Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

samantādatighanena ghanasaṅghātenāvatapte nabhasyuparuddhatejaḥprasareṣu dinakarakareṣu jaladapaṭalaplāvanoddāmakardamāyāṃ bhūmāvatyarthopaklinnamavasannānalabalamudgiktamalabalamādānadurbalaṃ śarīraṃ bhavati| auṣadhagrāmastu jaladodarapratatapramuktadhārāvapātasambhṛtāmbunivahopaplāvitamūlajālasāraviṭapo bahalakomalapallavopacitaskandhaśākhaḥ punariva bālatāmupagato'lvīryā bhavati| aparisaṃsthitatayā ca kṣitimalaprāyābhiramlavipākābhiḥ khagamṛgasarīsṛpādiśavadhātumūtrapurīṣasaṃsṛṣṭābhiradbhiḥ


salilasīkarānuviddhaśiśirapavanasampṛktena ca dhārādharadhāroṣmaṇā komalatvādapariṇatasyāsya sutarāṃ vidāho janyate| tenāsāvapathyatāmupagato dhruvamayogāya| prathamasaṅgṛhītamapi cauṣadhaṃ toyadatoyānugatamārutopahate jagatīti| grīṣme punarādānopahattvāt śarīramuṣnarūkṣavātātapādhmātamatisvinnamatiśithilamatipravilīnadoṣaṃ bhavati| bheṣajaṃ punaranuṣṇamapi tapanataruṇatarakaranipātāduṣnatīkṣṇatāmupagatamatiyogāyopakalpate| śarīraṃ ca pipāsābhramaklamopadravāya| tasmātsādharaṇeṣveva tadantarāleśu vamanādīni yojayet, na cedātyayiko vyādhiḥ| ātyayike tu kṛtrimaguṇopadhānena yathartuguṇaviparītena saṃyogasaṃskārapramāṇavikalpaiścopapādyauṣadhamavahito'vacārayet| āturāvasthāsu tu kālākālasaṃjñā| tadyathā,-asyāmavasthāyāmasyauṣadhasya kālo'kālo | na hyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati|" iti| auRevision:ṣadha63c b84 bhedāśca saṅgrahe

darśitāḥ (sū. a. 12) - "dvividhamauṣadham,ūrjaskaraṃ rogaghnaṃ ca| ubhayamapi cobhayātmakam, bāhulyena tu nirdeśaḥ|

Like what you read? Consider supporting this website: