Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 105

śubhāye pūrvacarito sti kocid ayaṃ ca devapraṇipātam eti |
yadṛcchayā taṃ padam upaneti evam evam enti kudarśanāni || 1 ||
[Analyze grammar]

striyaḥ samarthā puruṣā niyoktuṃ yo tatra bhadro striyaiva mūlaṃ |
ye cāpi saṃgrāmahatā narendrā teṣāṃ py anayo striyaiva mūlaṃ || 2 ||
[Analyze grammar]

kṛtapuṇyā hi vardhanti nyagrodho va subhūmiyaṃ |
anupanthako viya drumo na alpapuṇyo viruhyati || 3 ||
[Analyze grammar]

upadruto smi śramaṇa upadruto smi māriṣa || 4 ||
[Analyze grammar]

na muṇḍabhāvo na jaṭā na paṃko nānāsanaṃ thaṇḍilaśāyikā vā |
rajojalaṃ votkuṭukaprahāṇaṃ duḥkhapramokṣaṃ na hi tena bhoti || 5 ||
[Analyze grammar]

alaṃkṛto vāpi careya dharmaṃ kṣānto dānto niyato brahmacārī |
sarvehi bhūtehi nivārya daṇḍaṃ so brāhmaṇo so śramaṇo sa bhikṣuḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 105

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: