Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yajñopavītinā // ĀpGs_1.3 //


Haradatta’s Anākulā-vṛtti (sūtra 1.3)

kāryāṇi ityanuvartate //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.3)

kāryāṇīti sambandhaḥ /
nanu yajñopavītaṃ pākayajñeṣu'prāgapavarmāṇi'(āpa.pa.215) ityādinā siddham /
vivāhādihomeṣu japādiṣu ca'home japyakarmaṇi'(āpa.dha.1-151) ityādinā /
ato'traitadvidhirrvyathaḥ /
satyam;yatrāprāpti(2)rhemantapratyavarohaṇādiṣu tatrāyaṃ vidhissārtha eva //


Like what you read? Consider supporting this website: