Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śaunaka uvāca |
aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā |
uttarāyā hato garbha īśenājīvitaḥ punaḥ || 1 ||
[Analyze grammar]

tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ |
nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā || 2 ||
[Analyze grammar]

tadidaṃ śrotumicchāmo gadituṃ yadi manyase |
brūhi naḥ śraddadhānānāṃ yasya jñānamadācchukaḥ || 3 ||
[Analyze grammar]

sūta uvāca |
apīpaladdharmarājaḥ pitṛvad rañjayan prajāḥ |
niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā || 4 ||
[Analyze grammar]

sampadaḥ kratavo lokā mahiṣī bhrātaro mahī |
jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam || 5 ||
[Analyze grammar]

kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ |
adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare || 6 ||
[Analyze grammar]

māturgarbhagato vīraḥ sa tadā bhṛgunandana |
dadarśa puruṣaṃ kañcid dahyamāno'stratejasā || 7 ||
[Analyze grammar]

aṅguṣṭhamātramamalaṃ sphurat puraṭa maulinam |
apīvyadarśanaṃ śyāmaṃ taḍid vāsasamacyutam || 8 ||
[Analyze grammar]

śrīmad dīrghacaturbāhuṃ taptakāñcana kuṇḍalam |
kṣatajākṣaṃ gadāpāṇiṃ ātmanaḥ sarvato diśam |
paribhramantaṃ ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ || 9 ||
[Analyze grammar]

astratejaḥ svagadayā nīhāramiva gopatiḥ |
vidhamantaṃ sannikarṣe paryaikṣata ka ityasau || 10 ||
[Analyze grammar]

vidhūya tadameyātmā bhagavān dharmagub vibhuḥ |
miṣato daśamāsasya tatraivāntardadhe hariḥ || 11 ||
[Analyze grammar]

tataḥ sarvaguṇodarke sānukūla grahodaye |
jajñe vaṃśadharaḥ pāṇḍoḥ bhūyaḥ pāṇḍurivaujasā || 12 ||
[Analyze grammar]

tasya prītamanā rājā viprairdhaumya kṛpādibhiḥ |
jātakaṃ kārayāmāsa vācayitvā ca maṅgalam || 13 ||
[Analyze grammar]

hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān |
prādātsvannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit || 14 ||
[Analyze grammar]

tamūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam |
eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha || 15 ||
[Analyze grammar]

daivenāpratighātena śukle saṃsthāmupeyuṣi |
rāto vo'nugrahārthāya viṣṇunā prabhaviṣṇunā || 16 ||
[Analyze grammar]

tasmānnāmnā viṣṇurāta iti loke bṛhacchravāḥ |
bhaviṣyati na sandeho mahābhāgavato mahān || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ |
anuvartitā svidyaśasā sādhuvādena sattamāḥ || 18 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
pārtha prajāvitā sākṣāt ikṣvākuriva mānavaḥ |
brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā || 19 ||
[Analyze grammar]

eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ |
yaśo vitanitā svānāṃ dauṣyantiriva yajvanām || 20 ||
[Analyze grammar]

dhanvināmagraṇīreṣa tulyaścārjunayordvayoḥ |
hutāśa iva durdharṣaḥ samudra iva dustaraḥ || 21 ||
[Analyze grammar]

mṛgendra iva vikrānto niṣevyo himavāniva |
titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva || 22 ||
[Analyze grammar]

pitāmahasamaḥ sāmye prasāde giriśopamaḥ |
āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ || 23 ||
[Analyze grammar]

sarvasad‍guṇamāhātmye eṣa kṛṣṇamanuvrataḥ |
rantideva ivodāro yayātiriva dhārmikaḥ || 24 ||
[Analyze grammar]

dhṛtyā balisamaḥ kṛṣṇe prahrāda iva sad‍grahaḥ |
āhartaiṣo'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ || 25 ||
[Analyze grammar]

rājarṣīṇāṃ janayitā śāstā cotpathagāminām |
nigrahītā kalereṣa bhuvo dharmasya kāraṇāt || 26 ||
[Analyze grammar]

takṣakādātmano mṛtyuṃ dvijaputropasarjitāt |
prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ || 27 ||
[Analyze grammar]

jijñāsitātma yāthārthyo munervyāsasutādasau |
hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhā akutobhayam || 28 ||
[Analyze grammar]

iti rājña upādiśya viprā jātakakovidāḥ |
labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān || 29 ||
[Analyze grammar]

sa eṣa loke vikhyātaḥ parīkṣiditi yatprabhuḥ |
pūrvaṃ dṛṣṭamanudhyāyan parīkṣeta nareṣviha || 30 ||
[Analyze grammar]

sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ |
āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so'nvaham || 31 ||
[Analyze grammar]

yakṣyamāṇo'śvamedhena jñātidrohajihāsayā |
rājā labdhadhano dadhyau anyatra karadaṇḍayoḥ || 32 ||
[Analyze grammar]

tadabhipretamālakṣya bhrātaro'cyutacoditāḥ |
dhanaṃ prahīṇamājahruḥ udīcyāṃ diśi bhūriśaḥ || 33 ||
[Analyze grammar]

tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ |
vājimedhaiḥ tribhirbhīto yajñaiḥ samayajat harim || 34 ||
[Analyze grammar]

āhūto bhagavān rājñā yājayitvā dvijairnṛpam |
uvāsa katicit māsān suhṛdāṃ priyakāmyayā || 35 ||
[Analyze grammar]

tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ |
yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ || 36 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhyāne parīkṣijjanmādyutkarṣo nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: