Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
rāmo vaśiṣṭhaṃ mātṝśca natvā'triñca praṇamya saḥ |
anasūyāñca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam || 1 ||
[Analyze grammar]

agastya bhrātaraṃ natvā agastyantatprasādataḥ |
dhanuḥ khaṅgañca samprāpya daṇḍakāraṇyamāgataḥ || 2 ||
[Analyze grammar]

janasthāne pañcavaṭyāṃ sthito godāvarīṃ taṭe |
tatra sūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī || 3 ||
[Analyze grammar]

rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt |
kastvaṃ kasmātsamāyāto bharttā me bhava cārthitaḥ || 4 ||
[Analyze grammar]

etau ca bhakṣayiṣyāmi ityuktvā taṃ samudyatā |
tasyā nāsāñca karṇau ca rāmokto lakṣmaṇo'cchinat || 5 ||
[Analyze grammar]

raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt |
marīṣyāmi vināsā'haṃ khara jīvāmi vai tadā || 6 ||
[Analyze grammar]

rāmasya bhāryyā sītā'sau tasyāsīllakṣmaṇo'nujaḥ |
teṣāṃ yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi || 7 ||
[Analyze grammar]

kharastatheti tāmuktvā yaturdṛśasahastrakaiḥ |
rakṣasāṃ dūṣaṇenāgādyoddhu triśirasā saha || 8 ||
[Analyze grammar]

rāmaṃ rāmo'pi yuyudhe śarairvivyādha rākṣasān |
hastyaśvarathapādātaṃ balaṃ ninye yamakṣayam || 9 ||
[Analyze grammar]

triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantañcauva dūṣaṇam |
yayau sūrpaṇakhā laṅkāṃ rāvaṇāgrepatad bhuvi || 10 ||
[Analyze grammar]

abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ |
kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca || 11 ||
[Analyze grammar]

rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā |
tathetyāha ca tacchrutvā mārīcaṃ prāha vai vraja || 12 ||
[Analyze grammar]

svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ |
sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava || 13 ||
[Analyze grammar]

mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ |
rāvaṇādapi marttavyaṃ marttavyaṃ rāghavādapi || 14 ||
[Analyze grammar]

avaśyaṃ yadi marttavyaṃ varaṃ rāmo na rāvaṇaḥ |
iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ || 15 ||
[Analyze grammar]

sītayā prerito rāmaḥ śareṇāthāvadhīcca tam |
mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca || 16 ||
[Analyze grammar]

saumitriḥ sītayokto'tha viruddhaṃ rāmamāgataḥ |
rāvaṇo'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣam || 17 ||
[Analyze grammar]

jaṭāyuṣā sa bhinnāṅgaḥ aṅkenādāya jānakīm |
gato laṅkāmaśokākhye dhārayāmāsa cābravīt || 18 ||
[Analyze grammar]

bhava bhāryyā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam |
rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt || 19 ||
[Analyze grammar]

māyāmṛgo'sau saumitre yathā tvamiha cāgataḥ |
tathā sītā hṛtā nūnaṃ nāpaśyat sa gato'tha tām || 20 ||
[Analyze grammar]

śuśoca vilalāpārtto māṃ tyaktvā kka gatāsi vai |
lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm || 21 ||
[Analyze grammar]

dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃśca tām |
mṛto'tha saṃskṛtastena kabandhañcāvadhīttataḥ |
śāpamukto'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: