Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
atha taṃ sukhamāsīna upāsīnaṃ bṛhacchravāḥ |
devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayanniva || 1 ||
[Analyze grammar]

nārada uvāca |
pārāśarya mahābhāga bhavataḥ kaccidātmanā |
parituṣyati śārīra ātmā mānasa eva vā || 2 ||
[Analyze grammar]

jijñāsitaṃ susaṃpannaṃ api te mahadad‍bhutam |
kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam || 3 ||
[Analyze grammar]

jijñāsitamadhītaṃ ca yattad brahma sanātanam |
tathāpi śocasyātmānaṃ akṛtārtha iva prabho || 4 ||
[Analyze grammar]

vyāsa uvāca |
astyeva me sarvamidaṃ tvayoktaṃ |
tathāpi nātmā parituṣyate me |
tanmūlamavyaktamagādhabodhaṃ |
pṛcchāmahe tvātmabhavātmabhūtam || 5 ||
[Analyze grammar]

sa vai bhavān veda samastaguhyaṃ |
upāsito yatpuruṣaḥ purāṇaḥ |
parāvareśo manasaiva viśvaṃ |
sṛjatyavatyatti guṇairasaṅgaḥ || 6 ||
[Analyze grammar]

tvaṃ paryaṭannarka iva trilokīṃ |
antaścaro vāyurivātmasākṣī |
parāvare brahmaṇi dharmato vrataiḥ |
snātasya me nyūnamalaṃ vicakṣva || 7 ||
[Analyze grammar]

śrīnārada uvāca |
bhavatānuditaprāyaṃ yaśo bhagavato'malam |
yenaivāsau na tuṣyeta manye taddarśanaṃ khilam || 8 ||
[Analyze grammar]

yathā dharmādayaścārthā munivaryānukīrtitāḥ |
na tathā vāsudevasya mahimā hyanuvarṇitaḥ || 9 ||
[Analyze grammar]

na yad vacaścitrapadaṃ hareryaśo |
jagatpavitraṃ pragṛṇīta karhicit |
tadvāyasaṃ tīrthamuśanti mānasā |
na yatra haṃsā niramantyuśikkṣayāḥ || 10 ||
[Analyze grammar]

tadvāgvisargo janatāghaviplavo |
yasmin pratiślokamabaddhavatyapi |
nāmānyanantasya yaśo'ṅkitāni yat |
śrṛṇvanti gāyanti gṛṇanti sādhavaḥ || 11 ||
[Analyze grammar]

naiṣkarmyamapyacyutabhāvavarjitaṃ |
na śobhate jñānamalaṃ nirañjanam |
kutaḥ punaḥ śaśvadabhadramīśvare |
na cārpitaṃ karma yadapyakāraṇam || 12 ||
[Analyze grammar]

atho mahābhāga bhavānamoghadṛk |
śuciśravāḥ satyarato dhṛtavrataḥ |
urukramasyākhilabaṃdhamuktaye |
samādhinānusmara tadviceṣṭitam || 13 ||
[Analyze grammar]

tato'nyathā kiñcana yadvivakṣataḥ |
pṛthag dṛśastat kṛtarūpanāmabhiḥ |
na karhicit kvāpi ca duḥsthitā matiḥ |
labheta vātāhatanaurivāspadam || 14 ||
[Analyze grammar]

jugupsitaṃ dharmakṛte'nuśāsataḥ |
svabhāvaraktasya mahān vyatikramaḥ |
yadvākyato dharma itītaraḥ sthito |
na manyate tasya nivāraṇaṃ janaḥ || 15 ||
[Analyze grammar]

vicakṣaṇo'syārhati vedituṃ vibhoḥ |
anantapārasya nivṛttitaḥ sukham |
pravartamānasya guṇairanātmanaḥ |
tato bhavān darśaya ceṣṭitaṃ vibhoḥ || 16 ||
[Analyze grammar]

tyaktvā svadharmaṃ caraṇāmbujaṃ hareḥ |
bhajan apakvo'tha patet tato yadi |
yatra kva vābhadramabhūdamuṣya kiṃ |
ko vārtha āpto'bhajatāṃ svadharmataḥ || 17 ||
[Analyze grammar]

tasyaiva hetoḥ prayateta kovido |
na labhyate yad‍bhramatāmuparyadhaḥ |
tallabhyate duḥkhavadanyataḥ sukhaṃ |
kālena sarvatra gabhīraraṃhasā || 18 ||
[Analyze grammar]

na vai jano jātu kathañcanāvrajet |
mukuṃdasevyanyavadaṅga saṃsṛtim |
smaran mukuṃdāṅghryupagūhanaṃ punaḥ |
vihātumicchenna rasagraho janaḥ || 19 ||
[Analyze grammar]

idaṃ hi viśvaṃ bhagavānivetaro |
yato jagatsthānanirodhasaṃbhavāḥ |
taddhi svayaṃ veda bhavāṃstathāpi vai |
prādeśamātraṃ bhavataḥ pradarśitam || 20 ||
[Analyze grammar]

tvamātmanātmānamavehyamoghadṛk |
parasya puṃsaḥ paramātmanaḥ kalām |
ajaṃ prajātaṃ jagataḥ śivāya tan |
mahānubhāvābhyudayo'dhigaṇyatām || 21 ||
[Analyze grammar]

idaṃ hi puṃsastapasaḥ śrutasya vā |
sviṣṭasya sūktasya ca buddhidattayoḥ |
avicyuto'rthaḥ kavibhirnirūpito |
yaduttamaśloka guṇānuvarṇanam || 22 ||
[Analyze grammar]

ahaṃ purātītabhave'bhavaṃ mune |
dāsyāstu kasyāścana vedavādinām |
nirūpito bālaka eva yogināṃ |
śuśrūṣaṇe prāvṛṣi nirvivikṣatām || 23 ||
[Analyze grammar]

te mayyapetākhilacāpale'rbhake |
dānte'dhṛtakrīḍanake'nuvartini |
cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ |
śuśrūṣamāṇe munayo'lpabhāṣiṇi || 24 ||
[Analyze grammar]

ucchiṣṭalepānanumodito dvijaiḥ |
sakṛtsma bhuñje tadapāstakilbiṣaḥ |
evaṃ pravṛttasya viśuddhacetasaḥ |
taddharma evātmaruciḥ prajāyate || 25 ||
[Analyze grammar]

tatrānvahaṃ kṛṣṇakathāḥ pragāyatāṃ |
anugraheṇāśrṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me'nupadaṃ viśrṛṇvataḥ |
priyaśravasyaṅga mamābhavad ruciḥ || 26 ||
[Analyze grammar]

tasmiṃstadā labdharucermahāmate |
priyaśravasyaskhalitā matirmama |
yayāhametat sadasatsvamāyayā |
paśye mayi brahmaṇi kalpitaṃ pare || 27 ||
[Analyze grammar]

itthaṃ śarat prāvṛṣikāvṛtū hareḥ |
viśrṛṇvato me'nusavaṃ yaśo'malam |
saṅkīrtyamānaṃ munibhirmahātmabhiḥ |
bhaktiḥ pravṛttā'tmarajastamopahā || 28 ||
[Analyze grammar]

tasyaivaṃ me'nuraktasya praśritasya hatainasaḥ |
śraddadhānasya bālasya dāntasyānucarasya ca || 29 ||
[Analyze grammar]

jñānaṃ guhyatamaṃ yattat sākṣād‍bhagavatoditam |
anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ || 30 ||
[Analyze grammar]

yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ |
māyānubhāvamavidaṃ yena gacchanti tatpadam || 31 ||
[Analyze grammar]

etat saṃsūcitaṃ brahman tāpatrayacikitsitam |
yadīśvare bhagavati karma brahmaṇi bhāvitam || 32 ||
[Analyze grammar]

āmayo yaśca bhūtānāṃ jāyate yena suvrata |
tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam || 33 ||
[Analyze grammar]

evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ |
ta evātmavināśāya kalpante kalpitāḥ pare || 34 ||
[Analyze grammar]

yadatra kriyate karma bhagavat paritoṣaṇam |
jñānaṃ yat tad adhīnaṃ hi bhaktiyogasamanvitam || 35 ||
[Analyze grammar]

kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt |
gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca || 36 ||
[Analyze grammar]

namo bhagavate tubhyaṃ vāsudevāya dhīmahi |
pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca || 37 ||
[Analyze grammar]

iti mūrtyabhidhānena maṃtramūrtimamūrtikam |
yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān || 38 ||
[Analyze grammar]

imaṃ svanigamaṃ brahman avetya madanuṣṭhitam |
adānme jñānamaiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ || 39 ||
[Analyze grammar]

tvamapyadabhraśruta viśrutaṃ vibhoḥ |
samāpyate yena vidāṃ bubhutsitam |
prākhyāhi duḥkhairmuhurarditātmanāṃ |
saṃkleśanirvāṇamuśanti nānyathā || 40 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe vyāsanāradasaṃvāde pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: