Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 12.14
Haradatta’s Anākulā-vṛtti (sūtra 12.14)
rātinā bandhunā saṃbhāṣya kiṃ mayā kartavyam?ka āśramaḥ pratipattavyaḥ?iti saṃbhāṣaṇaṃ kṛtvā tena rātinā saha gacchati anadhṛtamāśramaṃ pratinadyata ityartha- /'budhvā karmāṇi yat kāmayeta tadārabhete'(āpa.dha.2-21-5) tyanenaiva siddhe punarvacanaṃ pravrajate'pi saṃbhāṣaṇāntaṃ snānakarma yathā syāditi //12//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.14)
rātiḥ mitraṃ ramayatīti vyutpatyā /tena saha visrabdhassambhāṣya ātmaśaktyādyanurūpaṃ dharmādikaṃ vicārya niścitya /
yathārtha gacchati tena rātinā saha yor'tho dharmo mokṣo vā sādhyatvenāvadhṛta-, tadanurūpamāśramaṃ gārhasthayaṃ maunaṃ vā pratipadyate /
evaṃ ca brahmacaryādeva pravrajato'pi sambhāṣaṇāntaṃ snānaṃ kṛtvaiva pravrajyāt //14//
iti śrīsudarśanācāryāviracite gṛhyatātparyadarśane dvādaśaḥ khaṇḍaḥ samāptaḥ //
trayodaśaḥ khaṇḍaḥ /
9 madhuparkaḥ -
1 pūjyena kūrce upaveśaḥ /