Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 1.4
Haradatta’s Anākulā-vṛtti (sūtra 1.4)
pradakṣiṇaṃ ca tāni kartavyāni dakṣinaṃ pāṇiṃ pratigataṃ pradakṣiṇam /udāharaṇaṃ paristaraṇādi /
nanu-tadidamubhayamavidheyaṃ, pūrvameva śrauteṣu vihitatvāt'daivānī'ti(āpa.pa.2-35) tatrocyate, iha mānuṣeṣu jātakarmādiṣvapyetayoḥ pravṛttiriṣyate93)tadarthamayamārambhaḥ /
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.4)
kāryāṇītyeva sambandhaḥ /idaṃ tu prādakṣiṇyaṃ pākayajñeṣu tatkoṭiṣu ca vivāhādiṣu paribhāṣāsiddhamapi(4)
tadvatiriktagārhyaratha vidhīyate /
'tatāpavargaḥ'(āpa..gṛ.1-6) iti cetthameva //