Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 3.1
Haradatta’s Anākulā-vṛtti (sūtra 3.1)
yadi maghābhiḥ gāvaḥ krayādinā gṛhyante tāśca gāvaḥ pratinantitā bhavanti /tasmāt goparigrahe maghāḥ praśastāḥ //1//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.1)
'ārṣe duhitṛmate mithanau gāvau deyau'(āpa.gha.2-11-18) iti vacanādārṣe vivāhe varairdīyamānā gāvo duhitṛmadbhirmaghāsu gṛhyante /etaduktaṃ bhavati-ārṣa vivāhaṃ maghāsveva kuryāt , na brāhmādivat nakṣatrāntare'pīti //1//
5. phalgunībhyāṃ yudvārtha senāvyūhanam /