Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sañjātasāre mahati garbhe yoniparisravāt||14||
vṛddhimaprāprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ||14||
upaviṣṭakamāhustaṃ, varddhate tena nodaram||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sañjātaḥ sāro-balaṃ, yasyāsau sañjātasāro-balavān garbhaḥ, tasmin| tathā, mahati-pravṛddhe sati| garbhiṇyāḥ parihāryāparihāradyo'sau yoneḥ parisravaḥ-parisravaṇaṃ, tasmāt| parisrava iti ca sāmānyena nirdeśāt kadācidraktarūpaḥ kadācidanyādṛśo'pi garbhātsravati| parisravācca kāraṇāt vṛddhimaprāpnuvan-agacchan, koṣṭha eva-garbhādhāra eva, tiṣṭhati garbhaḥ| yato yoniparisravātkāraṇāt vāyuḥ kupitaḥ pittaśleṣmāṇau parigṛhya garbhasya rasavahāṃ nāḍīm pratipīḍyāvatiṣṭhate| tato nāḍyāṃ doṣaiḥ kulyāyāmiva tṛṇapatrādibhiḥ praticchannāyāṃ rasasyāsamyagvahanānnāḍīrodhāddṛddhyābhāvo garbhasya| kimbhūtaḥ koṣṭhe tiṣṭhati? sasphuraḥ| sphuraṇaṃsphuraḥ| ajvidhau bhayādīnāmupasaṅkhyānamityac| gāṅkuṭādibhyo ñṇiṅiditi ṅittvādguṇābhāvaḥ| saha sphureṇa-calanena, vartata iti sasphuraḥ| etāvanmātraviśeṣāvasthaḥ koṣṭhe tiṣṭhati| taṃ-tathāvidhaṃ garbhaṃ, upaviṣṭakasaṃjñamāhuḥ| 'munayaḥ' iti śeṣaḥ| tena-tathābhūtena garbheṇa koṣṭhasthitena, tasyā udaraṃ na varddhate-na vṛddhiṃ yāti, garbhasyaivāvṛddheḥ| na hi yadyasya vṛddhau varddhate tadavṛddhau tasya vṛddhiḥ syāt| tathā hi,-candravṛddhāveva samudravelāyā vṛddhiḥ| upaviṣṭakāvasthaśca garbho na varddhate| atastatkāraṇābhavādudarasyāpyavṛddhiḥ|

Like what you read? Consider supporting this website: