Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīvasiṣṭha uvāca |
etasminnantare cakṣurvyomastho'hamathātyajam |
brahmaloke mahāloke prabhāte'rkaprabhāmiva || 1 ||
[Analyze grammar]

yāvaddṛṣṭo mayā tatra śailādiva vinirmitaḥ |
parameṣṭhī samādhisthaḥ pradhānaparivāravān || 2 ||
[Analyze grammar]

samūhaścaiva devānāṃ munīnāṃ bhāvitātmanām |
śukro bṛhaspatiścaiva śakro vaiśravaṇo yamaḥ || 3 ||
[Analyze grammar]

somo'tha varuṇo'gniśca tathānye'pi surarṣayaḥ |
devagandharvasiddhānāṃ sādhyānāṃ ca vināyakāḥ || 4 ||
[Analyze grammar]

lipikarmārpitākārāḥ sarve dhyānaparāyaṇāḥ |
baddhapadmāsanāstatra nirjīvā iva saṃsthitāḥ || 5 ||
[Analyze grammar]

atha te dvādaśādityāstamevoddeśamāgatāḥ |
baddhapadmāsanāstasthustathaivāśu yathaiva te || 6 ||
[Analyze grammar]

tato muhūrtamātreṇa dṛṣṭavānahamabjajam |
puro vinidratāṃ yātaḥ svapnadṛṣṭamivāgragam || 7 ||
[Analyze grammar]

brahmalokajanaṃ sarvaṃ mahatāmiva vāsanām |
nāpaśyaṃ svapnanagaraṃ budhyamāna ivāgragam || 8 ||
[Analyze grammar]

araṇyaśūnyamevāsīttadbrahmamananaṃ tadā |
kaṭhinākāṇḍavidhvastaṃ pṛthivyāmiva pattanam || 9 ||
[Analyze grammar]

sarva eva na ca kvāpi te tathā tādṛśāstadā |
ṛṣayo munayo devā vedā vidyādharādayaḥ || 10 ||
[Analyze grammar]

jñātaṃ tato'vadhānena mayā nabhasi tiṣṭhatā |
yāvannirvāṇamāpannā brahmavatsarva eva te || 11 ||
[Analyze grammar]

vāsanāyāṃ vilīnāyāmadarśanamupāgatāḥ |
svapnalokāḥ prabuddhānāmiva svaṃ rūpamāgatāḥ || 12 ||
[Analyze grammar]

ākāśātmaiva deho'yaṃ bhāti vāsanayā sphuṭaḥ |
tadabhāvāttu no bhāti svapno bodhavato yathā || 13 ||
[Analyze grammar]

antarikṣagato deho yathā svapne vilokyate |
bodhe tadvāsanāśāntau na kiṃcidapi lakṣyate || 14 ||
[Analyze grammar]

jāgratyapi tathaivāyaṃ vāsanāyāḥ parikṣaye |
naivātivāhiko naiva lakṣyate'trādhibhautikaḥ || 15 ||
[Analyze grammar]

svapnānubhava eṣo'tra dṛṣṭāntatvena lakṣyate |
ābālametatsaṃsiddhamanubhūtaṃ śrutaṃ smṛtam || 16 ||
[Analyze grammar]

apahnute ca vā yo'pi svamevānubhavaṃ śaṭhaḥ |
sa tyājyaḥ ko hyalīkena suptamudvodhayetkila || 17 ||
[Analyze grammar]

dehakāraṇakaḥ svapno dehābhāvānna dṛśyate |
iti cettadadehānāṃ paraloko'pi nāsti ca || 18 ||
[Analyze grammar]

ityetadabhaviṣyaccettaccharīrakasaṃkṣaye |
nābhaviṣyadayaṃ sargaḥ sa cāstyeva ca sarvadā || 19 ||
[Analyze grammar]

avayavavibhāgātmanyavaśyaṃbhāvini kṣaye |
na kadācidanitthaṃ tajjagadityapyasaṃsthitam || 20 ||
[Analyze grammar]

na kadācijjagannāśo dehodbhūtaguṇādikam |
madaśaktiriva jñaptirudetīti ca vakṣi cet || 21 ||
[Analyze grammar]

tatpurāṇetihāsānāṃ sarvasaṃkṣayavādinām |
smṛtyādīnāṃ savedānāṃ vaiyarthyamupajāyate || 22 ||
[Analyze grammar]

apramāṇatayaitasminnarthe teṣāṃ mahāmate |
anyatrāṇi pramāṇatvaṃ vandhyādāvapi kiṃ bhavet || 23 ||
[Analyze grammar]

na caitadiṣyate loke jagaducchedakāraṇāt |
anyaccāstāmetadaṅga mamedamaparama śrṛṇu || 24 ||
[Analyze grammar]

madaśaktyātmani jñāne dṛṣṭā deśāntareṣu yā |
prasṛtānāṃ piśācādidehatā sā na sidhyati || 25 ||
[Analyze grammar]

atha sāpi mudhā bhrāntiryāvaddehaṃ pradṛśyate |
iti cettanmudhā nāma satyamityeva vo bhavet || 26 ||
[Analyze grammar]

evaṃ cettatparo lokaḥ satsvarganarakādikam |
ityeṣāpi na saṃvitkiṃ satyatāmupagacchati || 27 ||
[Analyze grammar]

na piśācapramā satyā madaśaktimato'pi hi |
pratibhāsya na satyā syātparalokātmikā katham || 28 ||
[Analyze grammar]

piśāco'stīti cetsaṃvitsatyārthā tena saṃvidaḥ |
mṛtasyāsti paro loka ityasyāṃ kiṃ na satyatā || 29 ||
[Analyze grammar]

kākatālīyavaddehātpaiśācī jñaptirasti cet |
paralokārthasaṃvittiḥ kathaṃ nāsti sakāraṇā || 30 ||
[Analyze grammar]

yāntarvetti yathā saṃvitsā tathānubhavatyalam |
astu satyamasatyaṃ vā siddhamityanubhūtitaḥ || 31 ||
[Analyze grammar]

mṛtasyāsti paro loko vidityevaṃmayī bhavet |
sati vā'sati dehe'smiṃstena kiṃ sadasacca kim || 32 ||
[Analyze grammar]

tasmātsvabhāvaḥ prathamaṃ prasphuranvetti saṃvidam |
vāsanākāraṇaṃ paścādbuddhvā saṃpaśyati bhramam || 33 ||
[Analyze grammar]

tatkṣayācchamamāyāti draṣṭṛdṛśyadṛgāmayaḥ |
tatsattāyāmudetīyaṃ saṃsṛtyākhyā piśācikā || 34 ||
[Analyze grammar]

upalambha udetyādau brahmaṇo vāsanā tataḥ |
tacchāntiṃ viddhi nirvāṇaṃ tatsattāṃ saṃsṛtibhramam || 35 ||
[Analyze grammar]

utpannaiva ca sānādau parabrahmaṇyasaṃbhavāt |
utpannā samayādyāsau brahmaiva parameva sat || 36 ||
[Analyze grammar]

etāvadyatparijñānaṃ tannirvāṇaṃ vidurbudhāḥ |
yadatraivāparijñānaṃ taṃ bandhaṃ viddhi rāghava || 37 ||
[Analyze grammar]

vijñānaghana evāyaṃ kacanākacanātmakaḥ |
svayameva kacatyantarna kacatyeva vā svayam || 38 ||
[Analyze grammar]

saṃvidaṃśaparāvṛttimātre pelavarūpiṇi |
bandhadṛṅmokṣadṛk ceti kleśastatsādhanaṃ kiyat || 39 ||
[Analyze grammar]

saṃvidudvodhane bandhastadanudvodhane śivam |
asatsadvajjagadbhāti saṃvidudvodhanodaram || 40 ||
[Analyze grammar]

ajaḍaṃ vedanaṃ suptaṃ mokṣa ityabhidhīyate |
prabuddhaṃ bandha ityāhuryadicchasi tadāhara || 41 ||
[Analyze grammar]

nirvāṇavāsanamanantamanādyamacchabodhaikatānamapayantraṇamastaśaṅkam |
advaitamaikyarahitaṃ ca nirastaśūnyamākāśakośaviśadāśayaśāntamāsva || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: