catūḥ paṃcāvaśeṣitāḥ || 23 ||
[Analyze grammar]

prāyeṇaitada bhagavata īśvarasya viceṣṭitama |
mitho nighnanti bhūtāni bhāvayanti ca yanmithaḥ || 24 ||
[Analyze grammar]

jalaukasāṃ jale yadvanmahānto'dantyaṇīyasaḥ |
durbalānbālino rājanmahānto balino mithaḥ || 25 ||
[Analyze grammar]

evaṃ baliṣṭhairyadubhirmahadbhiritarāna vibhuḥ |
yaduna yadubhiranyonyaṃ bhubhārāna saṃjahāra ha || 26 ||
[Analyze grammar]

deśakālārthayuktāni hṛttāpopaśamāni ca |
haranti smaratāścittaṃ govindābhihitāni me || 27 ||
[Analyze grammar]

sūta uvāca |
evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruhama |
sauhārdenātigāḍhena śāntā'sīdvimalā matiḥ || 28 ||
[Analyze grammar]

vāsudevāṃgaghyanudhyānaparibṛṃhitaraṃhasā |
bhaktyā nirmathitāśeṣakaṣāyādhiṣaṇo'rjunaḥ || 29 ||
[Analyze grammar]

gītaṃ bhagavatā jñāna yata tata saṃgrāmamurdhani |
kālakarmatamoruddhaṃ punaradhyagamada vibhuḥ || 30 ||
[Analyze grammar]

viśoko brahmāsampatyā saṃchinnadvaitasaṃśayaḥ |
līnaprakṛtinairguṇyādaliṃgatvādasambhavaḥ || 31 ||
[Analyze grammar]

niśamya bhagavanmārga saṃsthāṃ yadukulasya ca |
svaḥpathāya matiṃ cakre nibhṝtātmā yudhiṣṭhiraḥ || 32 ||
[Analyze grammar]

pṛthāpyanuśrutya dhanatrjyayoditaṃ nāśa yadunāṃ bhagavadgatiṃ ca tāma |
ekāntabhaktyā bhagavatyadhokṣaje niveśitātmoparāma saṃsṛteḥ || 33 ||
[Analyze grammar]

yayāharadṛ bhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ |
kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśitūḥ samama || 34 ||
[Analyze grammar]

yathā matsyādirupāṇi dhatte jāhyāda yathā naṭaḥ |
bhūbharaḥ kṣapito yena jahau tacca kalevarama || 35 ||
[Analyze grammar]

yadā mukundo bhagavānimāṃ mahīṃ jahau statanvā śravaṇīyasatkathaḥ |
tadāharevāpratibuddhacetasā madharmahetūḥ kaliranvavartata || 36 ||
[Analyze grammar]

yudhiṣṭhirastatparsarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathā'tmani |
vibhagya lobhānṛtajihnāhiṃsanā dyadharmacakraṃ gamanāya paryadhāta || 37 ||
[Analyze grammar]

svarāṭa pautraṃ vinayinamātmanaḥ susamaṃ guṇaiḥ |
toyanīvyāḥ patiṃ bhūmerabhyaṣicaṃda gajāhṛye || 38 ||
[Analyze grammar]

mathūrāyāṃ tathā vajraṃ śurasenapatiṃ tataḥ |
prājāpatyāṃ nirupyoṣṭimagnīnapibadīśvaraḥ || 39 ||
[Analyze grammar]

visṛjya tatra tata sarva dukunalavalayādikama |
nirmamo nirahaṃkāraḥ saṃchinnāśeṣabandhanaḥ || 40 ||
[Analyze grammar]

vācaṃ juhāva manasi tatprāṇa itare ca tama |
mṛtyāvapānaṃ sotsargaṃ taṃ paṃcatve hyājohavīta || 41 ||
[Analyze grammar]

tretve hutvātha paṃcatvaṃ taccekatve'juhonmuniḥ |
sarvamātmanyajuhavīda brahmaṇyātmānamavyaye || 42 ||
[Analyze grammar]

cīravāsā nirāhāro baddhavaḍa muktamūrdhajaḥ |
darśayannātmano rupaṃ jaḍonmattapiśācavata || 43 ||
[Analyze grammar]

anapekṣamāṇo niragādaśrṛṇvanbadhiro yathā |
udīcīṃ praviveśāṃśaṃ gatapurvā mahātmabhiḥ |
hṛdi brahmā paraṃ dhyāyānnavarteta yato gataḥ || 44 ||
[Analyze grammar]

sarva tamanu nirjagmurbhrātaraḥ kṛtaniścayāḥ |
kalinādharmamitreṇa dṛṣṭā spṛṣṭāḥ prajā bhuvi || 45 ||
[Analyze grammar]

te sādhukṛtasarvārthā jñātva'tyantikamātamanaḥ |
manasā dhārayāmāsurvaikuṭhacaraṇāmbujama || 46 ||
[Analyze grammar]

taddhanodrikyayā bhaktyā viśuddhadhiṣaṇāḥ pare |
tasmina nārāyaṇapade ekāntamatayo gatima || 47 ||
[Analyze grammar]

avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ |
vihutakalmaṣāsthāne virajenātmanaiva hi || 48 ||
[Analyze grammar]

viduro'pi parityajya prabhāse dehamātmavāna |
kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau || 49 ||
[Analyze grammar]

draupadī ca tadā'jñāya patīnāmanapekṣatāma |
vāsudeve bhagavati hyokāntamatirāpa tama || 50 ||
[Analyze grammar]

yaḥ śraddhayaitada bhagavatpriyāṇāṃ pāṇḍoḥ sutānāmitī samprayāṇama |
śruṇotyalaṃ svatyayanaṃ pavitraṃ labdhyā harau bhaktimupaiti siddhima || 51 ||
[Analyze grammar]

iti śrīmadbhagavate mahāpurāṇe pāramahaṃsyā saṃhitāyaṃ prathamaskandhe pāṇḍavasvargāhaṇaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: