Pāriyātra: Sanskrit declension schemes
Sanskrit Grammar
Pāriyātra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāriyātra is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāriyātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāriyātraḥ | pāriyātrau | pāriyātrāḥ |
accusative. | pāriyātram | pāriyātrau | pāriyātrān |
instrumental. | pāriyātreṇa | pāriyātrābhyām | pāriyātraiḥ |
dative. | pāriyātrāya | pāriyātrābhyām | pāriyātrebhyaḥ |
ablative. | pāriyātrāt | pāriyātrābhyām | pāriyātrebhyaḥ |
genitive. | pāriyātrasya | pāriyātrayoḥ | pāriyātrāṇām |
locative. | pāriyātre | pāriyātrayoḥ | pāriyātreṣu |
vocative. | pāriyātra | pāriyātrau | pāriyātrāḥ |
Compound: | pāriyātra- | ||
Adverb: | -pāriyātram | -pāriyātrāt |