Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīrāma uvāca |
bhagavanmuniśārdūla kimiveha manobhrame |
vidyate kathamutpannaṃ mano māyāmayaṃ kutaḥ || 1 ||
[Analyze grammar]

utpattimādāviti me samāsena vada prabho |
pravakṣyasi tataḥ śiṣṭaṃ vaktavyaṃ vadatāṃ vara || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mahāpralayasaṃpattāvasatāṃ samupāgate |
aśeṣadṛśyasargādau śāntamevāvaśiṣyate || 3 ||
[Analyze grammar]

āste'nastamito bhāsvānajo devo nirāmayaḥ |
sarvadā sarvakṛtsarvaḥ paramātmā maheśvaraḥ || 4 ||
[Analyze grammar]

yato vāco nivartante yo muktairavagamyate |
yasya cātmādikāḥ saṃjñāḥ kalpitā na svabhāvajāḥ || 5 ||
[Analyze grammar]

yaḥ pumānsāṃkhyadṛṣṭīnāṃ brahma vedāntavādinām |
vijñānamātraṃ vijñānavidāmekāntanirmalam || 6 ||
[Analyze grammar]

yaḥ śūnyavādināṃ śūnyo bhāsako yo'rkatejasām |
vaktā mantā ṛtaṃ bhoktā draṣṭā kartā sadaiva saḥ || 7 ||
[Analyze grammar]

sannapyasadyo jagati yo dehastho'pi dūragaḥ |
citprakāśo hyayaṃ yasmādāloka iva bhāsvataḥ || 8 ||
[Analyze grammar]

yasmādviṣṇvādayo devāḥ sūryādiva marīcayaḥ |
yasmājjagantyanantāni budbudā jaladheriva || 9 ||
[Analyze grammar]

yaṃ yānti dṛśyavṛndāni payāṃsīva mahārṇavam |
ya ātmānaṃ padārthaṃ ca prakāśayati dīpavat || 10 ||
[Analyze grammar]

ya ākāśe śarīre ca dṛṣatsvapsu latāsu ca |
pāṃsuṣvadriṣu vāteṣu pātāleṣu ca saṃsthitaḥ || 11 ||
[Analyze grammar]

yaḥ plāvayati saṃrabdhaṃ puryaṣṭakamitastataḥ |
yena mūkīkṛtā mūḍhāḥ śilā dhyānamivāsthitāḥ || 12 ||
[Analyze grammar]

vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ |
āpo drutāḥ kṛtā yena dīpo yasya vaśo raviḥ || 13 ||
[Analyze grammar]

prasaranti yataścitrāḥ saṃsārāsāravṛṣṭayaḥ |
akṣayāmṛtasaṃpūrṇādambhodādiva vṛṣṭayaḥ || 14 ||
[Analyze grammar]

āvirbhāvatirobhāvamayāstribhuvanormayaḥ |
sphurantyatitate yasminmarāviva marīcayaḥ || 15 ||
[Analyze grammar]

nāśarūpo vināśātmā yo'ntaḥsthaḥ sarvajantuṣu |
gupto yo'pyatirikto'pi sarvabhāveṣu saṃsthitaḥ || 16 ||
[Analyze grammar]

prakṛtivratatirvyomni jātā brahmāṇḍasatphalā |
cittamūlendriyadalā yena nṛtyati vāyunā || 17 ||
[Analyze grammar]

yaścinmaṇiḥ prakacati pratidehasamudgake |
yasminnindau sphurantyetā jagajjālamarīcayaḥ || 18 ||
[Analyze grammar]

praśānte ciddhane yasmisphurantyamṛtavarṣiṇi |
dhārājalāni bhūtāni sṛṣṭayastaḍitaḥ sphuṭāḥ || 19 ||
[Analyze grammar]

camatkurvanti vastūni yadālokatayā mithaḥ |
asajjātamasadyena yena satsattvamāgatam || 20 ||
[Analyze grammar]

calatīdamanicchasya kāyo yo yasya saṃnidhau |
jaḍaṃ paramaraktasya śāntamātmani tiṣṭhataḥ || 21 ||
[Analyze grammar]

niyatirdeśakālau ca calanaṃ spandanaṃ kriyā |
iti yena gatāḥ sattāṃ sarvasattātigāminā || 22 ||
[Analyze grammar]

śuddhasaṃvinmayatvādyaḥ khaṃ bhavedvyomacintayā |
padārthacintayārthatvamiva tiṣṭhatyadhiṣṭhitaḥ || 23 ||
[Analyze grammar]

kurvannapīha jagatāṃ mahatāmanantavṛndaṃ na kiṃcana karoti na kāścanāpi |
svātmanyanastamayasaṃvidi nirvikāre tyaktodayasthitimati sthita eka eva || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: