Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

nakṣatranāma ca nirdiśati // ĀpGs_15.2 //


Haradatta’s Anākulā-vṛtti (sūtra 15.2)

abhijighrāmyasau ityatrāsauśabdasya sthāne nakṣatranāmanirdeśaḥ /
tatsaṃbudhyā nirdiśet-paśūnāṃ tvā hiṃkāreṇābhijhighrāmyāśvayujetyādi /
tatra nakṣatraśabdeṣu jātārthe rūpanirṇayārthaḥ ślokaḥ --

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.2)

roremamṛjyeciṣu vṛddhirādauṣṭhātpe ca vāntyaśravaśāśvayukṣu /
śeṣeṣu nāmvoḥ kaprassvaroṣantyaḥ svāpvoradīrghassāvisarga iṣṭaḥ //

asyārthaḥ-rohiṇī revatī maghā mṛgaśīrṣā jyeṣṭhā titrā-ityeteṣu ādyakṣaranirdiṣṭeṣu ādau vṛddhirbavati,'nakṣatrebhyo bahulam, (pā.sū.4-3-37)iti bahulagrahaṇājjātārthapratyayasya ca lugabhāvaḥ /
rūpaṃ ca rauhiṇaḥ raivataḥ māghaḥ mārgaśīrṣaḥ jyaiṣṭhaḥ caitraḥ iti /
ṣṭhātpe ca, proṣṭhapadetyatra ṣṭhakārātpare pakāre ca vṛddhiḥ /
"je proṣṭhapadānām'(pā.su.7-3-18)ityuttarapadavṛddhirityarthaḥ /
pūrvavacca lugabhāvaḥ proṣṭhapādaḥ /

vāntyaśravaśāśvayukṣu /
antyamāmnānataḥ apabharaṇīrityarthaḥ /
śravaḥ śravaṇaṃ śa-śatabhiṣak aśvayuk ityeteṣu caturṣu vikalpena vṛddhiḥ /
atra ca śravaṇāpabharaṇyoḥ bahulagrahaṇādeva luko vikalpaḥ /
aśvayukchatabhiṣajostu'vatsaśālābhijidaśvayukcha- tabhiṣajo '(pā.sū.4-3-36)

iti sūtreṇa /
apabharaṇaḥ āpabharaṇaḥ /
śravaṇaḥ śrāvaṇaḥ /
śatabhiṣak śātabhiṣajaḥ /
aśvayuk āśvayujaḥ /
śeṣeṣu na uktādanyeṣu nakṣatreṣu na vṛddhiḥ yato'tra'śraviṣṭhāphalgunyanūrādhāsvātitiṣyapunarvasuhasta viśākhāṣāḍhābahulālluk'; (pā.sū.4-3-34) ityanena, nakṣatrebhyo bahulam'ityanena ca lugva bhavati /
'luktaddhitaluki'(pā.sū1-2-49) iti strīpratyayanivṛttiḥ kṛttikaḥ tiṣyaḥ āśreṣaḥ phālgunaḥ hastaḥ viśākhaḥ anūrādhaḥ āṣāḍhaḥ śraviṣṭhaḥ /
āmvoḥ kaparaḥ svaro'ntyaḥ, ārdramūlayorantyaḥ svaraḥ kaśabdaparo bhavati /
pūrvāṅṇāparohṇārdraamūlā'ityādinā vunpratyaya ityarthaḥ /
ārdrakaḥ mūlakaḥ /
svāpvoradīrghassāvisarga iṣṭaḥ, svāpvoḥ svātīpunarvasvorantyasvaro'dīrghassavisargaśceṣṭaḥ /
'śraviṣṭhāphalgunī'ityādinā luk /
savisargatvaṃ ca pūrvasya strīpratyayasyanivṛttau halṅyādilopābhāvāt /
uttarasyatu tanuvadukārāntatvāt /
svātiḥ punarvasuḥ /
evaṃ sarveṣāṃ nakṣatranāmnāṃ prathamayā nirdeśaḥ sūktavāke /

jātakarmaṇi punassambuddhyā //2//


Like what you read? Consider supporting this website: