Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.212

samāptāye naṃ arcayensuḥ paripūrṇāye ca nam arcanāye arcayensu pariṣuddhāye ca naṃ arcanāye arcayensuḥ // paripūrṇāye arcanāye arcayitvā pariśuddhāye arcanāye arcayitvā divyehi candanacūrṇehi prakiritvā divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi muktakusumehi okaritvā adhyokiritvā abhiprakiritvā bodhisatvamātāṃ trikhuttaṃ abhipradakṣiṇaṃ kṛtvā yenakāmaṃ prakraminsuḥ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yāvatā suvarṇarājāno suvarṇādhipatayo aṇḍajā jarāyujā saṃsvedajā upapādukā te niveśanaṃ praviśitvā divyāni candanacūrṇāni prakiranti divyāny anekacūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni tamālapatracūrṇāni prakiranti divyāni kusumacūrṇāni prakiranti / samāptāye ca naṃ arcanāye arcayensu paripūrṇāye ca naṃ arcanāye arcayensu pariśuddhāye ca naṃ arcanāye arcayensuḥ // divyāni cūrṇāni prakiritvā agurucūrṇāni keśaracūrṇāni tamālapatracūrṇāni prakiritvā divyāni ca muktakusumāni prakiritvā bodhisatvamātāṃ triṣkhuttaṃ pradakṣiṇaṃ kṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātāṃ caturmahārājakāyikā devāḥ trāyastriṃśā yāmā tuṣitā nirmāṇaratiparanirmitavaśavartī brahmakāyikā śuddhāvāsakāyikā devā tasya niveśanaṃ praviśitvā divyehi candanacūrṇehi prakirensuḥ divyehi agurucūrṇehi tamālapatracūrṇehi divyehi ca muktakusumehi prakirensuḥ samāptāye ca naṃ arcanāye arcayensuḥ saṃparipūrṇāye ca

Like what you read? Consider supporting this website: