Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 107

amukto manyase mukto kiṃ tu mukto ti manyasi |
gāḍhabaṃdhanabaddho si na me śramaṇa mokṣyasi || 1 ||
[Analyze grammar]

mukto haṃ sarvapāśehi ye divyā ye mānuṣā |
evaṃ jānāhi pāpīmaṃ nihato tvam asi antaka || 2 ||
[Analyze grammar]

dṛḍho nāma mayā pāśo carati mānasaṃ tava |
tena tvāṃ bandhayiṣyāmi na me śramaṇa mokṣyasi || 3 ||
[Analyze grammar]

paṃcakāmaguṇe loke manaḥ ṣaṣṭhaṃ praveditaṃ |
tatra me vigato chando vindo vidhvasto vinalīkṛto |
evaṃ jānāhi pāpīmaṃ nihato tvam asi antaka || 4 ||
[Analyze grammar]

nandati putrehi putrimāṃ gomiko gohi tathaiva nandati |
upadhīhi nandati jano na hi so nandati yo nirupadhi || 5 ||
[Analyze grammar]

socati putrehi putrimāṃ gomiko gohi tathaiva socati |
upadhīhi jano prabādhito na hi śocati yo nirudhiḥ || 6 ||
[Analyze grammar]

suvimalavimalasya nirmalasya śucisya bhagavato 'malavarṇo kīrtito gautamasya |
tam arahitaṃ pradeśaṃ sarvasatvāna deti sarvajagataḥ kriyābhirnirvṛtiṃ prāpuṇeti || 7 ||
[Analyze grammar]

yasmiṃ na māyā vasati na mānaṃ yo vītarāgo anigho nirāso |
pranunnakrodho abhinirvṛtātmā so brāhmaṇo sa śramaṇo sa bhikṣuḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 107

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: