Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 147

[English text for this chapter is available]

īśvara uvāca | oṃ guhyakubjike huṃ phaṭmama sarvopadravān yantramantratantracūrṇaprayogādikaṃ yena kṛtaṃ kāritaṃ kurute kariṣyati kārayiṣyati tān sarvān hana 2 daṃṣṭrākarālini hraiṃ hrīṃ huṃ guhyakubjikāyai dvāhā | hrauṃ oṃ khe voṃ guhyakubjikāyai namaḥ |
hrīṃ sarvajanakṣobhaṇī janānukarṣiṇī tataḥ |
oṃ kheṃ khyāṃ sarvajanavaśaṅkarī tathā syājjanamohinī || 1 ||
[Analyze grammar]

oṃ khyauṃ sarvajanastambhanī aiṃ khaṃ khrāṃ kṣobhaṇī tathā |
aiṃ tritattvaṃ vījaṃ śreṣṭhaṅkulaṃ pañcākṣarī tathā || 2 ||
[Analyze grammar]

phaṃ śrīṃ kṣīṃ śrīṃ hrīṃ kṣeṃ vacche kṣe kṣe hrūṃ phaṭhrīṃ namaḥ | oṃ hrāṃ kṣe vacche kṣe kṣo hrīṃ phaṭnaveyaṃ tvaritā punarjñeyārcitā jaye |
hrīṃ siṃhāyetyāsanaṃ syāthrīṃ kṣe hṛdayamīritaṃ |
vacche'tha śirase svāhā tvaritāyāḥ śivaḥ smṛtaḥ || 3 ||
[Analyze grammar]

kṣeṃ hrīṃ śikhāyai vauṣaṭsyādbhavetkṣeṃ kavacāya huṃ |
hrūṃ netratrayāya vauṣaṭhrīmantañca phaḍantakaṃ || 4 ||
[Analyze grammar]

hrīṃ kārī khecarī caṇḍā chedanī kṣobhaṇī kriyā |
kṣemakārī ca hrīṃ kārī phaṭkārī navaśaktayaḥ || 5 ||
[Analyze grammar]

atha dūrīḥ pravakṣyāmi pūjyā indrādigāśca tāḥ |
hrīṃ nale bahutuṇḍe ca khage hrīṃ khecare jvalāni jvala kha khe cha che śavavibhīṣaṇe ca che caṇḍe chedani karāli kha khe che kṣe kharahāṅgī hrīm | kṣe vakṣe kapile ha kṣe hrūṃ krūntejovati raudri mātaḥ hrīṃ phe ve phe phe vakre varī phe | puṭi puṭi ghore hrūṃ phaṭ brahmavetāli madhye |
guhyāṅgāni ca tattvāni tvaritāyāḥ punarvade || 6 ||
[Analyze grammar]

hrauṃ hrūṃ haḥ hṛdaye proktaṃ hoṃ haśca śiraḥ smṛtaṃ |
phāṃ jvala jvaleti ca śikhā varma ile hraṃ huṃ huṃ || 7 ||
[Analyze grammar]

kroṃ kṣūṃ śrīṃ netramityuktaṃ kṣauṃ astraṃ vai tataśca phaṭhuṃ khe vacche kṣeḥ hrīṃ kṣeṃ huṃ phaṭvā |
huṃ śiraścaiva madhye syātpūrvādau khe sadāśive |
va īśaḥ che manonmānī makṣe tārkṣo hrīṃ ca mādhavaḥ || 8 ||
[Analyze grammar]

kṣeṃ brahmā huṃ tathādityo dāruṇaṃ phaṭsmṛtāḥ sadā || 9 || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 147

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: