Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yāvatparyeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam||33||
nimeṣonmeṣakālena samaṃ mātrā tu smṛtā||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dakṣiṇaṃ hastāgraṃ kartṛ yāvat dakṣiṇaṃ jānumaṇḍalaṃ paryeti-parivartate| dakṣiṇaśabdo'tra kākākṣigolakanyāyena dvayorapi yujyate| kiyatkālena? ityāhanimeṣonmeṣamātreṇa samaṃ,-na tu viśramya| mātrā smṛteti| munibhiriti śeṣaḥ|5

Commentary: Hemādri’s Āyurvedarasāyana

mātrālakṣaṇamāha-yāvaditi|

1.22.129

kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān||34||
jayati, janayatīndriyaprasādaṃ svarahanumūrddhabalaṃ ca mūrddhatailam||34||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne gaṇḍūṣādividhirnāma dvāviṃśo'dhyāyaḥ||22||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kacānāṃ sadanādibhiḥ sambandhaḥ| pariphuṭanaṃ-kacānāmeva, prakṛtatvāt| śiraso marudāmayāṃśca hanti| indriyāṇāṃcakṣurādīnāṃ, prasādaṃ janayati| tathā, svarādibalaṃ ca mūrddhatailaṃ janayati| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviraciṭayāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne gaṇḍūṣādividhirnāma dvāviṃśatitamo'dhyāyaḥ samāptaḥ|| 22||

Commentary: Hemādri’s Āyurvedarasāyana

mūrddhatailaśīlanasya phalamāha-kacasadaneti| iti hemādriṭīkāyāmāyurvedarasāyane| gaṇḍūṣādiprakaraṇaṃ sāmastyena nirūpitam|| 22||

Like what you read? Consider supporting this website: