Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vyāsa uvāca |
iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām |
vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako'bravīt || 1 ||
[Analyze grammar]

śaunaka uvāca |
sūta sūta mahābhāga vada no vadatāṃ vara |
kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavān śukaḥ || 2 ||
[Analyze grammar]

kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā |
kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ || 3 ||
[Analyze grammar]

tasya putro mahāyogī samadṛṅ nirvikalpakaḥ |
ekāntamatiḥ unnidro gūḍho mūḍha iveyate || 4 ||
[Analyze grammar]

dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṃ |
devyo hriyā paridadhurna sutasya citram |
tadvīkṣya pṛcchati munau jagadustavāsti |
strīpumbhidā na tu sutasya viviktadṛṣṭeḥ || 5 ||
[Analyze grammar]

kathamālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgalān |
unmattamūkajaḍavad vicaran gajasāhvaye || 6 ||
[Analyze grammar]

kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha |
saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ || 7 ||
[Analyze grammar]

sa godohanamātraṃ hi gṛheṣu gṛhamedhinām |
avekṣate mahābhāgaḥ tīrthīkurvan tadāśramam || 8 ||
[Analyze grammar]

abhimanyusutaṃ sūta prāhurbhāgavatottamam |
tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ || 9 ||
[Analyze grammar]

sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ |
prāyopaviṣṭo gaṅgāyāṃ anādṛtya adhirāṭ śriyam || 10 ||
[Analyze grammar]

namanti yatpādaniketamātmanaḥ |
śivāya hānīya dhanāni śatravaḥ |
kathaṃ sa vīraḥ śriyamaṅga dustyajāṃ |
yuvaiṣatot sraṣṭumaho sahāsubhiḥ || 11 ||
[Analyze grammar]

śivāya lokasya bhavāya bhūtaye |
ya uttamaślokaparāyaṇā janāḥ |
jīvanti nātmārthamasau parāśrayaṃ |
mumoca nirvidya kutaḥ kalevaram || 12 ||
[Analyze grammar]

tatsarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana |
manye tvāṃ viṣaye vācāṃ snātamanyatra chāndasāt || 13 ||
[Analyze grammar]

sūta uvāca |
dvāpare samanuprāpte tṛtīye yugaparyaye |
jātaḥ parāśarād yogī vāsavyāṃ kalayā hareḥ || 14 ||
[Analyze grammar]

sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ |
viviktadeśa āsīna udite ravimaṇḍale || 15 ||
[Analyze grammar]

parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā |
yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge || 16 ||
[Analyze grammar]

bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam |
aśraddadhānānniḥsattvān durmedhān hrasitāyuṣaḥ || 17 ||
[Analyze grammar]

durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā |
sarvavarṇāśramāṇāṃ yad dadhyau hitamamoghadṛk || 18 ||
[Analyze grammar]

cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam |
vyadadhād yajñasantatyai vedamekaṃ caturvidham || 19 ||
[Analyze grammar]

ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ |
itihāsapurāṇaṃ ca pañcamo veda ucyate || 20 ||
[Analyze grammar]

tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ |
vaiśaṃpāyana evaiko niṣṇāto yajuṣāmuta || 21 ||
[Analyze grammar]

atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ |
itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ || 22 ||
[Analyze grammar]

ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyannanekadhā |
śiṣyaiḥ praśiṣyaiḥ tat śiṣyaiḥ vedāste śākhino'bhavan || 23 ||
[Analyze grammar]

ta eva vedā durmedhaiḥ dhāryante puruṣairyathā |
evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ || 24 ||
[Analyze grammar]

strīśūdradvijabaṃdhūnāṃ trayī na śrutigocarā |
karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha |
iti bhāratamākhyānaṃ kṛpayā muninā kṛtam || 25 ||
[Analyze grammar]

evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ |
sarvātmakenāpi yadā nātuṣyat hṛdayaṃ tataḥ || 26 ||
[Analyze grammar]

nātiprasīdad hṛdayaḥ sarasvatyāstaṭe śucau |
vitarkayan viviktastha idaṃ provāca dharmavit || 27 ||
[Analyze grammar]

dhṛtavratena hi mayā chandāṃsi guravo'gnayaḥ |
mānitā nirvyalīkena gṛhītaṃ cānuśāsanam || 28 ||
[Analyze grammar]

bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ |
dṛśyate yatra dharmādi strīśūdrādibhirapyuta || 29 ||
[Analyze grammar]

tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ |
asaṃpampanna ivābhāti brahmavarcasya sattamaḥ || 30 ||
[Analyze grammar]

kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ |
priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ || 31 ||
[Analyze grammar]

tasyaivaṃ khilamātmānaṃ manyamānasya khidyataḥ |
kṛṣṇasya nārado'bhyāgād āśramaṃ prāgudāhṛtam || 32 ||
[Analyze grammar]

tamabhijñāya sahasā pratyutthāyāgataṃ muniḥ |
pūjayāmāsa vidhivat nāradaṃ surapūjitam || 33 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhyāne caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: