Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 3.2
Haradatta’s Anākulā-vṛtti (sūtra 3.2)
yadi phalgunībhyāṃ vyūhyate senā yuddhākāle sāca pratinanditā bhavati /tasmāt senāvyūhe praśaste phalgunyau /
aviśeṣāt pūrve uttare ca /
sarvatra"nakṣatre ca lupī"(pā.sū.2-3-45) tyadhikaraṇe tṛtīyā //2//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.2)
atra ca vadhūḥ phalgunyoreva vyīhyate nīyate svagṛhyāt, na tu'tāṃ tataḥ'(āpa.gṛ.5-13) iti vacanāt brāhmādivattadānīmeva //kecit-'invakābhi'rityādi'phalgunībhyāṃ vyūhyate'ityantamuttaratrenvakāśabdasya vyākhyānāt śākhāntarīyā gātheti kalpayantaḥ, maghāsu gavāṃ krayādinā svīkāraḥ, senāyāśca yuddhe vyūhaḥ, aviśeṣāt pūrvayoruttarayorvā phalgunyoriti prakṛtānupayogitayā vyācakṣate //2//
6 yāṃ duhitaraṃ bhartuḥ priyā syāditi kāmayate tāṃ svātīnakṣatre dadyāt