Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVII

śrīrāma uvāca |
brahmanmanasa evedamantaścāḍambaraṃ sṛtam |
yatastadeva karmeti vākyārthādupalabhyate || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dṛḍhabhāvoparaktena manasaivorarīkṛtam |
marucaṇḍātapeneva bhāsvarāvaraṇaṃ punaḥ || 2 ||
[Analyze grammar]

brahmātmani jagatyasminmana ekākṛtiṃ gatam |
kvacinnaratayā rūḍhaṃ kvacitsuratayotthitam || 3 ||
[Analyze grammar]

kvaciddaityatayollāsi kvacidyakṣatayoditam |
kvacidgandharvatāṃ prāptaṃ kvacitkinnararūpi ca || 4 ||
[Analyze grammar]

nānācāranabhobhāgapurapattanarūpayā |
manye vitatayākṛtyā mana eva vijṛmbhate || 5 ||
[Analyze grammar]

evaṃ sthite śarīraughastṛṇakāṣṭhalatopamaḥ |
tadvicāraṇayā ko'rtho vicāryaṃ mana eva naḥ || 6 ||
[Analyze grammar]

tenedaṃ sarvamābhogi jagadityākulaṃ tatam |
manye tadvyatirekeṇa paramātmaiva śiṣyate || 7 ||
[Analyze grammar]

ātmā sarvapadātītaḥ sarvagaḥ sarvasaṃśrayaḥ |
tatprasādena saṃsāre mano dhāvati valgati || 8 ||
[Analyze grammar]

mano manye manaḥ karma taccharīreṣu kāraṇam |
jāyate mriyate taddhi nātmanīdṛgvidhā guṇāḥ || 9 ||
[Analyze grammar]

mana eva vicāreṇa manye vilayameṣyati |
manovilayamātreṇa tataḥ śreyo bhaviṣyati || 10 ||
[Analyze grammar]

manonāmni parikṣīṇe karmaṇyāhitasaṃbhrame |
mukta ityucyate jantuḥ punarnāma na jāyate || 11 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanbhavatā proktā jātayastrividhā nṛṇām |
prathamaṃ kāraṇaṃ tāsāṃ manaḥ sadasadātmakam || 12 ||
[Analyze grammar]

tatkathaṃ śuddhacinnāmnastattvādbuddhivivarjitāt |
utthitaṃ sphāratāṃ yātaṃ jagaccitrakaraṃ manaḥ || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ākāśā hi trayo rāma vidyante vitatāntarāḥ |
cittākāśaścidākāśo bhūtākāśastṛtīyakaḥ || 14 ||
[Analyze grammar]

ete hi sarvasāmānyāḥ sarvatraiva vyavasthitāḥ |
śuddhacittatvaśaktyā tu labdhasattātmatāṃ gatāḥ || 15 ||
[Analyze grammar]

sabāhyābhyantarastho yaḥ sattāsattāvabodhakaḥ |
vyāpī samastabhūtānāṃ cidākāśaḥ sa ucyate || 16 ||
[Analyze grammar]

sarvabhūtahitaḥ śreṣṭho yaḥ kālakalanātmakaḥ |
yenedamātataṃ sarvaṃ cittākāśaḥ sa ucyate || 17 ||
[Analyze grammar]

daśadiṅmaṇḍalābhogairavyucchinnavapurhi yaḥ |
bhūtātmāsau ya ākāśaḥ pavanābdādisaṃśrayaḥ || 18 ||
[Analyze grammar]

ākāśacittākāśau dvau cidākāśabalodbhavau |
citkāraṇaṃ hi sarvasya kāryaughasya dinaṃ yathā || 19 ||
[Analyze grammar]

jaḍo'smi na jaḍo'smīti niścayo malinaścitaḥ |
yastadeva mano viddhi tenākāśādi bhāvyate || 20 ||
[Analyze grammar]

aprabuddhātmaviṣayamākāśatrayakalpanam |
kalpyate upadeśārthaṃ prabuddhaviṣayaṃ na tu || 21 ||
[Analyze grammar]

ekameva paraṃ brahma sarva sarvāvapūrakūm |
prabuddhaviṣayaṃ nityaṃ kalākalanavarjitam || 22 ||
[Analyze grammar]

dvaitādvaitasamudbhedairvākyasaṃdarbhagarbhitaiḥ |
upadeśyata evājño na prabuddhaḥ kathaṃcana || 23 ||
[Analyze grammar]

yāvadrāmāprabuddhastvamākāśatrayakalpanā |
tāvadevāvabodhārthaṃ mayā tvamupadiśyase || 24 ||
[Analyze grammar]

ākāśacittākāśādyāścidākāśakalaṅkitāt |
prasūtā dāvadahanādyathā marumarīcayaḥ || 25 ||
[Analyze grammar]

cinoti malinaṃ rūpaṃ cittatāṃ samupāgatam |
trijagantīndrajālāni racayatyākulātmakam || 26 ||
[Analyze grammar]

cittatvamasya malinasya cidātmakasya tattvasya dṛśyata idaṃ nanu bodhahīnaiḥ |
śuktau yathā rajatatā natu bodhavadbhirmaurkhyeṇa bandha iha bodhabalena mokṣaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: