Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 2.341
satvāna arthe carito bodhicaryāṃ /
buddhitva bodhiṃ labhe buddhajñānaṃ
satvāṃ pramokṣyāmy ahaṃ kṛṣṇabandhu //
acchidraśīlo purime bhavesu
kalpāna koṭīnayutā anantā /
samāhito vajrasamo abhedyo
so adya prāpsyaṃ vara-agrabodhiṃ //
yāvanti senā tava kṛṣṇabandhu
sarve bhavensu vasi īśvaratve /
te cakravāḍasama āyudhehi
na ca samarthā mama romam iṃjituṃ //
śūnyā nimittā praṇidhī vibhāvitā
na satvasaṃjñā . . . . . . . . /
na mārasaṃjñā na vihiṃsasaṃjñā
evaṃ sthitasya abalo si pāpa //
na rūpasaṃjñā na pi śabdasaṃjñā
nāpi rasasaṃjñā na ca gandhasaṃjñā /
na praṣṭavyasaṃjñā . . . . . . .
evaṃ sthitasya asamartho si māra //
na skandhasaṃjñā na me dhātusaṃjñā
adhyātmasaṃjñā ca vibhāvitā me /
yathāntarīkṣaṃ hi abhāvabhūtaṃ
evaṃsvabhāvā hi ca sarvadharmāḥ //
buddhitva bodhiṃ labhe buddhajñānaṃ
satvāṃ pramokṣyāmy ahaṃ kṛṣṇabandhu //
acchidraśīlo purime bhavesu
kalpāna koṭīnayutā anantā /
samāhito vajrasamo abhedyo
so adya prāpsyaṃ vara-agrabodhiṃ //
yāvanti senā tava kṛṣṇabandhu
sarve bhavensu vasi īśvaratve /
te cakravāḍasama āyudhehi
na ca samarthā mama romam iṃjituṃ //
śūnyā nimittā praṇidhī vibhāvitā
na satvasaṃjñā . . . . . . . . /
na mārasaṃjñā na vihiṃsasaṃjñā
evaṃ sthitasya abalo si pāpa //
na rūpasaṃjñā na pi śabdasaṃjñā
nāpi rasasaṃjñā na ca gandhasaṃjñā /
na praṣṭavyasaṃjñā . . . . . . .
evaṃ sthitasya asamartho si māra //
na skandhasaṃjñā na me dhātusaṃjñā
adhyātmasaṃjñā ca vibhāvitā me /
yathāntarīkṣaṃ hi abhāvabhūtaṃ
evaṃsvabhāvā hi ca sarvadharmāḥ //