Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
bharate'tha gate rāmaḥ pitrādīnabhyapūjayat |
rājā daśaratho rāmamuvāca śṛṇu rāghava || 1 ||
[Analyze grammar]

guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ |
manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha || 2 ||
[Analyze grammar]

rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava |
rājñaśca mantriṇaścāṣṭau savasiṣṭhāstathābruvan || 3 ||
[Analyze grammar]

sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ |
aśoko dharmapālaśca sumantraḥ savasiṣṭhakaḥ || 4 ||
[Analyze grammar]

pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ |
sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat || 5 ||
[Analyze grammar]

rājovāca vasiṣṭhādīn rāmarājyābhiṣecane |
sambhārān sambhavantu sma ityuktvā kaikeyīṅgataḥ || 6 ||
[Analyze grammar]

ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ |
bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī || 7 ||
[Analyze grammar]

pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ |
tena vaireṇa sā rāma vanavāsañca kāṅkṣati || 8 ||
[Analyze grammar]

kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ |
maraṇaṃ tava putrasya mama te nātra saṃśayaḥ || 9 ||
[Analyze grammar]

kubjayoktañca tacchrutvā ekamābharaṇaṃ dadau |
uvāca me yathā rāmastathā me bharataḥ sutaḥ || 10 ||
[Analyze grammar]

upāyantu na paśyāmi bharato yena rājyabhāk |
kaikeyīmabravītkruddhā hāraṃ tyaktvātha mantharā || 11 ||
[Analyze grammar]

bāliśe rakṣa bharatamātmānaṃ māñca rāghavāt |
bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ || 12 ||
[Analyze grammar]

rājavaṃśastu kaikeyi bharatātparihāsyate |
devāsure purā yuddhe śambareṇa hatāḥ surāḥ || 13 ||
[Analyze grammar]

rātrau bhartā gatastatra rakṣito vidyayā tvayā |
varadvayantadā prādādyācedānīṃ nṛpañca tat || 14 ||
[Analyze grammar]

rāmasya ca vanevāsaṃ nava varṣāṇi pañca ca |
yauvarājyañca bharate tadidānīṃ pradāsyati || 15 ||
[Analyze grammar]

protsāhitā kubjayā sā anarthe cārthadarśinī |
uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati || 16 ||
[Analyze grammar]

krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā |
dvijādīnarcayitvātha rājā daśarathastadā || 17 ||
[Analyze grammar]

dadarśa kekayīṃ ruṣṭāmuvāca kathamīdṛśī |
rogārtā kiṃ bhayodvignā kimicchasi karomi tat || 18 ||
[Analyze grammar]

yena rāmeṇa hi vinā na jīvāmi muhūrtakam |
śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari || 19 ||
[Analyze grammar]

satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet |
varadvayaṃ pūrvadattaṃ satyāttvaṃ dehi me nṛpa || 20 ||
[Analyze grammar]

caturdaśasamā rāmo vane vasatu saṃyataḥ |
sambhārairebhiradyaiva bharatotrābhiṣecyatām || 21 ||
[Analyze grammar]

viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa |
tacchrutvā mūrchito bhūmau vajrāhata ivāpatat || 22 ||
[Analyze grammar]

muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt |
kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye || 23 ||
[Analyze grammar]

yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṅkari |
kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ || 24 ||
[Analyze grammar]

yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ |
praśādhi vidhavā rājyaṃ mṛte mayi gate sute || 25 ||
[Analyze grammar]

satyapāśanibaddhastu rāmamāhūya cābravīt |
kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām || 26 ||
[Analyze grammar]

tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ |
pitarañcaiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ || 27 ||
[Analyze grammar]

kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ |
sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ || 28 ||
[Analyze grammar]

datvā dānāni viprebhyo dīnānāthebhya eva saḥ |
mātṛbhiścaiva viprādyaiḥ śokārtairnirgataḥ purāt || 29 ||
[Analyze grammar]

uṣitvā tamasātīre rātrau paurān vihāya ca |
prabhāte tamapaśyanto'yodhyāṃ te punarāgatāḥ || 30 ||
[Analyze grammar]

rudan rājāpi kauśalyā gṛhamāgātsuduḥkhitaḥ |
paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ || 31 ||
[Analyze grammar]

rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau |
guhena pūjitastatra iṅgudīmūlamāśritaḥ || 32 ||
[Analyze grammar]

lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau |
sumantraṃ sarathaṃ tyaktvā prātarnāvātha jāhnavīṃ || 33 ||
[Analyze grammar]

rāmalakṣmaṇasītāśca tīrṇā āpuḥ prayāgakam |
bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ || 34 ||
[Analyze grammar]

vāstupūjāntataḥ kṛtvā sthitā mandākinītaṭe |
sītāyai darśayāmāsa citrakūṭañca rāghavaḥ || 35 ||
[Analyze grammar]

nakhairvidārayantantāṃ kākantaccakṣurākṣipat |
aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ || 36 ||
[Analyze grammar]

rāme vanaṃ gate rājā ṣaṣṭhe'hni niśi cābravīt |
kauśalyāṃ sa kathāṃ paurvāṃ yadajñānaddhataḥ purā || 37 ||
[Analyze grammar]

kaumāre śarayūtīre yajñadattakumārakaḥ |
śabdabhedācca kumbhena śabdaṃ kurvaṃśca tatpitā || 38 ||
[Analyze grammar]

śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ |
putraṃ vinā mariṣyāvastvaṃ ca śokānmariṣyasi || 39 ||
[Analyze grammar]

putraṃ vinā smaran śokātkauśalye maraṇaṃ mama |
kathāmuktvātha hā rāmamuktvā rājā divaṅgataḥ || 40 ||
[Analyze grammar]

suptaṃ mattvātha kauśalyā suptā śokārtameva sā |
suprabhāte gāyanāśca sūtamāgadhavandinaḥ || 41 ||
[Analyze grammar]

prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ |
kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt || 42 ||
[Analyze grammar]

narā nāryo'tha rurudurānīto bharatastadā |
vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm || 43 ||
[Analyze grammar]

dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ |
akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca || 44 ||
[Analyze grammar]

pitarantailadroṇisthaṃ saṃskṛtya sarayūtaṭe |
vaśiṣṭhādyairjanairukto rājyaṃ kurviti so'bravīt || 45 ||
[Analyze grammar]

vrajāmi rāmamānetuṃ rāmo rājā mato balī |
śṛṅgaveraṃ prayāgañca bharadvājena bhojitaḥ || 46 ||
[Analyze grammar]

namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ |
pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava || 47 ||
[Analyze grammar]

ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ |
rāmaḥ śrutvā jalaṃ datvā gṛhītvā pāduke vraja || 48 ||
[Analyze grammar]

rājyāyāhannayāsyāmi satyāccīrajaṭādharaḥ |
rāmokto bharataścāyānnandigrāme sthito balī |
tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: