Samstūyamāna: Sanskrit declension schemes
Sanskrit Grammar
Samstūyamāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samstūyamāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samstūyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samstūyamānaḥ | samstūyamānau | samstūyamānāḥ |
accusative. | samstūyamānam | samstūyamānau | samstūyamānān |
instrumental. | samstūyamānena | samstūyamānābhyām | samstūyamānaiḥ |
dative. | samstūyamānāya | samstūyamānābhyām | samstūyamānebhyaḥ |
ablative. | samstūyamānāt | samstūyamānābhyām | samstūyamānebhyaḥ |
genitive. | samstūyamānasya | samstūyamānayoḥ | samstūyamānānām |
locative. | samstūyamāne | samstūyamānayoḥ | samstūyamāneṣu |
vocative. | samstūyamāna | samstūyamānau | samstūyamānāḥ |
Compound: | samstūyamāna- | ||
Adverb: | -samstūyamānam | -samstūyamānāt |
Neuter declension scheme:
This is the Neuter declension of the word Samstūyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samstūyamānam | samstūyamāne | samstūyamānāni |
accusative. | samstūyamānam | samstūyamāne | samstūyamānāni |
instrumental. | samstūyamānena | samstūyamānābhyām | samstūyamānaiḥ |
dative. | samstūyamānāya | samstūyamānābhyām | samstūyamānebhyaḥ |
ablative. | samstūyamānāt | samstūyamānābhyām | samstūyamānebhyaḥ |
genitive. | samstūyamānasya | samstūyamānayoḥ | samstūyamānānām |
locative. | samstūyamāne | samstūyamānayoḥ | samstūyamāneṣu |
vocative. | samstūyamāna | samstūyamāne | samstūyamānāni |
Compound: | samstūyamāna- | ||
Adverb: | -samstūyamānam | -samstūyamānāt |