Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.42
idānīmuktāyā eva samāpatteścāturvidhyamāha —
śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ || samādhi 42 ||
vṛttiḥ — śrotrendiyagrāhyaḥ sphoṭarūpo vā śabdaḥ | artho jātyādiḥ | jñānaṃ sattvapradhānā buddhivṛttiḥ | vikalpa uktalakṣaṇaḥ | taiḥ saṃkīrṇāḥ | yasyāmete śabdādayastrayaḥ parasparādhyāsena vikalparūpeṇa pratibhāsante gauriti śabdo gaurityartho gauriti jñānamityanenākāreṇa sā savitarkā samāpattirucyate || 42 ||