Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ |
saṃbhūtaṃ ṣoḍaśakalaṃ ādau lokasisṛkṣayā || 1 ||
[Analyze grammar]

yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ |
nābhihradāmbujādāsīd brahmā viśvasṛjāṃ patiḥ || 2 ||
[Analyze grammar]

yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ |
tad vai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam || 3 ||
[Analyze grammar]

paśyantyadorūpamadabhracakṣuṣā |
sahasrapādorubhujānanād‍bhutam |
sahasramūrdhaśravaṇākṣināsikaṃ |
sahasramaulyambarakuṇḍalollasat || 4 ||
[Analyze grammar]

etannānāvatārāṇāṃ nidhānaṃ bījamavyayam |
yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ || 5 ||
[Analyze grammar]

sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ |
cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam || 6 ||
[Analyze grammar]

dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm |
uddhariṣyan upādatta yajñeśaḥ saukaraṃ vapuḥ || 7 ||
[Analyze grammar]

tṛtīyaṃ ṛṣisargaṃ vai devarṣitvamupetya saḥ |
tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ || 8 ||
[Analyze grammar]

turye dharmakalāsarge naranārāyaṇau ṛṣī |
bhūtvātmopaśamopetaṃ akarod duścaraṃ tapaḥ || 9 ||
[Analyze grammar]

pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam |
provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam || 10 ||
[Analyze grammar]

ṣaṣṭhe atrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā |
ānvīkṣikīmalarkāya prahlādādibhya ūcivān || 11 ||
[Analyze grammar]

tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata |
sa yāmādyaiḥ suragaṇaiḥ apāt svāyaṃbhuvāntaram || 12 ||
[Analyze grammar]

aṣṭame merudevyāṃ tu nābherjāta urukramaḥ |
darśayanvartma dhīrāṇāṃ sarvāśrama namaskṛtam || 13 ||
[Analyze grammar]

ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ |
dugdhemāmoṣadhīrviprāḥ tenāyaṃ sa uśattamaḥ || 14 ||
[Analyze grammar]

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave |
nāvyāropya mahīmayyāṃ apād vaivasvataṃ manum || 15 ||
[Analyze grammar]

surāsurāṇāṃ udadhiṃ mathnatāṃ mandarācalam |
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ || 16 ||
[Analyze grammar]

dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca |
apāyayatsurānanyān mohinyā mohayanstriyā || 17 ||
[Analyze grammar]

caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam |
1 dadāra karajairūrau erakāṃ kaṭakṛt yathā || 18 ||
[Analyze grammar]

pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ |
padatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam || 19 ||
[Analyze grammar]

avatāre ṣoḍaśame paśyan brahmadruho nṛpān |
triḥsaptakṛtvaḥ kupito niḥkṣatrāṃ akaronmahīm || 20 ||
[Analyze grammar]

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt |
cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ || 21 ||
[Analyze grammar]

naradevatvamāpannaḥ surakāryacikīrṣayā |
samudranigrahādīni cakre vīryāṇyataḥ param || 22 ||
[Analyze grammar]

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī |
rāmakṛṣṇāviti bhuvo bhagavān aharadbharam || 23 ||
[Analyze grammar]

tataḥ kalau saṃpravṛtte sammohāya suradviṣām |
buddho nāmnāṃ janasutaḥ kīkaṭeṣu bhaviṣyati || 24 ||
[Analyze grammar]

athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu |
janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ || 25 ||
[Analyze grammar]

avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ |
yathāvidāsinaḥkulyāḥ sarasaḥ syuḥ sahasraśaḥ || 26 ||
[Analyze grammar]

ṛṣayo manavo devā manuputrā mahaujasaḥ |
kalāḥ sarve harereva saprajāpatayaḥ tathā || 27 ||
[Analyze grammar]

ete cāṃśakalāḥpuṃsaḥkṛṣṇastu bhagavānsvayam |
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge || 28 ||
[Analyze grammar]

janma guhyaṃ bhagavato ya etatprayato naraḥ |
sāyaṃprātargṛṇanbhaktyā duḥkhagrāmād vimucyate || 29 ||
[Analyze grammar]

etad rūpaṃ bhagavato hyarūpasya cidātmanaḥ |
māyāguṇairviracitaṃ mahadādibhirātmani || 30 ||
[Analyze grammar]

yathā nabhasi meghaugho reṇurvā pārthivo'nile |
evaṃ draṣṭari dṛśyatvaṃ āropitaṃ abuddhibhiḥ || 31 ||
[Analyze grammar]

ataḥ paraṃ yadavyaktaṃ avyūḍhaguṇabṛṃhitam |
adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ || 32 ||
[Analyze grammar]

yatreme sadasad rūpe pratiṣiddhe svasaṃvidā |
avidyayā'tmani kṛte iti tadbrahmadarśanam || 33 ||
[Analyze grammar]

yadyeṣoparatā devī māyā vaiśāradī matiḥ |
saṃpanna eveti viduḥ mahimni sve mahīyate || 34 ||
[Analyze grammar]

evaṃ janmāni karmāṇi hyakarturajanasya ca |
varṇayanti sma kavayo vedaguhyāni hṛtpateḥ || 35 ||
[Analyze grammar]

sa vā idaṃ viśvamamoghalīlaḥ |
sṛjatyavatyatti na sajjate'smin |
bhūteṣu cāntarhita ātmataṃtraḥ |
ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ || 36 ||
[Analyze grammar]

na cāsya kaścinnipuṇena dhātuḥ |
avaiti jantuḥ kumanīṣa ūtīḥ |
nāmāni rūpāṇi manovacobhiḥ |
santanvato naṭacaryāmivājñaḥ || 37 ||
[Analyze grammar]

sa veda dhātuḥ padavīṃ parasya |
durantavīryasya rathāṅgapāṇeḥ |
yo'māyaya ाsantatayānuvṛttyā |
bhajeta tatpādasarojagandham || 38 ||
[Analyze grammar]

atheha dhanyā bhagavanta itthaṃ |
yadvāsudeve'khilalokanāthe |
kurvanti sarvātmakamātmabhāvaṃ |
na yatra bhūyaḥ parivartaugraḥ || 39 ||
[Analyze grammar]

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam |
uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ || 40 ||
[Analyze grammar]

niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat |
tadidaṃ grāhayāmāsa sutaṃ ātmavatāṃ varam || 41 ||
[Analyze grammar]

sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam |
sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam || 42 ||
[Analyze grammar]

prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ |
kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha || 43 ||
[Analyze grammar]

kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ |
tatra kīrtayato viprā viprarṣerbhūritejasaḥ || 44 ||
[Analyze grammar]

ahaṃ cādhyagamaṃ tatra niviṣṭastad anugrahāt |
so'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati || 45 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: