Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
evaṃ niśamya bhagavān devarṣerjanma karma ca |
bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
bhikṣubhirvipravasite vijñānādeṣṭṛbhistava |
vartamāno vayasyādye tataḥ kimakarod‍bhavān || 2 ||
[Analyze grammar]

svāyaṃbhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ |
kathaṃ cedamudasrākṣīḥ kāle prāpte kalevaram || 3 ||
[Analyze grammar]

prākkalpaviṣayāmetāṃ smṛtiṃ te surasattama |
na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ || 4 ||
[Analyze grammar]

nārada uvāca |
bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama |
vartamāno vayasyādye tata etadakāraṣam || 5 ||
[Analyze grammar]

ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī |
mayyātmaje'nanyagatau cakre snehānubaṃdhanam || 6 ||
[Analyze grammar]

sāsvataṃtrā na kalpāsīd yogakṣemaṃ mamecchatī |
īśasya hi vaśe loko yoṣā dārumayī yathā || 7 ||
[Analyze grammar]

ahaṃ ca tad‍brahmakule ūṣivāṃstadapekṣayā |
digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ || 8 ||
[Analyze grammar]

ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi |
sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ || 9 ||
[Analyze grammar]

tadā tadahamīśasya bhaktānāṃ śamabhīpsataḥ |
anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśamuttarām || 10 ||
[Analyze grammar]

sphītāñjanapadāṃstatra puragrāmavrajākarān |
kheṭakharvaṭavāṭīśca vanānyupavanāni ca || 11 ||
[Analyze grammar]

citradhātuvicitrādrīn ibhabhagnabhujadrumān |
jalāśayān śivajalān nalinīḥ surasevitāḥ || 12 ||
[Analyze grammar]

citrasvanaiḥ patrarathaiḥ vibhramad bhramaraśriyaḥ |
nalaveṇuśarastamba kuśakīcakagahvaram || 13 ||
[Analyze grammar]

eka evātiyāto'haṃ adrākṣaṃ vipinaṃ mahat |
ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram || 14 ||
[Analyze grammar]

pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ |
snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ || 15 ||
[Analyze grammar]

tasminnirmanuje'raṇye pippalopastha āśritaḥ |
ātmanātmānamātmasthaṃ yathāśrutamacintayam || 16 ||
[Analyze grammar]

dhyāyataścaraṇāṃbhojaṃ bhāvanirjitacetasā |
autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ || 17 ||
[Analyze grammar]

premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ |
ānaṃdasaṃplave līno nāpaśyamubhayaṃ mune || 18 ||
[Analyze grammar]

rūpaṃ bhagavato yattan manaḥkāntaṃ śucāpaham |
apaśyan sahasottasthe vaiklavyād durmanā iva || 19 ||
[Analyze grammar]

didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi |
vīkṣamāṇo'pi nāpaśyaṃ avitṛpta ivāturaḥ || 20 ||
[Analyze grammar]

evaṃ yatantaṃ vijane māmāhāgocaro girām |
gaṃbhīraślakṣṇayā vācā śucaḥ praśamayanniva || 21 ||
[Analyze grammar]

hantāsmin janmani bhavān mā māṃ draṣṭumihārhati |
avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām || 22 ||
[Analyze grammar]

sakṛd yad darśitaṃ rūpaṃ etatkāmāya te'nagha |
matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān || 23 ||
[Analyze grammar]

satsevayā'dīrghayā te jātā mayi dṛḍhā matiḥ |
hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi || 24 ||
[Analyze grammar]

matirmayi nibaddheyaṃ na vipadyeta karhicit |
prajāsarganirodhe'pi smṛtiśca madanugrahāt || 25 ||
[Analyze grammar]

etāvaduktvopararāma tanmahad |
bhūtaṃ nabholiṅgamaliṅgamīśvaram |
ahaṃ ca tasmai mahatāṃ mahīyase |
śīrṣṇāvanāmaṃ vidadhe'nukaṃpitaḥ || 26 ||
[Analyze grammar]

nāmānyanantasya hatatrapaḥ paṭhan |
guhyāni bhadrāṇi kṛtāni ca smaran |
gāṃ paryaṭan tuṣṭamanā gataspṛhaḥ |
kālaṃ pratīkṣan vimado vimatsaraḥ || 27 ||
[Analyze grammar]

evaṃ kṛṣṇamaterbrahman asaktasyāmalātmanaḥ |
kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā || 28 ||
[Analyze grammar]

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum |
ārabdhakarmanirvāṇo nyapatat pāṃcabhautikaḥ || 29 ||
[Analyze grammar]

kalpānta idamādāya śayāne'mbhasyudanvataḥ |
śiśayiṣoranuprāṇaṃ viviśe'ntarahaṃ vibhoḥ || 30 ||
[Analyze grammar]

sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ |
marīcimiśrā ṛṣayaḥ prāṇebhyo'haṃ ca jajñire || 31 ||
[Analyze grammar]

aṃtarbahiśca lokān trīn paryemyaskanditavrataḥ |
anugrahāt mahāviṣṇoḥ avighātagatiḥ kvacit || 32 ||
[Analyze grammar]

devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām |
mūrcchayitvā harikathāṃ gāyamānaścarāmyaham || 33 ||
[Analyze grammar]

pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || 34 ||
[Analyze grammar]

etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ |
bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam || 35 ||
[Analyze grammar]

yamādibhiryogapathaiḥ kāmalobhahato muhuḥ |
mukuṃdasevayā yadvat tathātmāddhā na śāmyati || 36 ||
[Analyze grammar]

sarvaṃ tadidamākhyātaṃ yatpṛṣṭo'haṃ tvayānagha |
janmakarmarahasyaṃ me bhavataścātmatoṣaṇam || 37 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃbhāṣya bhagavān nārado vāsavīsutam |
āmaṃtrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ || 38 ||
[Analyze grammar]

aho devarṣirdhanyo'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ |
gāyanmādyannidaṃ taṃtryā ramayatyāturaṃ jagat || 39 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe vyāsanāradasaṃvāde ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: