Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 104

kaṃkṣāvicikitso āgato smi praśnaṃ pṛcchituṃ abhikāṃkṣamāṇo |
tasya sabhikasya praśnam evaṃ pṛṣṭaṃ bhagavaṃ anupūrvam anulomam anusandhim anudharmaṃ vyākarohi || 1 ||
[Analyze grammar]

dūrā sabhikā tuvam āgato si praśnaṃ praṣṭum ihābhikāṃkṣamāṇo |
praśnāntakaro bhavāmi te haṃ anupūrvam anulomam anusaṃdhim anudharmaṃ vyākariṣyāmi || 2 ||
[Analyze grammar]

kiṃprāptam āhu bhikṣuṇaṃ suvrataṃ kiṃ kathaṃ ca dāntam āhu |
buddho ti kathaṃ pravuccati pṛṣṭo me bhagavaṃ anupūrvam anulomaṃ anusaṃdhim anudharmaṃ vyākarohi || 3 ||
[Analyze grammar]

padyena kṛtana ātmanā abhinirvāṇagato vitīrṇakāṃkṣo |
vibhavaṃ ca bhavaṃ ca jñātva loke uṣitavāṃ kṣīṇapunarbhavo sa bhikṣuḥ || 4 ||
[Analyze grammar]

sarvatraupekṣo smṛtimāṃ na ca so hiṃsati kaṃci loke |
tīrṇo śramaṇo anāvilo utsanno yo na karoti āśravaṃ || 5 ||
[Analyze grammar]

yasyendriyāṇi bhāvitāni adhyātmaṃ vahirdhā ca loke |
nirvidhya imaṃ paraṃ ca lokaṃ kālaṃ rakṣati bhāvito dānto || 6 ||
[Analyze grammar]

kalpāni vikīrya kevalāni saṃsāraduḥkhāni catūpapātaṃ |
vigatamalaṃ virajaṃ anaṃgaṇaṃ prāptaṃ jātikṣayantam āhu bhikṣuṃ || 7 ||
[Analyze grammar]

kiṃprāptinam āhu brāhmaṇaṃ śramaṇo kiṃ su kathaṃ susnātako tti |
viśuddho nāgo kathaṃ pravuccati praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomaṃ anusandhim anudharmaṃ vyākarohi || 8 ||
[Analyze grammar]

bāhetva sarvapāpakāni vimalo sādhusamāhito sthitātmā |
saṃsāram avetya kevalaṃ uṣitavāṃ kṣīṇapunarbhavo sa brahmā || 9 ||
[Analyze grammar]

samitāvi prahāya puṇyavipākaṃ virato jñātva imaṃ paraṃ ca lokaṃ |
jātīmaraṇaṃ upātivṛtto śramaṇo tādi pravuccati tathatvā || 10 ||
[Analyze grammar]

visnāpiya sarvapāpakāni adhyātma vahirdhā ca sarvaloke |
devamanuṣyehi kalpitāni kalpaṃ neti punar snātako me || 11 ||
[Analyze grammar]

aguṃ na karoti kiṃci loke sarvayogehi visṛjya bandhanāni |
sarvatra aniśrito vimukto nāgo tāyi pravuccati tathatvā || 12 ||
[Analyze grammar]

kiṃprāptinam āhu vedako ti anuviditaṃ kin ti kathanti vīryavā ti |
ājāneyo kahin ti nāma bhoti praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomam anusaṃdhim anudharmaṃ vyākarohi || 13 ||
[Analyze grammar]

vedāni vicārya kevalāni śramaṇānāṃ + + + + + + |
so sarvavedanāsu vītarāgo sarvavedanām atītya vedako ti || 14 ||
[Analyze grammar]

abhāvetva prapaṃcanāmarūpaṃ adhyātmaṃ vahirdhā ca rāgabhūtaṃ |
yo samāno rāgamūle baṃdhanapramukto anuvidito tāyi pravuccati tathatvā || 15 ||
[Analyze grammar]

yaḥ prahīṇabandhano prahāṇavāṃ sarvaduḥkhakṣayaṃ janetvā |
nānyān sarvatra na rakṣati virajo vīryavān pravuccati tathatvā || 16 ||
[Analyze grammar]

yasya bandhanāni saṃskṛttāni adhyātma vahirdhā ca sarvaloke |
sarvarāgabandhanapramukto ājāneyo ti tam āhu bhūriprajñā || 17 ||
[Analyze grammar]

kṣetrajño khalu punar nāma bhavati iti sabhiko praśnaṃ pṛcchet muniṃ |
tat te munī nāma kathaṃ pravuccati praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomaṃ anusaṃdhim anudharmaṃ vyākarohi || 18 ||
[Analyze grammar]

kṣetrāṇi saṃyama kevalāni divyaṃ mānuṣaṃ yaṃ ca brāhmaṃ kṣetraṃ |
sa sarvamūlakṣetrabandhanāt pramukto kṣetrajño tāyi pravuccati tathatvā || 19 ||
[Analyze grammar]

kośāni vicārya kevalāni divyaṃ mānuṣaṃ yaṃ ca brahmakośaṃ |
sa sarvakośabandhanāt pramukto kuśalo tāyi pravuccati tathātvā || 20 ||
[Analyze grammar]

vicārya ubhayāni prahīṇāni adhyātma vahirdhā ca śuklamūlaṃ |
kṛṣṇamūlam upātivṛtto paṇḍito tāyi pravuccati tathātvā || 21 ||
[Analyze grammar]

satāṃ ca asatāṃ ca jñātva dharmaṃ adhyātma vahirdhā ca muktacitto |
devamanuṣyehi pūjiyo so saṃgamalam atītya so muni || 22 ||
[Analyze grammar]

śrotriyo + + + + + + + + + + + + + + + + + + |
+ + + kiṃ su nāma bhoti praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomam anusandhim anudharmaṃ vyākarohi || 23 ||
[Analyze grammar]

śrutvā sarvadharmam abhijñāya sāvadyam anavadyaṃ ca sadevake loke |
asamo aparigraho viśuddho anigho tāyi tam āhu śrotriyan ti || 24 ||
[Analyze grammar]

hitvā ālayāni āsayāni bandhanāni ativṛtto neti |
garbhaśayyaṃ arato sarvapāpakehi āryo tāyi pravuccati tathatvā || 25 ||
[Analyze grammar]

yo me caraṇehi prāptiprāpto samyagjñātva upetya sarvadharmāṃ |
vidyācaraṇena so upeto caraṇavā tāyi pravuccati tathātvā || 26 ||
[Analyze grammar]

duḥkhavipākaṃ yad asti kiṃcid dharmaṃ ūrdhvaṃ adho tiryaksadevakasmiṃ |
parivarjayitvā parijñācārī māyaṃ mānaṃ ca atho pi krodhalobhaṃ |
paryantam akāsi nāmarūpaṃ taṃ parivrājakam āhu prāptiprāptaṃ || 27 ||
[Analyze grammar]

yāni ca trīṇi yāni ca ṣaṣṭi śramaṇapravādaniśritāni bhūriprajña |
saṃjñākṣarasaṃjñāniśritāni osaraṇāni vīra osaresi mārgā || 28 ||
[Analyze grammar]

antako si duḥkhasya pārago si dharmāṇāṃ samyaksaṃbuddho si anāśravo si |
dyutimāṃ dhṛtimāṃ prabhūtaprajño duḥkhasyāntakaro khu vītarāgo || 29 ||
[Analyze grammar]

muni mauneyapadeṣu prāptiprāpto akaṃpiyo |
atulya ādityabandhu vimuktido śubhavrato || 30 ||
[Analyze grammar]

tasya te nāganāgasya mahāvīrasya bhāṣato |
sarvadevatānumodanti ubhau nāradaparvatā || 31 ||
[Analyze grammar]

ahaṃ kāṃkṣitam anveṣe taṃ me vyākārṣi cakṣumāṃ |
upayāsā ca te sarve vidhvastā vinalīkṛtā || 32 ||
[Analyze grammar]

addhā muni si saṃbuddho nāsti nīvaraṇāni ca |
evaṃ puṇye ca pāpe ca ubhayatra na lipyase || 33 ||
[Analyze grammar]

śītībhūto damaprāpto dyutimāṃ satyavikramāṃ |
pādāṃ vīra prasārehi sabhiko vandi śāstuno || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 104

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: