Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.211

khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yo'syā abhyantaraparivāro so'syā atīva śuśrūṣitavyaṃ śrotavyaṃ manyati bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātaraṃ ye paśyanti te tām upasaṃkramitvā kiṃkaraṇīyakapratisaṃyuktehi va nimantrenti bodhisatvasya eva tejena // na kiṃcid uparimena gacchati antamaśato pakṣī pi bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā alpābādhā bhavati alpātaṃkā / samāye vipākanīyagrahaṇīye samanvāgatā nāpy atiśītāye nāpy ati-uṣṇāye sammāpariṇāmāye bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā lābhinī praṇītānāṃ khādanīyabhojanīyānām agrarasānāṃ pratyagrarasānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā vītarāgā bhavati / akhaṇḍam acchidram aśabalam akalmāṣaṃ pariśuddhaṃ paripūrṇaṃ brahmacaryaṃ carati // manasāpi tasyāḥ pramadottamāyā rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi arcimatā // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā pañca śikṣāpadāni samādāya vartate / tāni ca sapūrvasamādinnāni bhavanti / bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yāvatā nāgarājāno nāgarājādhipatayo aṇḍajā jarāyujā saṃsvedajā aupapādukā te niveśanam upasaṃkramitvā divyāni candanacūrṇāni prakiranti // evam agurucūrṇāni muktakusumāni ca prakirensuḥ samāptāye ca naṃ arcanāye arcayensuḥ paripūrṇāye ca nam arcanāye arcayensuḥ pariśuddhāye ca nam arcanāye arcayensuḥ // te divyāni candananacūrṇāni prakiritvā keśaracūrṇāni tamālapatracūrṇāni muktakusumāni prakirenti /

Like what you read? Consider supporting this website: