Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sudhautaḥ prasrutaḥ svinno'tyaktoṣmā caudano laghuḥ||30||
yaścāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ||31||
viparīto guruḥ kṣīramāṃsādyairyaśca sādhitaḥ||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

odanaḥ suṣṭhu dhautastathā prasruto-niścotitaḥ svinno'tyaktabāṣpaśca laghurbhavati| yaścaudana āgneyauṣadhānāṃ-marīcacitrakādīnāṃ kvāthena sādhitaḥ, so'tilaghuḥ| tathā, bhṛṣṭāstaṇḍulā yasminnodane so'tilaghutamaḥ| yathoktalakṣaṇādodanādviparītoyo'dhautādiḥ, sa guruḥ| kṣīramāṃsādibhiḥ-madhurairyaśca sādhitaḥ, so'tiguruḥ|

Commentary: Hemādri’s Āyurvedarasāyana

odanaguṇānāha-sudhauta iti| sudhautādiviśiṣṭa odano laghuḥ| tadviparītaḥ kṣīrādisādhitaśca guruḥ| sudhautaḥsamyakprakṣālitataṇḍulaḥ| prasruataḥ-samyakprasrāvitamaṇḍaḥ| svinnaḥ-samyakpakvaḥ| atyaktoṣmā-śītatvamaprāptaḥ| āgneyauṣa kvāthasādhitaḥ-citrakādikvāthaṃ dravasthāne datvā sādhitaḥ| bhṛṣṭataṇḍulaḥ-bhṛṣṭaistaṇḍulaiḥ sādhitaḥ| viparītaḥ-adhautataṇḍulādiḥ| yaśca kṣīrādīni dravasthāne datvā sādhitaḥ| māṃsaśabdenātra māṃsarasaḥ| ādyaśabdātsnehādayaḥ| kṣīrādisādhane udakaṃ prakṣepyameva| uktaṃ ca saṅgrahe (ka. a. 8)- 10 "kṣīrādisādhitaṃ dravyaṃ na samyaṅmuktarasaṃ bhavatīti vārikvāthapūrvakaṃ kṣīrādyaistadupadeśe'nupadagdhaṃ kvāthayet|"iti|

Like what you read? Consider supporting this website: