Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīrāma uvāca |
doṣairjarjaratāṃ yāti satkāryādāryasevanāt |
vātāntaḥpicchalavavaccetaścalati cañcalam || 1 ||
[Analyze grammar]

itaścetaśca suvyagraṃ vyarthamevābhidhāvati |
dūrāddūrataraṃ dīnaṃ grāme kauleyako yathā || 2 ||
[Analyze grammar]

na prāpnoti kvacitkiṃcitprāptairapi mahādhanaiḥ |
nāntaḥ saṃpūrṇatāmeti karaṇḍaka ivāmbubhiḥ || 3 ||
[Analyze grammar]

nityameva mune śūnyaṃ kadāśāvāgurāvṛtam |
na mano nivṛtiṃ yāti mṛgo yūthādiva cyutaḥ || 4 ||
[Analyze grammar]

taraṅgataralāṃ vṛttiṃ dadhadālūnaśīrṇatām |
parityajya kṣaṇamapi hṛdaye yāti na sthitim || 5 ||
[Analyze grammar]

mano mananavikṣubdhaṃ diśo daśa vidhāvati |
mandarāhananoddhūtaṃ kṣīrārṇavapayo yathā || 6 ||
[Analyze grammar]

kallolakalitāvartaṃ māyāmakaramālitam |
na niroddhuṃ samartho'smi manomayamahārṇavam || 7 ||
[Analyze grammar]

bhogadūrvāṅkurākāṅkṣī śvabhrapātamacintayan |
manohariṇako brahmandūraṃ viparidhāvati || 8 ||
[Analyze grammar]

na kadācana me cetaḥ svāmālūnaviśīrṇatām |
tyajatyākulayā vṛttyā cañcalatvamivārṇavaḥ || 9 ||
[Analyze grammar]

cetaścañcalayā vṛttyā cintānicayacañcuram |
dhṛtiṃ badhnāti naikatra pañjare kesarī yathā || 10 ||
[Analyze grammar]

mano moharathārūḍhaṃ śarīrātsamatāsukham |
haratyapahatodvegaṃ haṃsaḥ kṣīramivāmbhasaḥ || 11 ||
[Analyze grammar]

analpakalpanātalpe vilīnāścittavṛttayaḥ |
munīndra na prabudhyante tena tapye'hamākulaḥ || 12 ||
[Analyze grammar]

kroḍīkṛtadṛḍhagranthitṛṣṇāsūtre sthitātmanā |
vihago jālakeneva brahmanbaddho'smi cetasā || 13 ||
[Analyze grammar]

saṃtatāmarṣadhūmena cintājvālākulena ca |
vahnineva tṛṇaṃ śuṣkaṃ mune dagdho'smi cetasā || 14 ||
[Analyze grammar]

krūreṇa jaḍatāṃ yātastṛṣṇābhāryānugāminā |
śavaṃ kauleyakeneva brahmanmukto'smi cetasā || 15 ||
[Analyze grammar]

taraṅgataralāsphālavṛttinā jaḍarūpiṇā |
taṭavṛkṣa ivaughena brahmannīto'smi cetasā || 16 ||
[Analyze grammar]

avāntaranipātāya śūnye vā bhramaṇāya ca |
tṛṇaṃ caṇḍānileneva dūre nīto'smi cetasā || 17 ||
[Analyze grammar]

saṃsārajaladherasmānnityamuttaraṇonmukhaḥ |
setuneva payaḥpūro rodhito'smi kucetasā || 18 ||
[Analyze grammar]

pātālādgacchatā pṛthvīṃ pṛthvyāḥ pātālagāminā |
kūpakāṣṭhaṃ kudāmneva veṣṭito'smi kucetasā || 19 ||
[Analyze grammar]

mithyaiva sphārarūpeṇa vicārādviśarāruṇā |
bālo vetālakeneva gṛhīto'smi kucetasā || 20 ||
[Analyze grammar]

vahneruṣṇataraḥ śailādapi kaṣṭatarakramaḥ |
vajrādapi dṛḍho brahmandurnigrahamanograhaḥ || 21 ||
[Analyze grammar]

cetaḥ patati kāryeṣu vihagaḥ svāmiṣeṣviva |
kṣaṇena viratiṃ yāti bālaḥ krīḍanakādiva || 22 ||
[Analyze grammar]

jaḍaprakṛtirālolo vitatāvartavṛttimān |
mano'bdhirahitavyālo dūraṃ nayati tāta mām || 23 ||
[Analyze grammar]

apyabdhipānānmahataḥ sumerūnmūlanādapi |
api vahnyaśanātsādho viṣamaścittanigrahaḥ || 24 ||
[Analyze grammar]

cittaṃ kāraṇamarthānāṃ tasminsati jagattrayam |
tasminkṣīṇe jagatkṣīṇaṃ taccikitsyaṃ prayatnataḥ || 25 ||
[Analyze grammar]

cittādimāni sukhaduḥkhaśatāni nūnamabhyāgatānyagavarādiva kānanāni |
tasminvivekavaśatastanutāṃ prayāte manye mune nipuṇameva galanti tāni || 26 ||
[Analyze grammar]

sakalaguṇajayāśā yatra baddhā mahadbhistamarimiha vijetuṃ cittamabhyutthito'ham |
vigataratitayāntarnābhinandāmi lakṣmīṃ jaḍamalinavilāsāṃ meghalekhāmivenduḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: