Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 366

[English text for this chapter is available]

agniruvāca |
mūrddhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ |
rājā tu praṇatāśepasāmantaḥ | syādadhīśvaraḥ || 1 ||
[Analyze grammar]

cakravarttī sārvabhaumo nṛpo'nyo maṇḍaleśvaraḥ |
mantrī dhīsacivo'mātyo mahāmātrāḥ pradhānakāḥ || 2 ||
[Analyze grammar]

draṣṭari vyavahārāṇāṃ prāḍvivākā'kṣadarśakau |
bhaurikaḥ kanakādhyakṣo'thādyakṣādhikṛtau samau || 3 ||
[Analyze grammar]

antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ |
sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te || 4 ||
[Analyze grammar]

ṣaṇḍo varṣavarastulyāḥ sevakārthyanujīvinaḥ |
viṣayānantaro rājā śatrumitramataḥ paraṃ || 5 ||
[Analyze grammar]

udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ |
caraḥ spaśaḥ syātpraṇidhiruttaraḥ kāla āyatiḥ || 6 ||
[Analyze grammar]

tatkālastu tadātvaṃ syādudarkaḥ phalamuttaraṃ |
adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam || 7 ||
[Analyze grammar]

bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā |
prabhinno garjito matto vamathuḥ karaśīkaraḥ || 8 ||
[Analyze grammar]

striyāṃ śrṛṇistvaṅkuśo'strī paristomaḥ kutho dvayoḥ |
karṇīrathaḥ pravahaṇaṃ dolā preṅkhādikā striyāṃ || 9 ||
[Analyze grammar]

ādhoraṇā hastipakā hastyārohā niṣādinaḥ |
bhaṭā yodhāśca yoddhāraḥ kañcuko vāraṇo'striyāṃ || 10 ||
[Analyze grammar]

śīrṣaṇyañca śirastre'tha tanutraṃ varmma daṃśanaṃ |
āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat || 11 ||
[Analyze grammar]

vyūhastu balavinyāsaścakrañcānīkamastriyāṃ |
ekebhaikarathā tryaśvāḥ pattiḥ vañcapadātikāḥ || 12 ||
[Analyze grammar]

pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaraṃ |
senāmukhaṃ gulmagaṇai vāhinī pṛtanā camūḥ || 13 ||
[Analyze grammar]

anīkinī daśānīkinyo'kṣohiṇyo gajīdibhiḥ |
dhanuḥ kodaṇḍaiṣvāsau koṭirasyāṭanī smṛtā || 14 ||
[Analyze grammar]

nastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ |
pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ || 15 ||
[Analyze grammar]

tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ |
asirṛṣṭiśca nistriśaḥ karavālaḥ kṛpāṇavat || 16 ||
[Analyze grammar]

saruḥ khaṅgasya muṣṭau syādīlī tu karapālikā |
dvayoḥ kuṭhāraḥ sudhitiḥ churikā cāsiputrikā || 17 ||
[Analyze grammar]

prāsastu kunto vijñeyaḥ sarvalā tomaro'striyāṃ |
vaitālikā bodhakarā māgadhā vandinastutau || 18 ||
[Analyze grammar]

saṃśaptakāstu samayātsaṅggrāmādanivarttinaḥ |
patākā vaijayantī syāt ketanaṃ dhvajamastriyāṃ || 19 ||
[Analyze grammar]

ahaṃ pūrvamahaṃ pūrvvamityahaṃpūrvvikā striyāṃ |
ahamahamikā sā syādyo'haṅkāraḥ parasparam || 20 ||
[Analyze grammar]

śaktiḥ parākramaḥ prāṇaḥ śauryyaṃ sthānasahobalaṃ |
mūrchā tu kaśmalaṃ moho'pyavamarddastu pīḍa़़naṃ || 21 ||
[Analyze grammar]

abhyavaskandanantvabhyāsādanaṃ vijayo jayaḥ |
nirvāsanaṃ saṃjñapanaṃ sāraṇaṃ pratighātanaṃ || 22 ||
[Analyze grammar]

syātpañcatā kāladharbho diṣṭāntaḥ pralayo'tyyaḥ |
viśo bhūmispṛśo vaiśyā vṛttirvartanajīvane || 23 ||
[Analyze grammar]

kṛṣyādivṛttayo jñeyāḥ kusīdaṃ vṛddhijīvikā |
uddhāro'rthaprayogaḥ syātkaṇiśaṃ sasyamañjarī || 24 ||
[Analyze grammar]

siṃśāruḥ sasyaśūkaṃ syāt stambo gutsastṛṇādinaḥ |
dhānyaṃ vrīhiḥ stambakariḥ kaḍa़ṅgaro vuṣaṃ smṛtaṃ || 25 ||
[Analyze grammar]

māṣādayaḥ śamīdhānye śukadhānye yavādayaḥ |
tṛṇadhānyāni nīvārāḥ śūrpaṃ prasphoṭanaṃ smṛtaṃ || 26 ||
[Analyze grammar]

syūtaprasevau kaṇḍolapiṭau kaṭakiniñjakau |
samānau rasavatyāntu pākasthānamahānase || 27 ||
[Analyze grammar]

paurogavastadadhyakṣaḥ sūpakārāstu vallavāḥ |
ārālikā āndhasikāḥ sūdā audanikā guṇāḥ || 28 ||
[Analyze grammar]

klīve'gvarīṣaṃ bhrāṣṭo nā karkaryyālurgalantikā |
āliñjaraḥ syānmaṇikaṃ suṣavī kṛṣṇajīrake || 29 ||
[Analyze grammar]

āranālastu kulmāṣaṃ vāhlīkaṃ hiṅgu rāmaṭhaṃ |
niśā haridrā pītā strī khaṇḍe matsyaṇḍiphāṇite || 30 ||
[Analyze grammar]

kūrcikā kṣīravikṛtiḥ snigdhaṃ masṛṇacikkaṇaṃ |
pṛthukaḥ syāccipiṭako dhānā bhraṣṭayavāstriyaḥ || 31 ||
[Analyze grammar]

jemanaṃ lepa āhāro māheyī saurabhī ca gauḥ |
yugādīnāñca voḍhāro yugyaprāsaṅgyaśāṭakāḥ || 32 ||
[Analyze grammar]

cirasūtā vaṣkayaṇī dhenuḥ syānnavasūtikā |
sandhinī vṛṣabhākrāntā vehadgarbhopaghātinī || 33 ||
[Analyze grammar]

paṇyājīvo hyāpaṇiko nyāsaścopanidhiḥ pumān |
vipaṇo vikrayaḥ saṅkhyā saṅkhyeye hyādaśa triṣu || 34 ||
[Analyze grammar]

viṃśatyādyāḥ sadaikatve sarvvāḥ saṃkhyeyasaṃkhyayoḥ |
saṃkhyārthe dvibahutve stastāsu cānavateḥ striyaḥ || 35 ||
[Analyze grammar]

paṅkteḥ śatasahasrādi kramamāddaśaguṇottaraṃ |
mānantulāṅguliprasthairguñjāḥ pañcādyamāṣakaḥ || 36 ||
[Analyze grammar]

te ṣoḍa़śākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayam |
suvarṇavistau hemno'kṣe kuruvistastu tatpale || 37 ||
[Analyze grammar]

talā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ |
kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ || 38 ||
[Analyze grammar]

dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu |
rītiḥ striyāmārakūṭo na striyāmatha tāmrakam || 39 ||
[Analyze grammar]

śulvamaudumbaraṃ lauhe tīkṣṇaṃ kālāyasāyasī |
kṣāraṃ kāco'tha capalo rasaḥ sūtaśca pārade || 40 ||
[Analyze grammar]

garalaṃ māhiṣaṃ śrṛṅgaṃ trapusīsakapiccaṭaṃ |
hiṇḍīro'bdhikaphaḥ pheṇo madhūcchiṣṭantu sikthakam || 41 ||
[Analyze grammar]

raṅgavaṅge picusthūlo kūlaṭī tu manaḥśilā |
yavakṣāraśca pākyaḥ syāt tvakkṣīrā vaṃśalocanā || 42 ||
[Analyze grammar]

vṛṣalā jaghanyajāḥ śūdrāścāṇḍālāntyāśca śaṅkarāḥ |
kāruḥ śilpī saṃhataistairdvayoḥ śreṇiḥ sajātibhiḥ || 43 ||
[Analyze grammar]

raṅgājīvaścitrakarastvaṣṭā takṣā ca vardhakiḥ |
nāḍindhamaḥ svarṇakāro nāpitāntāvasāyinaḥ || 44 ||
[Analyze grammar]

jāvālaḥ syādajājīvo devājīvastu devalaḥ |
jāyājīvāstu śailūṣā bhṛtako bhṛtibhuktathā || 45 ||
[Analyze grammar]

vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ |
vihīnopasado jālmo bhṛtye dāseraceṭakāḥ || 46 ||
[Analyze grammar]

paṭustu peśalo dakṣe mṛgayurlubdhakaḥ smṛtaḥ |
caṇḍālastu divākīrttiḥ pustaṃ lepyādikarmmaṇi || 47 ||
[Analyze grammar]

pañcālikā putrikā syādvarkarastaruṇaḥ paśuḥ |
mañjūṣā peṭakaḥ peḍā tulyasādhāraṇau samau |
pratimā syāt pratikṛtirvargā brahmādayaḥ smṛtāḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 366

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: