Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

samantādatighanena ghanasaṅghātenāvatapte nabhasyuparuddhatejaḥprasareṣu dinakarakareṣu jaladapaṭalaplāvanoddāmakardamāyāṃ bhūmāvatyarthopaklinnamavasannānalabalamudgiktamalabalamādānadurbalaṃ śarīraṃ bhavati| auṣadhagrāmastu jaladodarapratatapramuktadhārāvapātasambhṛtāmbunivahopaplāvitamūlajālasāraviṭapo bahalakomalapallavopacitaskandhaśākhaḥ punariva bālatāmupagato'lvīryā bhavati| aparisaṃsthitatayā ca kṣitimalaprāyābhiramlavipākābhiḥ khagamṛgasarīsṛpādiśavadhātumūtrapurīṣasaṃsṛṣṭābhiradbhiḥ


salilasīkarānuviddhaśiśirapavanasampṛktena ca dhārādharadhāroṣmaṇā komalatvādapariṇatasyāsya sutarāṃ vidāho janyate| tenāsāvapathyatāmupagato dhruvamayogāya| prathamasaṅgṛhītamapi cauṣadhaṃ toyadatoyānugatamārutopahate jagatīti| grīṣme punarādānopahattvāt śarīramuṣnarūkṣavātātapādhmātamatisvinnamatiśithilamatipravilīnadoṣaṃ bhavati| bheṣajaṃ punaranuṣṇamapi tapanataruṇatarakaranipātāduṣnatīkṣṇatāmupagatamatiyogāyopakalpate| śarīraṃ ca pipāsābhramaklamopadravāya| tasmātsādharaṇeṣveva tadantarāleśu vamanādīni yojayet, na cedātyayiko vyādhiḥ| ātyayike tu kṛtrimaguṇopadhānena yathartuguṇaviparītena saṃyogasaṃskārapramāṇavikalpaiścopapādyauṣadhamavahito'vacārayet| āturāvasthāsu tu kālākālasaṃjñā| tadyathā,-asyāmavasthāyāmasyauṣadhasya kālo'kālo | na hyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati|" iti| auRevision:ṣadha63c b84 bhedāśca saṅgrahe

darśitāḥ (sū. a. 12) - "dvividhamauṣadham,ūrjaskaraṃ rogaghnaṃ ca| ubhayamapi cobhayātmakam, bāhulyena tu nirdeśaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: