Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VI

śrīvasiṣṭha uvāca |
asya devādhidevasya parasya paramātmanaḥ |
jñānādeva parā siddhirna tvanuṣṭhānaduḥkhataḥ || 1 ||
[Analyze grammar]

atra jñānamanuṣṭhānaṃ natvanyadupayujyate |
mṛgatṛṣṇājalabhrāntiśāntau cedaṃ nirūpitam || 2 ||
[Analyze grammar]

nahyeṣa dūre nābhyāśe nālabhyo viṣame na ca |
svānandābhāsarūpo'sau svadehādeva labhyate || 3 ||
[Analyze grammar]

kiṃcinnopakarotyatra tapodānavratādikam |
svabhāvamātre viśrāntimṛte nātrāsti sādhanam || 4 ||
[Analyze grammar]

sādhusaṃgamasacchāstraparataivātra kāraṇam |
sādhanaṃ bādhanaṃ mohajālasya yadakṛtrimam || 5 ||
[Analyze grammar]

aryaṃ sadeva ityeva saṃparijñānamātrataḥ |
jantorna jāyate duḥkhaṃ jīvanmuktatvameti ca || 6 ||
[Analyze grammar]

śrīrāma uvāca |
saṃparijñātamātreṇa kilānenātmanātmanā |
punardoṣā na bādhante maraṇādyāḥ kadācana || 7 ||
[Analyze grammar]

devadevo mahāneṣa kuto dūrādavāpyate |
tapasā kena tīvreṇa kleśena kiyatāthavā || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svapauruṣaprayatnena vivekena vikāsinā |
sa devo jñāyate rāma na tapaḥsnānakarmabhiḥ || 9 ||
[Analyze grammar]

rāgadveṣatamaḥkrodhamadamātsaryavarjanam |
vinā rāma tapodānaṃ kleśa eva na vāstavam || 10 ||
[Analyze grammar]

rāgādyupahate citte vañcayitvā paraṃ dhanam |
yadarjyate tasya dānādyasyārthāstasya tatphalam || 11 ||
[Analyze grammar]

rāgādyupahate citte vratādi kriyate ca yat |
taddambhaḥ procyate tasya phalamasti manāṅga ca || 12 ||
[Analyze grammar]

tasmātpuruṣayatnena mukhyamauṣadhamāharet |
sacchāstrasajjanāsaṅgau saṃsṛtivyādhināśanau || 13 ||
[Analyze grammar]

atraikaṃ pauruṣaṃ yatnaṃ varjayitvetarā gatiḥ |
sarvaduḥkhakṣayaprāptau na kācidupapadyate || 14 ||
[Analyze grammar]

śrṛṇu tatpauruṣaṃ kīdṛgātmajñānasya labdhaye |
yena śāmyatyaśeṣeṇa rāgadveṣaviṣūcikā || 15 ||
[Analyze grammar]

yathāsaṃbhavayā vṛttyā lokaśāstrāviruddhayā |
saṃtoṣasaṃtuṣṭamanā bhogagandhaṃ parityajet || 16 ||
[Analyze grammar]

yathāsaṃbhavamudyogādanudvignatayā svayā |
sādhusaṃgamasacchāstraparatāṃ prathamaṃ śrayet || 17 ||
[Analyze grammar]

yathāprāptārthasaṃtuṣṭo yo garhitamupekṣate |
sādhusaṃgamasacchāstraparaḥ śīghraṃ sa mucyate || 18 ||
[Analyze grammar]

vicāreṇa parijñātasvabhāvasya mahāmateḥ |
anukampyā bhavantyete brahmaviṣṇvindraśaṃkarāḥ || 19 ||
[Analyze grammar]

deśe yaṃ sujanaprāyā lokāḥ sādhuṃ pracakṣate |
sa viśiṣṭaḥ sa sādhuḥ syāttaṃ prayatnena saṃśrayet || 20 ||
[Analyze grammar]

adhyātmavidyā vidyānāṃ pradhānaṃ tatkathāśrayam |
śāstraṃ sacchāstramityāhurmucyate tadvicāraṇāt || 21 ||
[Analyze grammar]

sacchāstrasatsaṃgamajairvivekaistathā vinaśyanti balādavidyāḥ |
yathā jalānāṃ katakānuṣaṅgādyathā janānāṃ matayo'pi yogāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: