Saṃstūyamāna: Sanskrit declension schemes
Sanskrit Grammar
Saṃstūyamāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃstūyamāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṃstūyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃstūyamānaḥ | saṃstūyamānau | saṃstūyamānāḥ |
accusative. | saṃstūyamānam | saṃstūyamānau | saṃstūyamānān |
instrumental. | saṃstūyamānena | saṃstūyamānābhyām | saṃstūyamānaiḥ |
dative. | saṃstūyamānāya | saṃstūyamānābhyām | saṃstūyamānebhyaḥ |
ablative. | saṃstūyamānāt | saṃstūyamānābhyām | saṃstūyamānebhyaḥ |
genitive. | saṃstūyamānasya | saṃstūyamānayoḥ | saṃstūyamānānām |
locative. | saṃstūyamāne | saṃstūyamānayoḥ | saṃstūyamāneṣu |
vocative. | saṃstūyamāna | saṃstūyamānau | saṃstūyamānāḥ |
Compound: | saṃstūyamāna- | ||
Adverb: | -saṃstūyamānam | -saṃstūyamānāt |
Neuter declension scheme:
This is the Neuter declension of the word Saṃstūyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃstūyamānam | saṃstūyamāne | saṃstūyamānāni |
accusative. | saṃstūyamānam | saṃstūyamāne | saṃstūyamānāni |
instrumental. | saṃstūyamānena | saṃstūyamānābhyām | saṃstūyamānaiḥ |
dative. | saṃstūyamānāya | saṃstūyamānābhyām | saṃstūyamānebhyaḥ |
ablative. | saṃstūyamānāt | saṃstūyamānābhyām | saṃstūyamānebhyaḥ |
genitive. | saṃstūyamānasya | saṃstūyamānayoḥ | saṃstūyamānānām |
locative. | saṃstūyamāne | saṃstūyamānayoḥ | saṃstūyamāneṣu |
vocative. | saṃstūyamāna | saṃstūyamāne | saṃstūyamānāni |
Compound: | saṃstūyamāna- | ||
Adverb: | -saṃstūyamānam | -saṃstūyamānāt |