Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVIII

śrīvasiṣṭha uvāca |
vātavarṣahimotpātapātabhagne dharātale |
jaḍavego'gamadvṛddhiṃ kalāviva mahīpatiḥ || 1 ||
[Analyze grammar]

gaṅgāpravāhapatitadhārāpātavivardhitaḥ |
saritsahasraiḥ sahasā merumandarabhāsuraiḥ || 2 ||
[Analyze grammar]

ādityapathasaṃprāptakandaro jaḍamantharaḥ |
ekārṇavaḥ samucchūna āsīnmūrkha iveśvaraḥ || 3 ||
[Analyze grammar]

vipulāvartavṛttyāttavivṛttādrijarattṛṇaḥ |
sphurattuṅgataraṅgāgranigīrṇādityamaṇḍalaḥ || 4 ||
[Analyze grammar]

merumandarakailāsavindhyasahyajalecaraḥ |
galitāvanipaṅkāntarlīnavyālamṛṇālakaḥ || 5 ||
[Analyze grammar]

ardhadagdhadrumavanavyūhaśaivalasaṃkaṭaḥ |
trailokyabhasmasaṃsṛṣṭa āsītkardamakutsitaḥ || 6 ||
[Analyze grammar]

nabhaḥstambhavṛhaddhānottālabhāskarapuṣkaraḥ |
dhārājālamahāmbhodavilīnanalinīdalaḥ || 7 ||
[Analyze grammar]

ḍiṇḍīraparvataprāntanadadunmattavāridaḥ |
bhramadindrānilārkendupurapattanapūraṇaiḥ || 8 ||
[Analyze grammar]

kāṣṭhavatprohyamāṇograsurāsurajanotkaraḥ |
śanaiḥ kramocchūnatayā lihannādityamaṇḍalam || 9 ||
[Analyze grammar]

tarattāratarārāvadhārādharasamudbhavaiḥ |
budbudaiḥ parisaṃdigdhaprohyamāṇamahācalaḥ || 10 ||
[Analyze grammar]

bhramadbudbudaviśrāntabhrāntakalpāntavāridaḥ |
uttālaistairanādhāraiḥ paśyannaparavāridam || 11 ||
[Analyze grammar]

mahāpravāhavāryoghaghoṣaghuṃghumitāmbaraḥ |
ekapravāhamahitasavyomakulaparvataḥ || 12 ||
[Analyze grammar]

caṇḍavātakṛtāpūrvajalaughakulaparvataiḥ |
mahāghuraghurārāvaghargharogramahārayaḥ || 13 ||
[Analyze grammar]

brahmāṇḍakhaṇḍasaṃghaṭṭaparāvṛttibhiruddhataḥ |
kurvanyojanalakṣāṇi vitatānyunnatāni ca || 14 ||
[Analyze grammar]

tṛṇairiva taraṅgeṣu dolāndolanamadribhiḥ |
kurvadbhirupalāghātabhagnabhāskaramaṇḍalaḥ || 15 ||
[Analyze grammar]

śūnyabrahmāṇḍaviṣulajalaghātakulāyake |
nīlānacalakākolāñjahansalilajālakaiḥ || 16 ||
[Analyze grammar]

mṛtāmṛtamahadbhūtamajjanonmajjanākulān |
taraṃgamakarāvartapratibimbānvitāniva || 17 ||
[Analyze grammar]

mṛtaśiṣṭānpurabhraṣṭānphenādritaṭikoṭiṣu |
dadhajjalabalaśrāntāṃstridaśānmaśakāniva || 18 ||
[Analyze grammar]

vipulādyatanākāśavipulānambubududān |
sadvasrasaṃkhyānkalayaṃllocanānīva vāsavaḥ || 19 ||
[Analyze grammar]

śaradvyomasamābhgegairvaladbhirbudgudekṣaṇaiḥ |
paśyanniva nadīdhārānbheghānātāmrapūrakān || 20 ||
[Analyze grammar]

puṣkarāvartakābhrāṇāṃ bahubhirvīcimaṇḍalaiḥ |
kurvannāliṅganānīva sapakṣādrivadutthitaiḥ || 21 ||
[Analyze grammar]

trijagadgrāsasaṃtṛptaḥ pragāyanniva ghargharaiḥ |
svairnṛtyanniva cogrādrikaṭakairvīcidordrumaiḥ || 22 ||
[Analyze grammar]

nadīdhārādharairūrdhve madhye dagdhairdharādharaiḥ |
adho dharādharairnāgairadharaḥ paṅkagairvṛtaḥ || 23 ||
[Analyze grammar]

dhārātripathagāpūrairnipatadbhirnirantaram |
magnonmagno hyamānādriśṛṅgaḍiṇḍīrabudbudaḥ || 24 ||
[Analyze grammar]

uhyamānadalatsvargakhaṇḍakrandannabhaścaraḥ |
vahadvidyādharīvṛndapadminīsundarāntaraḥ || 25 ||
[Analyze grammar]

ekārṇavapayaḥpūrairghargharārāvaraṃhasi |
trailokyakhaṇḍasaṃhāre prohyamāṇe mahāmbhasi || 26 ||
[Analyze grammar]

nāsītkaścitparitrātā hantā'vīcivaśo'pi ca |
śaknoti kaḥ paritrātuṃ kālena kavalīkṛtam || 27 ||
[Analyze grammar]

nākāśamāsīnna diganta āsīdadho'pi nāsīnna tadūrdhvamāsīt |
bhūtaṃ na āsīnna ca sarga āsīdāsītparaṃ kevalameva vāri || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: