Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

śrīvasiṣṭha uvāca |
athavā raghuvaṃśākhyanabhaḥpūrṇaniśākara |
balivadbuddhibhedena jñānamāsādayāmalam || 1 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansarvadharmajña tvatprasādānmayā hṛdi |
prāptaṃ prāptavyamakhilaṃ viśrāntaṃ cāmale pade || 2 ||
[Analyze grammar]

śaradīvāmbarādabhramadabhraṃ mama cetasaḥ |
vibho vyapagataṃ sarvaṃ tṛṣṇākhyaṃ tanmahātamaḥ || 3 ||
[Analyze grammar]

amṛtāpūritaḥ svasthaḥ śītalātmā mahādyutiḥ |
tiṣṭhāmyānandavānantaḥ sāyaṃ pūrṇaṃ ivoḍurāṭ || 4 ||
[Analyze grammar]

aśeṣasaṃśayāmbhodaśaratsamaya kiṃtvaham |
tṛptimeṣāṃ na gacchāmi vacasāṃ vadatastava || 5 ||
[Analyze grammar]

balervijñānasaṃprāptiṃ punarmadbodhavṛddhaye |
vibho kathaya khidyante santo nāvanataṃ prati || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu rāghava te vakṣye balervṛttāntamuttamam |
śrutena yena taṃ tattvabodhaṃ prāpsyasi śāśvatam || 7 ||
[Analyze grammar]

astyasmiñjagataḥ kośe kasmiṃściddiṅnikuñjake |
pātālamiti vikhyāto loko bhūmeradhaḥ sthitaḥ || 8 ||
[Analyze grammar]

kṣīrodārṇavajātābhirdiradhābhiramṛtāṃśubhiḥ |
kvaciddānavakanyābhirbhāti nirvivarāntaraḥ || 9 ||
[Analyze grammar]

jihvāgaṇoddāmaravairvilolarasanāyugaiḥ |
kvacidbhogibhirāpūrṇaḥ sahasraśatamastakaiḥ || 10 ||
[Analyze grammar]

dehādrivalitāśeṣaviśvoddharaṇaghasmaraiḥ |
kvaciddanusutairvyāptaścaladbhiriva merubhiḥ || 11 ||
[Analyze grammar]

kumbhakūṭāgraviśrāntavasudhāmaṇḍalodaraiḥ |
kvaciddigdantibhirdantadrumādribhirupāśritaḥ || 12 ||
[Analyze grammar]

mahākaṭakaṭāśabdatrastabhūtaparamparaiḥ |
kvaciddurgandhabhūtābhairadhonārakamaṇḍalaiḥ || 13 ||
[Analyze grammar]

ābhūtalamabhiprotasaptapātālamaṇḍalaiḥ |
kvacidratnākarairvyāptaḥ pātālairvivarairiva || 14 ||
[Analyze grammar]

surāsuraśiraḥsuptapādāmbhoruhapāṃsunā |
kvacidbhagavatā tena kapilena pavitritaḥ || 15 ||
[Analyze grammar]

āsurīsaṃbhṛtānantapūjanakrīḍanaiṣiṇā |
kvacidbhagavatā tena hāṭakeśena pālitaḥ || 16 ||
[Analyze grammar]

tasminnasuradostambhadhāryamāṇamahābhare |
babhūva dānavo rājā virocanasuto baliḥ || 17 ||
[Analyze grammar]

sākrandena samaṃ sarvaiḥ suravidyādharoragaiḥ |
pādasaṃvāhanaṃ yasya surarājena vāñchitam || 18 ||
[Analyze grammar]

kośastrailokyaratnānāṃ pātā sarvaśarīriṇām |
dhartā bhuvanadhartṛṇāṃ yasya pālayitā hariḥ || 19 ||
[Analyze grammar]

airāvaṇasya saṃśoṣaṃ yannāmnā kaṭabhittayaḥ |
kekayevāhihṛnnāḍyo jagmurājagmurārtatām || 20 ||
[Analyze grammar]

pratāpogroṣmabhiryasya kalpakāla ivābdhayaḥ |
yayuḥ śoṣonmukhāḥ sapta saptatāṃ kupitākṛteḥ || 21 ||
[Analyze grammar]

yadadhvarāgryadhūmābhrarājayo valitābdhayaḥ |
brahmāṇḍakoṭarasyāsya sadā kavacatāṃ yayuḥ || 22 ||
[Analyze grammar]

yasya dṛṣṭidṛḍhāghātanunnādhārakulācalāḥ |
vinamanti diśaḥ sarvā latāḥ phalanatā iva || 23 ||
[Analyze grammar]

līlāvijitaniḥśeṣabhuvanābhogabhūṣaṇaḥ |
daśakoṭīḥ sa varṣāṇi daityo rājyaṃ cakāra ha || 24 ||
[Analyze grammar]

atha gacchatsvanalpeṣu yugeṣvāvartavṛttiṣu |
surāsuramahaugheṣu protpatatsu patatsu ca || 25 ||
[Analyze grammar]

ajasramatibhukteṣu trailokyodāravṛttiṣu |
bhogeṣvabhajadudvegaṃ balirdānavanāyakaḥ || 26 ||
[Analyze grammar]

meruśrṛṅgaśikhāratnakṛtavātāyanasthitaḥ |
ekadā cintayāmāsa svayaṃ saṃsārasaṃsthitim || 27 ||
[Analyze grammar]

kiyantamidamakṣuṇṇaśaktinaiva mayādhunā |
sāmrājyamiha kartavyaṃ vihartavyaṃ jagattraye || 28 ||
[Analyze grammar]

mahatā mama rāṣṭreṇa trailokyādbhutakāriṇā |
kiṃ vā bhavati bhuktena bhūribhogātihāriṇā || 29 ||
[Analyze grammar]

āpātamātramadhuramāvaśyakaparikṣayam |
bhogopabhogamātraṃ me kiṃ nāmedaṃ sukhāvaham || 30 ||
[Analyze grammar]

punardinaikakalanāśarvarīsaṃsthitiḥ punaḥ |
punastānyeva karmāṇi lajjāyai naca tuṣṭaye || 31 ||
[Analyze grammar]

punarāliṅgyate kāntā punareva ca bhujyate |
seyaṃ śiśujanakrīḍā lajjāyai mahatāmiha || 32 ||
[Analyze grammar]

tameva bhuktavirasaṃ vyāpāraughaṃ punaḥpunaḥ |
divase divase kurvanprājñaḥ kasmānna lajjate || 33 ||
[Analyze grammar]

punardinaṃ punā rātriḥ punaḥ kāryaparamparāḥ |
punaḥpunarahaṃ manye prājñasyeyaṃ viḍambanā || 34 ||
[Analyze grammar]

ūrmitāṃ punarāsādya punareti nirūrmitām |
yathā jalaṃ tathaivāyaṃ tāṃ tāmeti kriyāṃ janaḥ || 35 ||
[Analyze grammar]

unmattaceṣṭitākārā punaḥpunariyaṃ kriyā |
janaṃ hāsayate prājñaṃ bālalīlopamā muhuḥ || 36 ||
[Analyze grammar]

kṛtayāpyanayā nityaṃ kriyayā kṛtakāryayā |
ko'rthaḥ syāttādṛśo yena punaḥ karma na vidyate || 37 ||
[Analyze grammar]

kiyantamathavā kālamidamāḍamvaraṃ mahat |
ihāsmābhiranuṣṭheyaṃ kiṃ tāvatsamavāpyate || 38 ||
[Analyze grammar]

ananteyaṃ śiśukrīḍā vastuśūnyaiva vastutaḥ |
āvṛttyā kriyate vyarthamanarthaprasarārthibhiḥ || 39 ||
[Analyze grammar]

phalamekaṃ mahodāraṃ neha paśyāmi kiṃcana |
kāryamastītaratprāpte yasminnāma na kiṃcana || 40 ||
[Analyze grammar]

bhogādṛte kimanyatsyāttadbhavyamavināśi yat |
evaṃ saṃcintayāmyāśu dadhyau matvetyasau baliḥ || 41 ||
[Analyze grammar]

athābhyuvācāsurarāḍāḥ saṃsmṛtamiti kṣaṇāt |
svātmanyeva manasyarthaṃ sabhrūbhaṅgaṃ vimarśayan || 42 ||
[Analyze grammar]

purā kileha bhagavānpṛṣṭo'bhūtsa virocanaḥ |
pitā mayātmatattvajño dṛṣṭalokaparāvaraḥ || 43 ||
[Analyze grammar]

yathā sakaladuḥkhānāṃ sukhānāṃ ca mahāmate |
yatra sarve bhramāḥ śāntāḥ ko'sau sīmānta ucyate || 44 ||
[Analyze grammar]

kopaśānto manomohaḥ kvātītāḥ sakalaiṣaṇāḥ |
virāmarahitaṃ kutra tāta viśramaṇaṃ ciram || 45 ||
[Analyze grammar]

kiṃ prāpteha samastebhyaḥ prāpye'smiṃstṛptimānpumān |
kiṃ dṛṣṭvā darśanaṃ bhūyo na tātopakarotyalam || 46 ||
[Analyze grammar]

atyantabahavo'pyete bhogā hi na sukhāvahāḥ |
kṣobhayanti mano mohe pātayanti satāmapi || 47 ||
[Analyze grammar]

tattātāvihatānandasundaraṃ kiṃcideva me |
tādṛkkathaya yatrasthaściraṃ viśrāntimemyaham || 48 ||
[Analyze grammar]

ityākarṇya purā niśākarakaraspardhālugucchaskhalatpuṣpāpūrakṛtāvaguṇṭhanapadasyoktaṃ tale tena me |
pitrā svargahṛtasya sāgarataroḥ saṃropitasyājire sphārākārarasāyanāsavasamaṃ saṃmohaśāntyai vacaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: