Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLV

agniruvāca |
ityākarṇyātha sa vyādhastadā tasminvanāntare |
āsīccitrakṛtākāra iva vismayamantharaḥ || 1 ||
[Analyze grammar]

na viśaśrāma ceto'sya svābhyāsena vinā pade |
āsīdudbhrānta iva sa prohyamāna ivārṇave || 2 ||
[Analyze grammar]

ārūḍha iva vā cakre cakreṇa tapasā hṛtaḥ |
nakreṇeva samākrāntaḥ parākramavivarjitaḥ || 3 ||
[Analyze grammar]

kimetatsyādutānyatsyānnirvāṇamiti saṃśayāt |
nādhyagacchadasau śāntiṃ mūrkho yauvanavāniva || 4 ||
[Analyze grammar]

avidyākṛtamevedaṃ dṛśyamityeva cintayan |
avidyā jagadityeṣā nāyāti nipuṇaṃ hṛdi || 5 ||
[Analyze grammar]

kiyadantamidaṃ dṛśyaṃ syātpaśyāmyetadāditaḥ |
dūratordhvapramāṇena tapolabdhaśarīrakaḥ || 6 ||
[Analyze grammar]

bhāvābhāvātmano nityamasyānte sthīyate sukham |
tasmādākāśamapyasti yatra no tatra yāmyaham || 7 ||
[Analyze grammar]

iti nirṇīya hṛdaye mūrkha eva babhūva saḥ |
gataṃ tādṛśamapyuktaṃ vinābhyāsena bhasmani || 8 ||
[Analyze grammar]

tatastataḥ prabhṛtyeva tenaiva munibhiḥ saha |
lubdhakatvaṃ parityajya tapaścaritumudyataḥ || 9 ||
[Analyze grammar]

tasmiñjagati tairbhāvaistaiḥ samaṃ nivasansadā |
bahūnyabdasahasrāṇi cakāra sumahattapaḥ || 10 ||
[Analyze grammar]

tapaḥ kurvankadācitsa punaḥ papraccha taṃ munim |
kadā syādātmaviśrāntirmametyāha munistataḥ || 11 ||
[Analyze grammar]

muniruvāca |
jñānaṃ tadupadiṣṭaṃ te jīrṇadārvalpakāgnivat |
saṃsthitaṃ hṛdaye kiṃtu dāhyamākramya nocitam || 12 ||
[Analyze grammar]

nābhyāsena vinā jñāne śive viśrāntavānasi |
abhyāsena tu kālena bhṛśaṃ viśrāntimeṣyasi || 13 ||
[Analyze grammar]

bhaviṣyadidamātmīyamathākarṇaya nirṇayam |
mama varṇayataḥ karṇabhūṣaṇaṃ bhūtalādbhutam || 14 ||
[Analyze grammar]

saṃstutānavabuddhātmā jñānasāratayānayā |
dolāyamānasaṃvittvaṃ na mūrkho na ca paṇḍitaḥ || 15 ||
[Analyze grammar]

avidyārūpamābhogi kiṃpramāṇamidaṃ jagat |
syādityātmavikalpena tapastvaṃ kartumudyataḥ || 16 ||
[Analyze grammar]

itthaṃ tapastvayā ghoraṃ kāryaṃ yugaśataṃ pṛthu |
parameṣṭhī tatastuṣṭastvāmupaiṣyati sāmaraḥ || 17 ||
[Analyze grammar]

mārgayiṣyasi tasya tvaṃ varadasya varaṃ vara |
idamuddāmadaurātmyānnijaṃ saṃdehasaṃśayam || 18 ||
[Analyze grammar]

devāyaṃ dṛśyarūpe'smindṛṣṭe'vidyābhrame sati |
kvacidādarśavannāsti pratibimbamalojjhitaḥ || 19 ||
[Analyze grammar]

cidvyomadarpaṇasyāsya paramāṇvākṛterapi |
antasthasyaiva vā yatra tatredaṃ pratibimbati || 20 ||
[Analyze grammar]

tasmātkiyadanantaṃ syādidaṃ dṛśyamanarthakṛt |
tasya pāre kiyadvā syādākāśaṃ dṛśyameva tat || 21 ||
[Analyze grammar]

evamarthamahaṃ jñātumimaṃ saṃprārthaye varam |
śrṛṇu deveśvarāvighnaṃ tathaivāśu prayaccha me || 22 ||
[Analyze grammar]

iyaṃ svacchandamṛtyurme nīrogā'stu tanuściram |
gāruḍena ca vegena saṃyutā vyomagāminī || 23 ||
[Analyze grammar]

pratināḍīkameṣā tu vṛddhiṃ gacchatu yojanam |
krameṇa jagato bāhye bhavatvākāśarūpiṇī || 24 ||
[Analyze grammar]

sākāśasyāsya dṛśyasya labheya parameśvara |
antamitthamanantasya paramo'stviti me varaḥ || 25 ||
[Analyze grammar]

iti sādho tvayā prokte devadevo varaṃ prabhuḥ |
evamastu tavetyuktvā yāsyatyantardhimīśvaraḥ || 26 ||
[Analyze grammar]

gate tasminmahādeve devaiḥ saha divaspatau |
tapasā te kṛśo dehaścandrakāntirbhaviṣyati || 27 ||
[Analyze grammar]

māmāpṛcchannamaskṛtya tasminneva kṣaṇe tataḥ |
plutimeṣyati sa vyomni cittasthārthadidṛkṣayā || 28 ||
[Analyze grammar]

dvitīya iva śītāṃśurdvitīya iva bhāskaraḥ |
dvitīya iva vaurvāgniścandrārkaspardhayotthitaḥ || 29 ||
[Analyze grammar]

tato garuḍavegena dṛśyasya nabhasastathā |
antaṃ prāptuṃ vahanvegājjagataḥ saritāmiva || 30 ||
[Analyze grammar]

jagatonte tato'jasraṃ tato vardhiṣyate vapuḥ |
kalpāntamattārṇavavanniṣpārāmbarapūraṇam || 31 ||
[Analyze grammar]

drakṣyasyatha mahāvyonni vardhamāno bṛhadvapuḥ |
sargānnirargalādhāranirantagaganakramāt || 32 ||
[Analyze grammar]

paramārthamahākāśaśūnyatāvātacakrakān |
svabhāvadravatoddeśāccidarṇavataraṅgakān || 33 ||
[Analyze grammar]

saṃviddhane yathā svapne purādyā bhānti khātmakāḥ |
tathā tadā tavaiṣyanti sargavargā nirargalāḥ || 34 ||
[Analyze grammar]

visphuranti mahāvyomni parṇaughāḥ kṣubhitānilaiḥ |
tathā sargānanantāṃstvaṃ drakṣyasyakṣīṇaniścayaḥ || 35 ||
[Analyze grammar]

sabhāsatyekṣaṇarucāṃ yathā jālaṃ sadapyasat |
jagadātma tathākāśasaṃvidāṃ khe sadapyasat || 36 ||
[Analyze grammar]

sarvorvījanadṛṣṭānāṃ lagnānāmindumaṇḍale |
yādṛgjālaṃ jagattādṛksthite'nanyatvamātmanaḥ || 37 ||
[Analyze grammar]

punaḥ sargaḥ punarvyoma punaḥ sargaḥ punarnabhaḥ |
ityevaṃ paśyataste'tra dīrghakālaḥ prayāsyati || 38 ||
[Analyze grammar]

atha dīrgheṇa kālena prasphuransargaparṇake |
udvegameṣyasi vyomni mahāmahimani svayam || 39 ||
[Analyze grammar]

udvegameṣyasi tatastapaso'nubhavatphalam |
nirdekṣyasi tadā dehamanantāmbarapūrakam || 40 ||
[Analyze grammar]

kimidaṃ kuśarīraṃ me bhārabhūtamiva sthitam |
mervādibhūbhṛtāṃ lakṣamapi yasmiṃstṛṇāyate || 41 ||
[Analyze grammar]

deho mamāpramāṇo'yaṃ vyāptaṃ vyoma mayākhilam |
pūrayāmi khamadyāpi bhāvi naivopagamyate || 42 ||
[Analyze grammar]

avidyā bata ghoreyamanantā ca pramīyate |
mīyate na ca kenāpi brahmajñānaṃ samaṃ vinā || 43 ||
[Analyze grammar]

tamimaṃ saṃtyajāmyeva dehamāvivṛtāntaram |
nānena kiṃcidāpnomi sādhusacchāstrasaṃgamam || 44 ||
[Analyze grammar]

anantāpāraparyantaṃ nirālambāmbarāspadam |
kiṃ nāmedaṃ śarīraṃ me suduṣprāpārthasaṃgamam || 45 ||
[Analyze grammar]

iti saṃcintya taṃ dehaṃ dhāraṇāṃ prāṇarecanīm |
kṛtvā tyakṣyasi saṃbhuktātphalācchuṣkaṃ yathā khagaḥ || 46 ||
[Analyze grammar]

kṛtvā dehaparityāgaṃ jīvaḥ prāṇasamanvitaḥ |
vyomni sthāsyati te tasminvātātsūkṣmo'pi vātavat || 47 ||
[Analyze grammar]

chinnapakṣo mahāmeruriva dehaḥ patiṣyati |
tatra bhūlokaśailādi sarvaṃ cūrṇīkariṣyati || 48 ||
[Analyze grammar]

śuṣkā bhagavatī dehaṃ tattadā bhakṣayiṣyati |
samātṛmaṇḍalā tena nirdoṣā bhūrbhaviṣyati || 49 ||
[Analyze grammar]

ityātmodantamakhilaṃ śrutavānasi suvrata |
tapastālīvane kṛtvā yathecchasi tathā kuru || 50 ||
[Analyze grammar]

vyādha uvāca |
aho nu bhagavanduḥkhaṃ paribhoktavyamakṣayam |
mayā vyarthamanarthāya yadarthena durarthitam || 51 ||
[Analyze grammar]

vidyate kiṃ vibho kācidyuktiḥ saiṣā sthitirvara |
anyathā bhavitavyo'rtho yadi nāsti taducyatām || 52 ||
[Analyze grammar]

muniruvāca |
avaśyaṃbhavitavyo'rtho na kadācana kenacit |
vidhātumanyathā śakyastanna kṣarati yatnataḥ || 53 ||
[Analyze grammar]

vāmāvāmaśiraḥpādaviparyayavidhau yathā |
puṃso na vidyate śaktistathā bhāvyanyathāsthitau || 54 ||
[Analyze grammar]

jyotiḥśāstrārthavijñānairiha bhāvyarthavedanam |
bhavatyanyadapūrvaṃ tu na kiṃcana kadācana || 55 ||
[Analyze grammar]

jayanti karmāṇi hi vedanāni yaiḥ prākṛtairadyatanānyupetya |
śarīradāhairapi nirvikārasaṃvinnayairbrahmatayaiva suptam || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: