Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 16 - Of Piety

āścarya dharmaḥ sugatena śrāvito na jātu asmābhiḥ śrutaiṣa pūrvam |
mahātmatā yādṛśi nāyakānāṃ āyuṣpramāṇaṃ ca yathā anantam || 1 ||
[Analyze grammar]

evaṃ ca dharmaṃ śruṇiyāna adya vibhajyamānaṃ sugatena saṃmukham |
prītisphuṭāḥ prāṇasahasrakoṭyo ya aurasā lokavināyakasya || 2 ||
[Analyze grammar]

avivartiyā keci sthitāgrabodhau keci sthitā dhāraṇiye varāyām |
asaṅgapratibhāṇi sthitāśca kecit koṭīsahasrāya ca dhāraṇīye || 3 ||
[Analyze grammar]

paramāṇukṣetrasya tathaiva cānye ye prasthitā uttamabuddhajñāne |
kecicca jātībhi tathaiva cāṣṭabhi jinā bhaviṣyanti anantadarśinaḥ || 4 ||
[Analyze grammar]

kecittu catvāri atikramitvā kecitribhiścaiva dvibhiśca anye |
lapsyanti bodhiṃ paramārthadarśinaḥ śruṇitva dharmaṃ imu nāyakasya || 5 ||
[Analyze grammar]

ke cāpi ekāya sthihitva jātyā sarvajña bhoṣyanti bhavāntareṇa |
śruṇitva āyu imu nāyakasya etādṛśaṃ labdhu phalaṃ anāsravam || 6 ||
[Analyze grammar]

aṣṭāna kṣetrāṇa yathā rajo bhavet evāpramāṇā gaṇanāya tattakāḥ |
yāḥ sattvakoṭyo hi śruṇitva dharmaṃ utpādayiṃsū varabodhicittam || 7 ||
[Analyze grammar]

etādṛśaṃ karma kṛtaṃ maharṣiṇā prakāśayantenima buddhabodhim |
anantakaṃ yasya pramāṇu nāsti ākāśadhātū ca yathāprameyaḥ || 8 ||
[Analyze grammar]

māndāravāṇāṃ ca pravarṣi varṣaṃ bahudevaputrāṇa sahasrakoṭyaḥ |
śakrāśca brahmā yathā gaṅgavālikā ye āgatā kṣetrasahasrakoṭibhiḥ || 9 ||
[Analyze grammar]

sugandhacūrṇāni ca candanasya agarusya cūrṇāni ca muñcamānāḥ |
caranti ākāśi yathaiva pakṣī abhyokirantā vidhivajjinendrān || 10 ||
[Analyze grammar]

upariṃ ca vaihāyasu dundubhīyo ninādayanto madhurā aghaṭṭitāḥ |
divyāna dūṣyāṇa sahasrakoṭyaḥ kṣipanti bhrāmenti ca nāyakānām || 11 ||
[Analyze grammar]

anarghamūlyasya ca dhūpanasya ratnāmayī ghaṭikasahasrakoṭyaḥ |
svayaṃ samantena viceru tatra pūjārtha lokādhipatisya tāyinaḥ || 12 ||
[Analyze grammar]

uccān mahantān ratanāmayāṃśca chatrāṇa koṭīnayutānanantān |
dhārantime paṇḍita bodhisattvāḥ avataṃsakān yāvat brahmalokāt || 13 ||
[Analyze grammar]

savaijayantāṃśca sudarśanīyān dhvajāṃśca oropayi nāyakānām |
gāthāsahasraiśca abhiṣṭuvanti prahṛṣṭacittāḥ sugatasya putrāḥ || 14 ||
[Analyze grammar]

etādṛśāścaryaviśiṣṭa adbhutā vicitra dṛśyantimi adya nāyakāḥ |
āyuṣpramāṇasya nidarśanena prāmodyalabdhā imi sarvasattvāḥ || 15 ||
[Analyze grammar]

vipulo 'dya artho daśasū diśāsu ghoṣaśca abhyudgatu nāyakānām |
saṃtarpitāḥ prāṇasahasrakoṭyaḥ kuśalena bodhāya samanvitāśca || 16 ||
[Analyze grammar]

yaśca pāramitāḥ pañca samādāyehi vartate |
idaṃ jñānaṃ gaveṣanto buddhajñānamanuttaram || 17 ||
[Analyze grammar]

kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate |
dānaṃ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ || 18 ||
[Analyze grammar]

pratyekabuddhāṃstarpento bodhisattvāna koṭiyaḥ |
khādyabhojyānnapānehi vastraśayyāsanehi ca || 19 ||
[Analyze grammar]

pratiśrayān vihārāṃśca candanasyeha kārayet |
ārāmān ramaṇīyāṃśca caṃkramasthānaśobhitān || 20 ||
[Analyze grammar]

etādṛśaṃ daditvāna dānaṃ citra bahūvidham |
kalpakoṭīsahasrāṇi datvā bodhāya nāmayet || 21 ||
[Analyze grammar]

punaśca śīlaṃ rakṣeta śuddhaṃ saṃbuddhavarṇitam |
akhaṇḍaṃ saṃstutaṃ vijñairbuddhajñānasya kāraṇāt || 22 ||
[Analyze grammar]

punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ |
dhṛtimān smṛtimāṃścaiva paribhāṣāḥ kṣame bahūḥ || 23 ||
[Analyze grammar]

ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ |
kutsanaṃ ca sahetteṣāṃ buddhajñānasya kāraṇāt || 24 ||
[Analyze grammar]

nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ |
ananyamanasaṃkalpo bhaveyā kalpakoṭiyaḥ || 25 ||
[Analyze grammar]

araṇyavāsi tiṣṭhanto caṃkramaṃ abhiruhya ca |
styānamiddhaṃ ca varjitvā kalpakoṭyo hi yaścaret || 26 ||
[Analyze grammar]

yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ |
kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ || 27 ||
[Analyze grammar]

tena dhyānena so vīraḥ prārthayed bodhimuttamām |
ahaṃ syāmiti sarvajño dhyānapāramitāṃ gataḥ || 28 ||
[Analyze grammar]

yacca puṇyaṃ bhavetteṣāṃ niṣevitvā imāṃ kriyām |
kalpakoṭīsahasrāṇi ye pūrvaṃ parikīrtitāḥ || 29 ||
[Analyze grammar]

āyuṃ ca mama yo śrutvā strī vāpi puruṣo 'pi vā |
ekakṣaṇaṃ pi śraddhāti idaṃ puṇyamanantakam || 30 ||
[Analyze grammar]

vicikitsāṃ ca varjitvā iñjitā manyitāni ca |
adhimucyenmuhūrtaṃ pi phalaṃ tasyedamīdṛśam || 31 ||
[Analyze grammar]

bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ |
na te trasanti śrutvedaṃ mama āyuracintiyam || 32 ||
[Analyze grammar]

mūrdhena ca namasyanti ahamapyedṛśo bhavet |
anāgatasminnadhvāni tāreyaṃ prāṇikoṭiyaḥ || 33 ||
[Analyze grammar]

yathā śākyamunirnāthaḥ śākyasiṃho mahāmuniḥ |
bodhimaṇḍe niṣīditvā siṃhanādamidaṃ nadet || 34 ||
[Analyze grammar]

ahamapyanāgate 'dhvāni satkṛtaḥ sarvadehinām |
bodhimaṇḍe niṣīditvā āyuṃ deśeṣyamīdṛśam || 35 ||
[Analyze grammar]

adhyāśayena saṃpannāḥ śrutādhārāśca ye narāḥ |
saṃdhābhāṣyaṃ vijānanti kāṅkṣā teṣāṃ na vidyate || 36 ||
[Analyze grammar]

puṇyaskandho aparyanto varṇito me punaḥ punaḥ |
ya idaṃ dhārayetsūtraṃ nirvṛte naranāyake || 37 ||
[Analyze grammar]

pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ |
ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ || 38 ||
[Analyze grammar]

brahmalokasamā uccā chatrāvalibhiranvitāḥ |
pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ || 39 ||
[Analyze grammar]

paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ |
vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu || 40 ||
[Analyze grammar]

pūjā ca vipulā teṣāṃ puṣpagandhavilepanaiḥ |
kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna || 41 ||
[Analyze grammar]

madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu |
gandhatailapradīpāśca dattāste 'pi samantataḥ || 42 ||
[Analyze grammar]

ya idaṃ dhārayet sūtraṃ kṣayakāli ca deśayet |
īdṛśī me kṛtā tena vividhā pūjanantikā || 43 ||
[Analyze grammar]

agrā vihārakoṭyo 'pi bahuścandanakāritāḥ |
dvātriṃśatī ca prāsādā uccaistvenāṣṭavattalāḥ || 44 ||
[Analyze grammar]

śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ |
praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ || 45 ||
[Analyze grammar]

ārāmāścaṃkramā dattāḥ puṣpārāmopaśobhitāḥ |
bahu ucchadakāścaiva bahurūpavicitritāḥ || 46 ||
[Analyze grammar]

saṃghasya vividhā pūjā kṛtā me tena saṃmukham |
ya idaṃ dhārayetsūtraṃ nirvṛtasmin vināyake || 47 ||
[Analyze grammar]

adhimuktisāro yo syādato bahutaraṃ hi saḥ |
puṇyaṃ labheta yo etatsūtraṃ vācellikheta vā || 48 ||
[Analyze grammar]

likhāpayennaraḥ kaścit suniruktaṃ ca pustake |
pustakaṃ pūjayettacca gandhamālyavilepanaiḥ || 49 ||
[Analyze grammar]

dīpaṃ ca dadyādyo nityaṃ gandhatailasya pūritam |
jātyutpalātimuktaiśca prakaraiścampakasya ca || 50 ||
[Analyze grammar]

kuryādetādṛśīṃ pūjāṃ pustakeṣu ca yo naraḥ |
bahu prasavate puṇyaṃ pramāṇaṃ yasya no bhavet || 51 ||
[Analyze grammar]

yathaivākāśadhātau hi pramāṇaṃ nopalabhyate |
diśāsu daśasū nityaṃ puṇyaskandho 'yamīdṛśaḥ || 52 ||
[Analyze grammar]

kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ |
śīlavāṃścaiva dhyāyī ca pratisaṃlānagocaraḥ || 53 ||
[Analyze grammar]

akrodhano apiśunaścaityasmin gaurave sthitaḥ |
bhikṣūṇāṃ praṇato nityaṃ nādhimānī na cālasaḥ || 54 ||
[Analyze grammar]

prajñavāṃścaiva dhīraśca praśnaṃ pṛṣṭo na kupyati |
anulomaṃ ca deśeti kṛpābuddhī ca prāṇiṣu || 55 ||
[Analyze grammar]

ya īdṛśo bhavetkaścid yaḥ sūtraṃ dhārayedidam |
na tasya puṇyaskandhasya pramāṇamupalabhyate || 56 ||
[Analyze grammar]

yadi kaścinnaraḥ paśyedīdṛśaṃ dharmabhāṇakam |
dhārayantamidaṃ sūtraṃ kuryādvai tasya satkriyām || 57 ||
[Analyze grammar]

divyaiśca puṣpaistatha okireta divyaiśca vastrairabhicchādayeta |
mūrdhena vanditva ca tasya pādau tathāgato 'yaṃ janayeta saṃjñām || 58 ||
[Analyze grammar]

dṛṣṭvā ca taṃ cintayi tasmi kāle gamiṣyate eṣa drumasya mūlam |
budhyiṣyate bodhimanuttarāṃ śivāṃ hitāya lokasya sadevakasya || 59 ||
[Analyze grammar]

yasmiṃśca so caṃkrami tādṛśo viduḥ tiṣṭheta vā yatra niṣīdayedvā |
śayyāṃ ca kalpeya kahiṃci dhīro bhāṣantu gāthāṃ pi tu ekasūtrāt || 60 ||
[Analyze grammar]

yasmiṃśca stūpaṃ puruṣottamasya kārāpayeccitrasudarśanīyam |
uddiśya buddhaṃ bhagavanta nāyakaṃ pūjāṃ ca citrāṃ tahi kārayettathā || 61 ||
[Analyze grammar]

mayā sa bhuktaḥ pṛthivīpradeśo mayā svayaṃ caṃkramitaṃ ca tatraṃ |
tatropaviṣṭo ahameva ca syāṃ yatra sthitaḥ so bhavi buddhaputraḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Of Piety

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: