Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

haridrāpatrameraṇḍamūlaṃ lākṣāṃ manaḥśilām||10||
sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet||11||
tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān ghṛtasaṃyutān||11||
madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ guru vā'guru||12||

candanaṃ tathā śṛṅgaṃ vālānvā snāva 5

gavām||12||
ṛkṣagodhakuraṅgaiṇacarmaśṛṅgakhurāṇi ||13||

gugguluṃ manohvāṃ śāliniryāsameva ||13||
śallakīṃ gugguluṃ lohaṃ padmakaṃ ghṛtāplutam||14||

Commentary: Hemādri’s Āyurvedarasāyana

dhūmānāha——haridrāpatramiti| [ atra ]...daśa dhūmāḥ| tatrādyaḥ saptabhiḥ, tṛtīyapañcamau dvābhyām, navamastribhiḥ, śeṣā ekena (?), sarve saghṛtāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

haridrādīni piṣṭvā jalena vartiṃ prakalpayet| tāṃ-varti, ghṛtāktāṃ kṛtvā dhūmaṃ pibet, sāmarthyādagnipluṣṭām| athavā yavān ghṛtāktān dhūmaṃ pibet| madhūcchiṣṭaṃsikthakaṃ, sarjarasaṃ ghṛtaṃ ekīkṛtya dhūmaṃ pibet| athavā, guru-śreṣṭhaṃ, aguru kṛṣṇāgaru, dhūmaṃ pibet| athavā, candanam [ dhūmaṃ pibet ]| athavā, gavāṃ śṛṅgaṃ dhūmaṃ pibet| athavā, gavāṃ vālāngalakambalajāni romaṇi, dhūmaṃ pibet| snāva -snāyu gavāmeva, dhūmaṃ pibet| rūkṣādīnāṃ carmādīni dhūmaṃ pibet| khuraśabdasyārdharcāditvānnapuṃsakatvam| gugguluṃ , athavā manaḥ śilāṃ śālaniryāsaṃ dhūmaṃ pibet| śallakyādi ghṛtāplutaṃ |

Commentary: Hemādri’s Āyurvedarasāyana

[svedamāha——]-avaśyamiti| svedyānāṃ śvāsināmuraḥ kaṇṭhaṃ cāvaśyaṃ-nirbhayaṃ, svedayet| asvedyānāṃ ca sabhayam, yadyapi na sahate tathā'pi kṣaṇamekaṃ svedayet| snehaṃ sasitākṣīrasukhoṣṇaiḥ kuryāt| tena siñcet|-

Like what you read? Consider supporting this website: