Śvabhra: Sanskrit declension schemes
Sanskrit Grammar
Śvabhra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śvabhra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śvabhra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śvabhraḥ | śvabhrau | śvabhrāḥ |
accusative. | śvabhram | śvabhrau | śvabhrān |
instrumental. | śvabhreṇa | śvabhrābhyām | śvabhraiḥ |
dative. | śvabhrāya | śvabhrābhyām | śvabhrebhyaḥ |
ablative. | śvabhrāt | śvabhrābhyām | śvabhrebhyaḥ |
genitive. | śvabhrasya | śvabhrayoḥ | śvabhrāṇām |
locative. | śvabhre | śvabhrayoḥ | śvabhreṣu |
vocative. | śvabhra | śvabhrau | śvabhrāḥ |
Compound: | śvabhra- | ||
Adverb: | -śvabhram | -śvabhrāt |
Neuter declension scheme:
This is the Neuter declension of the word Śvabhra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śvabhram | śvabhre | śvabhrāṇi |
accusative. | śvabhram | śvabhre | śvabhrāṇi |
instrumental. | śvabhreṇa | śvabhrābhyām | śvabhraiḥ |
dative. | śvabhrāya | śvabhrābhyām | śvabhrebhyaḥ |
ablative. | śvabhrāt | śvabhrābhyām | śvabhrebhyaḥ |
genitive. | śvabhrasya | śvabhrayoḥ | śvabhrāṇām |
locative. | śvabhre | śvabhrayoḥ | śvabhreṣu |
vocative. | śvabhra | śvabhre | śvabhrāṇi |
Compound: | śvabhra- | ||
Adverb: | -śvabhram | -śvabhrāt |